एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सत्यं नाम । सृजनात्मकः व्यक्तिः । न भयम्। न द्वेषः। Image Of The Undying इति । जन्मतः परम् । स्व-अस्तित्वम् । गुरुप्रसादेन : १.
राग बिलावल, प्रथम मेहल, चौ-पढ़ाय, प्रथम सदन : १.
त्वं सम्राट् असि, अहं त्वां मुख्यं वदामि - एतेन तव महत्त्वं कथं वर्धते?
यथा त्वं मां अनुमन्यसे, अहं त्वां स्तुवामि भगवन्, गुरो च; अज्ञोऽस्मि तव स्तुतिं जपितुं न शक्नोमि । ||१||
एतादृशेन अवगमनेन मां आशीर्वादं ददातु यथा अहं तव महिमा स्तुतिं गायामि ।
सत्ये वसतु मे तव इच्छानुसारम्। ||१||विराम||
यत् किमपि घटितं, तत् सर्वं त्वत्तो आगतं। त्वं सर्वज्ञ असि।
तव सीमां ज्ञातुं न शक्यन्ते भगवन् गुरो; अहं अन्धः - मम का प्रज्ञा अस्ति ? ||२||
मया किं वक्तव्यम् ? जल्पन् अहं दर्शनं वदामि, किन्तु अवर्णनीयं वर्णयितुं न शक्नोमि।
यथा भवतः इच्छां रोचते, अहं वदामि; भवतः महत्त्वस्य लघुतमं भागमेव अस्ति। ||३||
एतावता श्वानानां मध्ये अहं बहिष्कृतः अस्मि; अहं मम शरीरस्य उदरस्य कृते कूजामि।
भक्तिपूजनं विना नानक एवमपि अद्यापि मम स्वामिनाम न त्यजति। ||४||१||
बिलावल, प्रथम मेहल : १.
मम मनः मन्दिरं, मम शरीरं च विनयशीलस्य साधकस्य सरलं पटम्; हृदये गहने पवित्रे तीर्थे स्नापयामि ।
शब्दस्य एकं वचनं मम मनसि तिष्ठति; अहं पुनर्जन्म न आगमिष्यामि। ||१||
मम मनः विद्धं दयालुना भगवता हे मम मात!
परस्य दुःखं कः ज्ञातुं शक्नोति ?
भगवतः परं न चिन्तयामि। ||१||विराम||
हे भगवन्, दुर्गमः, अगाह्यः, अदृश्यः, अनन्तः च: कृपया, मम पालनं कुरु!
जले भूमौ आकाशे च त्वं सर्वथा व्याप्तः असि । भवतः प्रकाशः प्रत्येकं हृदये अस्ति। ||२||
सर्वे उपदेशाः, निर्देशाः, अवगमनाः च भवतः एव सन्ति; भवनानि अभयारण्यानि च भवतः अपि सन्ति।
त्वां विना अन्यं न जानामि भगवन् गुरो; अहं भवतः गौरवं स्तुतिं निरन्तरं गायामि। ||३||
सर्वे भूताः प्राणिनः च तव अभयारण्यस्य रक्षणं याचन्ते; तेषां परिचर्यायाः सर्वः विचारः भवतः एव तिष्ठति।
यत् तव इच्छां प्रीणयति तत् साधु; इदमेव नानकस्य प्रार्थना। ||४||२||
बिलावल, प्रथम मेहल : १.
स्वयं शबदस्य वचनं स एव च चिह्नम्।
स्वयं श्रोता स एव ज्ञेयः।
स्वयं सृष्टिं सृष्टिं स्वयं विभुं विभुं पश्यति ।
त्वं महान् दाता असि; भवतः नाम एव अनुमोदितम्। ||१||