श्री गुरु ग्रन्थ साहिबः

पुटः - 795


ੴ ਸਤਿ ਨਾਮੁ ਕਰਤਾ ਪੁਰਖੁ ਨਿਰਭਉ ਨਿਰਵੈਰੁ ਅਕਾਲ ਮੂਰਤਿ ਅਜੂਨੀ ਸੈਭੰ ਗੁਰਪ੍ਰਸਾਦਿ ॥
ੴ सति नामु करता पुरखु निरभउ निरवैरु अकाल मूरति अजूनी सैभं गुरप्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सत्यं नाम । सृजनात्मकः व्यक्तिः । न भयम्। न द्वेषः। Image Of The Undying इति । जन्मतः परम् । स्व-अस्तित्वम् । गुरुप्रसादेन : १.

ਰਾਗੁ ਬਿਲਾਵਲੁ ਮਹਲਾ ੧ ਚਉਪਦੇ ਘਰੁ ੧ ॥
रागु बिलावलु महला १ चउपदे घरु १ ॥

राग बिलावल, प्रथम मेहल, चौ-पढ़ाय, प्रथम सदन : १.

ਤੂ ਸੁਲਤਾਨੁ ਕਹਾ ਹਉ ਮੀਆ ਤੇਰੀ ਕਵਨ ਵਡਾਈ ॥
तू सुलतानु कहा हउ मीआ तेरी कवन वडाई ॥

त्वं सम्राट् असि, अहं त्वां मुख्यं वदामि - एतेन तव महत्त्वं कथं वर्धते?

ਜੋ ਤੂ ਦੇਹਿ ਸੁ ਕਹਾ ਸੁਆਮੀ ਮੈ ਮੂਰਖ ਕਹਣੁ ਨ ਜਾਈ ॥੧॥
जो तू देहि सु कहा सुआमी मै मूरख कहणु न जाई ॥१॥

यथा त्वं मां अनुमन्यसे, अहं त्वां स्तुवामि भगवन्, गुरो च; अज्ञोऽस्मि तव स्तुतिं जपितुं न शक्नोमि । ||१||

ਤੇਰੇ ਗੁਣ ਗਾਵਾ ਦੇਹਿ ਬੁਝਾਈ ॥
तेरे गुण गावा देहि बुझाई ॥

एतादृशेन अवगमनेन मां आशीर्वादं ददातु यथा अहं तव महिमा स्तुतिं गायामि ।

ਜੈਸੇ ਸਚ ਮਹਿ ਰਹਉ ਰਜਾਈ ॥੧॥ ਰਹਾਉ ॥
जैसे सच महि रहउ रजाई ॥१॥ रहाउ ॥

सत्ये वसतु मे तव इच्छानुसारम्। ||१||विराम||

ਜੋ ਕਿਛੁ ਹੋਆ ਸਭੁ ਕਿਛੁ ਤੁਝ ਤੇ ਤੇਰੀ ਸਭ ਅਸਨਾਈ ॥
जो किछु होआ सभु किछु तुझ ते तेरी सभ असनाई ॥

यत् किमपि घटितं, तत् सर्वं त्वत्तो आगतं। त्वं सर्वज्ञ असि।

ਤੇਰਾ ਅੰਤੁ ਨ ਜਾਣਾ ਮੇਰੇ ਸਾਹਿਬ ਮੈ ਅੰਧੁਲੇ ਕਿਆ ਚਤੁਰਾਈ ॥੨॥
तेरा अंतु न जाणा मेरे साहिब मै अंधुले किआ चतुराई ॥२॥

तव सीमां ज्ञातुं न शक्यन्ते भगवन् गुरो; अहं अन्धः - मम का प्रज्ञा अस्ति ? ||२||

ਕਿਆ ਹਉ ਕਥੀ ਕਥੇ ਕਥਿ ਦੇਖਾ ਮੈ ਅਕਥੁ ਨ ਕਥਨਾ ਜਾਈ ॥
किआ हउ कथी कथे कथि देखा मै अकथु न कथना जाई ॥

मया किं वक्तव्यम् ? जल्पन् अहं दर्शनं वदामि, किन्तु अवर्णनीयं वर्णयितुं न शक्नोमि।

ਜੋ ਤੁਧੁ ਭਾਵੈ ਸੋਈ ਆਖਾ ਤਿਲੁ ਤੇਰੀ ਵਡਿਆਈ ॥੩॥
जो तुधु भावै सोई आखा तिलु तेरी वडिआई ॥३॥

यथा भवतः इच्छां रोचते, अहं वदामि; भवतः महत्त्वस्य लघुतमं भागमेव अस्ति। ||३||

ਏਤੇ ਕੂਕ ਰਹਉ ਬੇਗਾਨਾ ਭਉਕਾ ਇਸੁ ਤਨ ਤਾਈ ॥
एते कूक रहउ बेगाना भउका इसु तन ताई ॥

एतावता श्वानानां मध्ये अहं बहिष्कृतः अस्मि; अहं मम शरीरस्य उदरस्य कृते कूजामि।

ਭਗਤਿ ਹੀਣੁ ਨਾਨਕੁ ਜੇ ਹੋਇਗਾ ਤਾ ਖਸਮੈ ਨਾਉ ਨ ਜਾਈ ॥੪॥੧॥
भगति हीणु नानकु जे होइगा ता खसमै नाउ न जाई ॥४॥१॥

भक्तिपूजनं विना नानक एवमपि अद्यापि मम स्वामिनाम न त्यजति। ||४||१||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੧ ॥
बिलावलु महला १ ॥

बिलावल, प्रथम मेहल : १.

ਮਨੁ ਮੰਦਰੁ ਤਨੁ ਵੇਸ ਕਲੰਦਰੁ ਘਟ ਹੀ ਤੀਰਥਿ ਨਾਵਾ ॥
मनु मंदरु तनु वेस कलंदरु घट ही तीरथि नावा ॥

मम मनः मन्दिरं, मम शरीरं च विनयशीलस्य साधकस्य सरलं पटम्; हृदये गहने पवित्रे तीर्थे स्नापयामि ।

ਏਕੁ ਸਬਦੁ ਮੇਰੈ ਪ੍ਰਾਨਿ ਬਸਤੁ ਹੈ ਬਾਹੁੜਿ ਜਨਮਿ ਨ ਆਵਾ ॥੧॥
एकु सबदु मेरै प्रानि बसतु है बाहुड़ि जनमि न आवा ॥१॥

शब्दस्य एकं वचनं मम मनसि तिष्ठति; अहं पुनर्जन्म न आगमिष्यामि। ||१||

ਮਨੁ ਬੇਧਿਆ ਦਇਆਲ ਸੇਤੀ ਮੇਰੀ ਮਾਈ ॥
मनु बेधिआ दइआल सेती मेरी माई ॥

मम मनः विद्धं दयालुना भगवता हे मम मात!

ਕਉਣੁ ਜਾਣੈ ਪੀਰ ਪਰਾਈ ॥
कउणु जाणै पीर पराई ॥

परस्य दुःखं कः ज्ञातुं शक्नोति ?

ਹਮ ਨਾਹੀ ਚਿੰਤ ਪਰਾਈ ॥੧॥ ਰਹਾਉ ॥
हम नाही चिंत पराई ॥१॥ रहाउ ॥

भगवतः परं न चिन्तयामि। ||१||विराम||

ਅਗਮ ਅਗੋਚਰ ਅਲਖ ਅਪਾਰਾ ਚਿੰਤਾ ਕਰਹੁ ਹਮਾਰੀ ॥
अगम अगोचर अलख अपारा चिंता करहु हमारी ॥

हे भगवन्, दुर्गमः, अगाह्यः, अदृश्यः, अनन्तः च: कृपया, मम पालनं कुरु!

ਜਲਿ ਥਲਿ ਮਹੀਅਲਿ ਭਰਿਪੁਰਿ ਲੀਣਾ ਘਟਿ ਘਟਿ ਜੋਤਿ ਤੁਮੑਾਰੀ ॥੨॥
जलि थलि महीअलि भरिपुरि लीणा घटि घटि जोति तुमारी ॥२॥

जले भूमौ आकाशे च त्वं सर्वथा व्याप्तः असि । भवतः प्रकाशः प्रत्येकं हृदये अस्ति। ||२||

ਸਿਖ ਮਤਿ ਸਭ ਬੁਧਿ ਤੁਮੑਾਰੀ ਮੰਦਿਰ ਛਾਵਾ ਤੇਰੇ ॥
सिख मति सभ बुधि तुमारी मंदिर छावा तेरे ॥

सर्वे उपदेशाः, निर्देशाः, अवगमनाः च भवतः एव सन्ति; भवनानि अभयारण्यानि च भवतः अपि सन्ति।

ਤੁਝ ਬਿਨੁ ਅਵਰੁ ਨ ਜਾਣਾ ਮੇਰੇ ਸਾਹਿਬਾ ਗੁਣ ਗਾਵਾ ਨਿਤ ਤੇਰੇ ॥੩॥
तुझ बिनु अवरु न जाणा मेरे साहिबा गुण गावा नित तेरे ॥३॥

त्वां विना अन्यं न जानामि भगवन् गुरो; अहं भवतः गौरवं स्तुतिं निरन्तरं गायामि। ||३||

ਜੀਅ ਜੰਤ ਸਭਿ ਸਰਣਿ ਤੁਮੑਾਰੀ ਸਰਬ ਚਿੰਤ ਤੁਧੁ ਪਾਸੇ ॥
जीअ जंत सभि सरणि तुमारी सरब चिंत तुधु पासे ॥

सर्वे भूताः प्राणिनः च तव अभयारण्यस्य रक्षणं याचन्ते; तेषां परिचर्यायाः सर्वः विचारः भवतः एव तिष्ठति।

ਜੋ ਤੁਧੁ ਭਾਵੈ ਸੋਈ ਚੰਗਾ ਇਕ ਨਾਨਕ ਕੀ ਅਰਦਾਸੇ ॥੪॥੨॥
जो तुधु भावै सोई चंगा इक नानक की अरदासे ॥४॥२॥

यत् तव इच्छां प्रीणयति तत् साधु; इदमेव नानकस्य प्रार्थना। ||४||२||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੧ ॥
बिलावलु महला १ ॥

बिलावल, प्रथम मेहल : १.

ਆਪੇ ਸਬਦੁ ਆਪੇ ਨੀਸਾਨੁ ॥
आपे सबदु आपे नीसानु ॥

स्वयं शबदस्य वचनं स एव च चिह्नम्।

ਆਪੇ ਸੁਰਤਾ ਆਪੇ ਜਾਨੁ ॥
आपे सुरता आपे जानु ॥

स्वयं श्रोता स एव ज्ञेयः।

ਆਪੇ ਕਰਿ ਕਰਿ ਵੇਖੈ ਤਾਣੁ ॥
आपे करि करि वेखै ताणु ॥

स्वयं सृष्टिं सृष्टिं स्वयं विभुं विभुं पश्यति ।

ਤੂ ਦਾਤਾ ਨਾਮੁ ਪਰਵਾਣੁ ॥੧॥
तू दाता नामु परवाणु ॥१॥

त्वं महान् दाता असि; भवतः नाम एव अनुमोदितम्। ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430