ब्रह्मा विष्णुः शिवश्चैकदेवस्य अभिव्यक्तयः। स एव कर्म कर्ता। ||१२||
यः स्वशरीरं शुद्धयति, सः भयानकं जगत्-सागरं लङ्घयति; स्वात्मनः सारं चिन्तयति। ||१३||
गुरुं सेवन् सः शाश्वतं शान्तिं प्राप्नोति; गहने शब्दः तं व्याप्तं करोति, गुणैः वर्णयति। ||१४||
अहङ्कारं कामं च जियेति गुणदाता आत्मनः सह एकीभवति। ||१५||
गुणत्रयं निर्मूल्य चतुर्थावस्थायां निवसन्तु। इति अप्रतिमं भक्तिपूजनम्। ||१६||
इति गुरमुखस्य योगः- शब्दद्वारा स्वात्मानं अवगच्छति, एकेश्वरं हृदये निषेधयति। ||१७||
शब्देन ओतप्रोतं तस्य मनः स्थिरं स्थिरं च भवति; एतत् उत्तमं कर्म अस्ति। ||१८||
अयं सच्चः सन्यासी धार्मिकविमर्शेषु पाखण्डेषु वा न प्रविशति; गुरमुखः शब्दस्य चिन्तनं करोति। ||१९||
गुरमुखः योगं करोति - स एव सच्चिदानीं; संयमं सत्यं च आचरति, शबदं च चिन्तयति। ||२०||
शाबादं मृत्वा मनः जित्वा स एव सच्चिदानीं; सः योगमार्गं अवगच्छति। ||२१||
माया प्रति आसक्तिः भयङ्करः विश्वसमुद्रः; शाबादस्य माध्यमेन सच्चः सन्यासी आत्मानं, स्वस्य पूर्वजान् अपि तारयति। ||२२||
शाबादं चिन्तयन् त्वं युगचतुष्टयेषु वीरः भविष्यसि सन्यासी; भक्त्या गुरुबाणीवचनं चिन्तयन्तु। ||२३||
इदं मनः मायया प्रलोभ्यते सन्यासी; शाबादं चिन्तयन् मुक्तिं प्राप्स्यसि। ||२४||
सः स्वयमेव क्षमति, स्वस्य संघे च एकीभवति; नानकः तव अभयारण्यम् अन्वेषयति भगवन् | ||२५||९||
रामकली, तृतीय मेहल, अष्टपढ़ेया: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
विनयं कुरु कुण्डलं योगी करुणं च पटलं कोटम् |
आगमनं गमनं भस्म भवन्तु शरीरे योगि, ततः त्रैलोक्यं जयेसि। ||१||
तां वीणां वादयतु योगी .
यत् अप्रहृतं ध्वनिप्रवाहं स्पन्दयति, भगवति प्रेम्णा लीनः तिष्ठति। ||१||विराम||
सत्यं सन्तोषं च स्वस्य थालीं पुटं च कुरु योगी; अम्ब्रोसियल नाम भवतः भोजनरूपेण गृहाण।
ध्यानं गमनदण्डं कुरु योगी, उच्चतरं चैतन्यं च शृङ्गं कुरु । ||२||
स्थिरं मनः कुरु योगमुद्रां योगी, ततः त्वं तप्तकामान् मुक्तः भविष्यसि।
शरीरग्रामे याचमानं गच्छ योगी, ततः, अङ्के नाम प्राप्स्यसि। ||३||
इयं वीणा न त्वां ध्याने केन्द्रीक्रियते योगि, न च सत्यं नाम तव अङ्के आनयति।
इयं वीणा न ते शान्तिं योगि, न च तव अन्तः अहंकारं निवर्तयति। ||४||
ईश्वरभयं, ईश्वरप्रेमं च स्वस्य लौटस्य लौकिकद्वयं योगी कृत्वा अस्य शरीरस्य कण्ठं कुरु।
गुरमुख भव, ततः तारान् स्पन्दय; एवं ते कामाः गमिष्यन्ति। ||५||
भगवतः आज्ञायाः हुकमं यः विज्ञास्यति सः योगी उच्यते; सः स्वस्य चैतन्यं एकेश्वरेण सह सम्बध्दयति।
तस्य निन्दनीयता निवृत्ता भवति, सः च निर्मलः शुद्धः भवति; इति योगमार्गं विन्दति। ||६||
यत् किमपि दृष्टिगोचरं भवति तत् सर्वं नष्टं भविष्यति; भगवते एव चैतन्यं केन्द्रीकुरुत।
सच्चे गुरोः प्रेम्णः निषेध, ततः इमां बोधं प्राप्स्यसि। ||७||