श्री गुरु ग्रन्थ साहिबः

पुटः - 908


ਬ੍ਰਹਮਾ ਬਿਸਨੁ ਮਹੇਸ ਇਕ ਮੂਰਤਿ ਆਪੇ ਕਰਤਾ ਕਾਰੀ ॥੧੨॥
ब्रहमा बिसनु महेस इक मूरति आपे करता कारी ॥१२॥

ब्रह्मा विष्णुः शिवश्चैकदेवस्य अभिव्यक्तयः। स एव कर्म कर्ता। ||१२||

ਕਾਇਆ ਸੋਧਿ ਤਰੈ ਭਵ ਸਾਗਰੁ ਆਤਮ ਤਤੁ ਵੀਚਾਰੀ ॥੧੩॥
काइआ सोधि तरै भव सागरु आतम ततु वीचारी ॥१३॥

यः स्वशरीरं शुद्धयति, सः भयानकं जगत्-सागरं लङ्घयति; स्वात्मनः सारं चिन्तयति। ||१३||

ਗੁਰ ਸੇਵਾ ਤੇ ਸਦਾ ਸੁਖੁ ਪਾਇਆ ਅੰਤਰਿ ਸਬਦੁ ਰਵਿਆ ਗੁਣਕਾਰੀ ॥੧੪॥
गुर सेवा ते सदा सुखु पाइआ अंतरि सबदु रविआ गुणकारी ॥१४॥

गुरुं सेवन् सः शाश्वतं शान्तिं प्राप्नोति; गहने शब्दः तं व्याप्तं करोति, गुणैः वर्णयति। ||१४||

ਆਪੇ ਮੇਲਿ ਲਏ ਗੁਣਦਾਤਾ ਹਉਮੈ ਤ੍ਰਿਸਨਾ ਮਾਰੀ ॥੧੫॥
आपे मेलि लए गुणदाता हउमै त्रिसना मारी ॥१५॥

अहङ्कारं कामं च जियेति गुणदाता आत्मनः सह एकीभवति। ||१५||

ਤ੍ਰੈ ਗੁਣ ਮੇਟੇ ਚਉਥੈ ਵਰਤੈ ਏਹਾ ਭਗਤਿ ਨਿਰਾਰੀ ॥੧੬॥
त्रै गुण मेटे चउथै वरतै एहा भगति निरारी ॥१६॥

गुणत्रयं निर्मूल्य चतुर्थावस्थायां निवसन्तु। इति अप्रतिमं भक्तिपूजनम्। ||१६||

ਗੁਰਮੁਖਿ ਜੋਗ ਸਬਦਿ ਆਤਮੁ ਚੀਨੈ ਹਿਰਦੈ ਏਕੁ ਮੁਰਾਰੀ ॥੧੭॥
गुरमुखि जोग सबदि आतमु चीनै हिरदै एकु मुरारी ॥१७॥

इति गुरमुखस्य योगः- शब्दद्वारा स्वात्मानं अवगच्छति, एकेश्वरं हृदये निषेधयति। ||१७||

ਮਨੂਆ ਅਸਥਿਰੁ ਸਬਦੇ ਰਾਤਾ ਏਹਾ ਕਰਣੀ ਸਾਰੀ ॥੧੮॥
मनूआ असथिरु सबदे राता एहा करणी सारी ॥१८॥

शब्देन ओतप्रोतं तस्य मनः स्थिरं स्थिरं च भवति; एतत् उत्तमं कर्म अस्ति। ||१८||

ਬੇਦੁ ਬਾਦੁ ਨ ਪਾਖੰਡੁ ਅਉਧੂ ਗੁਰਮੁਖਿ ਸਬਦਿ ਬੀਚਾਰੀ ॥੧੯॥
बेदु बादु न पाखंडु अउधू गुरमुखि सबदि बीचारी ॥१९॥

अयं सच्चः सन्यासी धार्मिकविमर्शेषु पाखण्डेषु वा न प्रविशति; गुरमुखः शब्दस्य चिन्तनं करोति। ||१९||

ਗੁਰਮੁਖਿ ਜੋਗੁ ਕਮਾਵੈ ਅਉਧੂ ਜਤੁ ਸਤੁ ਸਬਦਿ ਵੀਚਾਰੀ ॥੨੦॥
गुरमुखि जोगु कमावै अउधू जतु सतु सबदि वीचारी ॥२०॥

गुरमुखः योगं करोति - स एव सच्चिदानीं; संयमं सत्यं च आचरति, शबदं च चिन्तयति। ||२०||

ਸਬਦਿ ਮਰੈ ਮਨੁ ਮਾਰੇ ਅਉਧੂ ਜੋਗ ਜੁਗਤਿ ਵੀਚਾਰੀ ॥੨੧॥
सबदि मरै मनु मारे अउधू जोग जुगति वीचारी ॥२१॥

शाबादं मृत्वा मनः जित्वा स एव सच्चिदानीं; सः योगमार्गं अवगच्छति। ||२१||

ਮਾਇਆ ਮੋਹੁ ਭਵਜਲੁ ਹੈ ਅਵਧੂ ਸਬਦਿ ਤਰੈ ਕੁਲ ਤਾਰੀ ॥੨੨॥
माइआ मोहु भवजलु है अवधू सबदि तरै कुल तारी ॥२२॥

माया प्रति आसक्तिः भयङ्करः विश्वसमुद्रः; शाबादस्य माध्यमेन सच्चः सन्यासी आत्मानं, स्वस्य पूर्वजान् अपि तारयति। ||२२||

ਸਬਦਿ ਸੂਰ ਜੁਗ ਚਾਰੇ ਅਉਧੂ ਬਾਣੀ ਭਗਤਿ ਵੀਚਾਰੀ ॥੨੩॥
सबदि सूर जुग चारे अउधू बाणी भगति वीचारी ॥२३॥

शाबादं चिन्तयन् त्वं युगचतुष्टयेषु वीरः भविष्यसि सन्यासी; भक्त्या गुरुबाणीवचनं चिन्तयन्तु। ||२३||

ਏਹੁ ਮਨੁ ਮਾਇਆ ਮੋਹਿਆ ਅਉਧੂ ਨਿਕਸੈ ਸਬਦਿ ਵੀਚਾਰੀ ॥੨੪॥
एहु मनु माइआ मोहिआ अउधू निकसै सबदि वीचारी ॥२४॥

इदं मनः मायया प्रलोभ्यते सन्यासी; शाबादं चिन्तयन् मुक्तिं प्राप्स्यसि। ||२४||

ਆਪੇ ਬਖਸੇ ਮੇਲਿ ਮਿਲਾਏ ਨਾਨਕ ਸਰਣਿ ਤੁਮਾਰੀ ॥੨੫॥੯॥
आपे बखसे मेलि मिलाए नानक सरणि तुमारी ॥२५॥९॥

सः स्वयमेव क्षमति, स्वस्य संघे च एकीभवति; नानकः तव अभयारण्यम् अन्वेषयति भगवन् | ||२५||९||

ਰਾਮਕਲੀ ਮਹਲਾ ੩ ਅਸਟਪਦੀਆ ॥
रामकली महला ३ असटपदीआ ॥

रामकली, तृतीय मेहल, अष्टपढ़ेया: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸਰਮੈ ਦੀਆ ਮੁੰਦ੍ਰਾ ਕੰਨੀ ਪਾਇ ਜੋਗੀ ਖਿੰਥਾ ਕਰਿ ਤੂ ਦਇਆ ॥
सरमै दीआ मुंद्रा कंनी पाइ जोगी खिंथा करि तू दइआ ॥

विनयं कुरु कुण्डलं योगी करुणं च पटलं कोटम् |

ਆਵਣੁ ਜਾਣੁ ਬਿਭੂਤਿ ਲਾਇ ਜੋਗੀ ਤਾ ਤੀਨਿ ਭਵਣ ਜਿਣਿ ਲਇਆ ॥੧॥
आवणु जाणु बिभूति लाइ जोगी ता तीनि भवण जिणि लइआ ॥१॥

आगमनं गमनं भस्म भवन्तु शरीरे योगि, ततः त्रैलोक्यं जयेसि। ||१||

ਐਸੀ ਕਿੰਗੁਰੀ ਵਜਾਇ ਜੋਗੀ ॥
ऐसी किंगुरी वजाइ जोगी ॥

तां वीणां वादयतु योगी .

ਜਿਤੁ ਕਿੰਗੁਰੀ ਅਨਹਦੁ ਵਾਜੈ ਹਰਿ ਸਿਉ ਰਹੈ ਲਿਵ ਲਾਇ ॥੧॥ ਰਹਾਉ ॥
जितु किंगुरी अनहदु वाजै हरि सिउ रहै लिव लाइ ॥१॥ रहाउ ॥

यत् अप्रहृतं ध्वनिप्रवाहं स्पन्दयति, भगवति प्रेम्णा लीनः तिष्ठति। ||१||विराम||

ਸਤੁ ਸੰਤੋਖੁ ਪਤੁ ਕਰਿ ਝੋਲੀ ਜੋਗੀ ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਭੁਗਤਿ ਪਾਈ ॥
सतु संतोखु पतु करि झोली जोगी अंम्रित नामु भुगति पाई ॥

सत्यं सन्तोषं च स्वस्य थालीं पुटं च कुरु योगी; अम्ब्रोसियल नाम भवतः भोजनरूपेण गृहाण।

ਧਿਆਨ ਕਾ ਕਰਿ ਡੰਡਾ ਜੋਗੀ ਸਿੰਙੀ ਸੁਰਤਿ ਵਜਾਈ ॥੨॥
धिआन का करि डंडा जोगी सिंङी सुरति वजाई ॥२॥

ध्यानं गमनदण्डं कुरु योगी, उच्चतरं चैतन्यं च शृङ्गं कुरु । ||२||

ਮਨੁ ਦ੍ਰਿੜੁ ਕਰਿ ਆਸਣਿ ਬੈਸੁ ਜੋਗੀ ਤਾ ਤੇਰੀ ਕਲਪਣਾ ਜਾਈ ॥
मनु द्रिड़ु करि आसणि बैसु जोगी ता तेरी कलपणा जाई ॥

स्थिरं मनः कुरु योगमुद्रां योगी, ततः त्वं तप्तकामान् मुक्तः भविष्यसि।

ਕਾਇਆ ਨਗਰੀ ਮਹਿ ਮੰਗਣਿ ਚੜਹਿ ਜੋਗੀ ਤਾ ਨਾਮੁ ਪਲੈ ਪਾਈ ॥੩॥
काइआ नगरी महि मंगणि चड़हि जोगी ता नामु पलै पाई ॥३॥

शरीरग्रामे याचमानं गच्छ योगी, ततः, अङ्के नाम प्राप्स्यसि। ||३||

ਇਤੁ ਕਿੰਗੁਰੀ ਧਿਆਨੁ ਨ ਲਾਗੈ ਜੋਗੀ ਨਾ ਸਚੁ ਪਲੈ ਪਾਇ ॥
इतु किंगुरी धिआनु न लागै जोगी ना सचु पलै पाइ ॥

इयं वीणा न त्वां ध्याने केन्द्रीक्रियते योगि, न च सत्यं नाम तव अङ्के आनयति।

ਇਤੁ ਕਿੰਗੁਰੀ ਸਾਂਤਿ ਨ ਆਵੈ ਜੋਗੀ ਅਭਿਮਾਨੁ ਨ ਵਿਚਹੁ ਜਾਇ ॥੪॥
इतु किंगुरी सांति न आवै जोगी अभिमानु न विचहु जाइ ॥४॥

इयं वीणा न ते शान्तिं योगि, न च तव अन्तः अहंकारं निवर्तयति। ||४||

ਭਉ ਭਾਉ ਦੁਇ ਪਤ ਲਾਇ ਜੋਗੀ ਇਹੁ ਸਰੀਰੁ ਕਰਿ ਡੰਡੀ ॥
भउ भाउ दुइ पत लाइ जोगी इहु सरीरु करि डंडी ॥

ईश्वरभयं, ईश्वरप्रेमं च स्वस्य लौटस्य लौकिकद्वयं योगी कृत्वा अस्य शरीरस्य कण्ठं कुरु।

ਗੁਰਮੁਖਿ ਹੋਵਹਿ ਤਾ ਤੰਤੀ ਵਾਜੈ ਇਨ ਬਿਧਿ ਤ੍ਰਿਸਨਾ ਖੰਡੀ ॥੫॥
गुरमुखि होवहि ता तंती वाजै इन बिधि त्रिसना खंडी ॥५॥

गुरमुख भव, ततः तारान् स्पन्दय; एवं ते कामाः गमिष्यन्ति। ||५||

ਹੁਕਮੁ ਬੁਝੈ ਸੋ ਜੋਗੀ ਕਹੀਐ ਏਕਸ ਸਿਉ ਚਿਤੁ ਲਾਏ ॥
हुकमु बुझै सो जोगी कहीऐ एकस सिउ चितु लाए ॥

भगवतः आज्ञायाः हुकमं यः विज्ञास्यति सः योगी उच्यते; सः स्वस्य चैतन्यं एकेश्वरेण सह सम्बध्दयति।

ਸਹਸਾ ਤੂਟੈ ਨਿਰਮਲੁ ਹੋਵੈ ਜੋਗ ਜੁਗਤਿ ਇਵ ਪਾਏ ॥੬॥
सहसा तूटै निरमलु होवै जोग जुगति इव पाए ॥६॥

तस्य निन्दनीयता निवृत्ता भवति, सः च निर्मलः शुद्धः भवति; इति योगमार्गं विन्दति। ||६||

ਨਦਰੀ ਆਵਦਾ ਸਭੁ ਕਿਛੁ ਬਿਨਸੈ ਹਰਿ ਸੇਤੀ ਚਿਤੁ ਲਾਇ ॥
नदरी आवदा सभु किछु बिनसै हरि सेती चितु लाइ ॥

यत् किमपि दृष्टिगोचरं भवति तत् सर्वं नष्टं भविष्यति; भगवते एव चैतन्यं केन्द्रीकुरुत।

ਸਤਿਗੁਰ ਨਾਲਿ ਤੇਰੀ ਭਾਵਨੀ ਲਾਗੈ ਤਾ ਇਹ ਸੋਝੀ ਪਾਇ ॥੭॥
सतिगुर नालि तेरी भावनी लागै ता इह सोझी पाइ ॥७॥

सच्चे गुरोः प्रेम्णः निषेध, ततः इमां बोधं प्राप्स्यसि। ||७||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430