श्री गुरु ग्रन्थ साहिबः

पुटः - 395


ਕਰਿ ਕਿਰਪਾ ਅਪੁਨੈ ਨਾਇ ਲਾਏ ਸਰਬ ਸੂਖ ਪ੍ਰਭ ਤੁਮਰੀ ਰਜਾਇ ॥ ਰਹਾਉ ॥
करि किरपा अपुनै नाइ लाए सरब सूख प्रभ तुमरी रजाइ ॥ रहाउ ॥

दयां दत्त्वा देव, त्वं अस्मान् स्वनाम्नि संलग्नं करोषि; सर्वा शान्तिः भवतः इच्छायाः आधारेण आगच्छति। ||विरामः||

ਸੰਗਿ ਹੋਵਤ ਕਉ ਜਾਨਤ ਦੂਰਿ ॥
संगि होवत कउ जानत दूरि ॥

प्रभुः नित्यं वर्तते; यः तं दूरं मन्यते, .

ਸੋ ਜਨੁ ਮਰਤਾ ਨਿਤ ਨਿਤ ਝੂਰਿ ॥੨॥
सो जनु मरता नित नित झूरि ॥२॥

पश्चात्तापं कुर्वन् पुनः पुनः म्रियते। ||२||

ਜਿਨਿ ਸਭੁ ਕਿਛੁ ਦੀਆ ਤਿਸੁ ਚਿਤਵਤ ਨਾਹਿ ॥
जिनि सभु किछु दीआ तिसु चितवत नाहि ॥

न स्मरन्ति मर्त्याः सर्वं दत्तं तम् ।

ਮਹਾ ਬਿਖਿਆ ਮਹਿ ਦਿਨੁ ਰੈਨਿ ਜਾਹਿ ॥੩॥
महा बिखिआ महि दिनु रैनि जाहि ॥३॥

एतादृशे घोरभ्रष्टाचारे मग्नाः तेषां दिवसरात्रौ अपव्ययन्ते। ||३||

ਕਹੁ ਨਾਨਕ ਪ੍ਰਭੁ ਸਿਮਰਹੁ ਏਕ ॥
कहु नानक प्रभु सिमरहु एक ॥

कथयति नानकः एकेश्वरस्य स्मरणार्थं ध्यायतु।

ਗਤਿ ਪਾਈਐ ਗੁਰ ਪੂਰੇ ਟੇਕ ॥੪॥੩॥੯੭॥
गति पाईऐ गुर पूरे टेक ॥४॥३॥९७॥

मोक्षो लभ्यते, सिद्धगुरुश्रेये। ||४||३||९७||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਨਾਮੁ ਜਪਤ ਮਨੁ ਤਨੁ ਸਭੁ ਹਰਿਆ ॥
नामु जपत मनु तनु सभु हरिआ ॥

नाम भगवतः नाम ध्यात्वा मनः शरीरं च सर्वथा कायाकल्पं भवति।

ਕਲਮਲ ਦੋਖ ਸਗਲ ਪਰਹਰਿਆ ॥੧॥
कलमल दोख सगल परहरिआ ॥१॥

सर्वाणि पापानि दुःखानि च प्रक्षाल्यन्ते। ||१||

ਸੋਈ ਦਿਵਸੁ ਭਲਾ ਮੇਰੇ ਭਾਈ ॥
सोई दिवसु भला मेरे भाई ॥

कथं धन्यः स दिवसः हे मम दैवभ्रातरः।

ਹਰਿ ਗੁਨ ਗਾਇ ਪਰਮ ਗਤਿ ਪਾਈ ॥ ਰਹਾਉ ॥
हरि गुन गाइ परम गति पाई ॥ रहाउ ॥

यदा भगवतः महिमा स्तुतिः गीयते, परमं पदं च लभ्यते। ||विरामः||

ਸਾਧ ਜਨਾ ਕੇ ਪੂਜੇ ਪੈਰ ॥
साध जना के पूजे पैर ॥

पवित्राणां पादौ पूजयन्, २.

ਮਿਟੇ ਉਪਦ੍ਰਹ ਮਨ ਤੇ ਬੈਰ ॥੨॥
मिटे उपद्रह मन ते बैर ॥२॥

क्लेशाः द्वेषाः च मनसा निवर्तन्ते। ||२||

ਗੁਰ ਪੂਰੇ ਮਿਲਿ ਝਗਰੁ ਚੁਕਾਇਆ ॥
गुर पूरे मिलि झगरु चुकाइआ ॥

सिद्धगुरुणा सह मिलित्वा विग्रहः समाप्तः, २.

ਪੰਚ ਦੂਤ ਸਭਿ ਵਸਗਤਿ ਆਇਆ ॥੩॥
पंच दूत सभि वसगति आइआ ॥३॥

पञ्च राक्षसाः च सर्वथा वशीकृताः। ||३||

ਜਿਸੁ ਮਨਿ ਵਸਿਆ ਹਰਿ ਕਾ ਨਾਮੁ ॥
जिसु मनि वसिआ हरि का नामु ॥

भगवतः नाम्ना पूर्णं मनः यस्य सः ।

ਨਾਨਕ ਤਿਸੁ ਊਪਰਿ ਕੁਰਬਾਨ ॥੪॥੪॥੯੮॥
नानक तिसु ऊपरि कुरबान ॥४॥४॥९८॥

हे नानक - अहं तस्य यज्ञः अस्मि । ||४||४||९८||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਗਾਵਿ ਲੇਹਿ ਤੂ ਗਾਵਨਹਾਰੇ ॥
गावि लेहि तू गावनहारे ॥

हे गायक एकस्य गायतु, .

ਜੀਅ ਪਿੰਡ ਕੇ ਪ੍ਰਾਨ ਅਧਾਰੇ ॥
जीअ पिंड के प्रान अधारे ॥

यः आत्मनः शरीरस्य प्राणस्य च आश्रयः।

ਜਾ ਕੀ ਸੇਵਾ ਸਰਬ ਸੁਖ ਪਾਵਹਿ ॥
जा की सेवा सरब सुख पावहि ॥

तस्य सेवां कृत्वा सर्वा शान्तिः लभ्यते।

ਅਵਰ ਕਾਹੂ ਪਹਿ ਬਹੁੜਿ ਨ ਜਾਵਹਿ ॥੧॥
अवर काहू पहि बहुड़ि न जावहि ॥१॥

त्वं पुनः अन्यं न गमिष्यसि। ||१||

ਸਦਾ ਅਨੰਦ ਅਨੰਦੀ ਸਾਹਿਬੁ ਗੁਨ ਨਿਧਾਨ ਨਿਤ ਨਿਤ ਜਾਪੀਐ ॥
सदा अनंद अनंदी साहिबु गुन निधान नित नित जापीऐ ॥

मम आनन्दी भगवान् गुरुः सदा आनन्दे अस्ति; ध्याय नित्यं नित्यं भगवन्तं श्रेष्ठनिधिम्।

ਬਲਿਹਾਰੀ ਤਿਸੁ ਸੰਤ ਪਿਆਰੇ ਜਿਸੁ ਪ੍ਰਸਾਦਿ ਪ੍ਰਭੁ ਮਨਿ ਵਾਸੀਐ ॥ ਰਹਾਉ ॥
बलिहारी तिसु संत पिआरे जिसु प्रसादि प्रभु मनि वासीऐ ॥ रहाउ ॥

अहं प्रियसन्तानाम् एकः बलिदानः अस्मि; तेषां अनुग्रहेण ईश्वरः मनसि निवसितुं आगच्छति। ||विरामः||

ਜਾ ਕਾ ਦਾਨੁ ਨਿਖੂਟੈ ਨਾਹੀ ॥
जा का दानु निखूटै नाही ॥

तस्य दानाः कदापि न क्षीणाः भवन्ति।

ਭਲੀ ਭਾਤਿ ਸਭ ਸਹਜਿ ਸਮਾਹੀ ॥
भली भाति सभ सहजि समाही ॥

सूक्ष्मरीत्या सर्वान् सहजतया अवशोषयति।

ਜਾ ਕੀ ਬਖਸ ਨ ਮੇਟੈ ਕੋਈ ॥
जा की बखस न मेटै कोई ॥

तस्य परोपकारः मेटयितुं न शक्यते।

ਮਨਿ ਵਾਸਾਈਐ ਸਾਚਾ ਸੋਈ ॥੨॥
मनि वासाईऐ साचा सोई ॥२॥

अतः तं सत्यं भगवन्तं मनसि निहितं कुरु। ||२||

ਸਗਲ ਸਮਗ੍ਰੀ ਗ੍ਰਿਹ ਜਾ ਕੈ ਪੂਰਨ ॥
सगल समग्री ग्रिह जा कै पूरन ॥

तस्य गृहं सर्वविधैः वस्तूनि पूरितम् अस्ति;

ਪ੍ਰਭ ਕੇ ਸੇਵਕ ਦੂਖ ਨ ਝੂਰਨ ॥
प्रभ के सेवक दूख न झूरन ॥

ईश्वरस्य सेवकाः कदापि दुःखं न प्राप्नुवन्ति।

ਓਟਿ ਗਹੀ ਨਿਰਭਉ ਪਦੁ ਪਾਈਐ ॥
ओटि गही निरभउ पदु पाईऐ ॥

तस्य समर्थनं धारयन् निर्भयगौरवस्य अवस्था लभ्यते।

ਸਾਸਿ ਸਾਸਿ ਸੋ ਗੁਨ ਨਿਧਿ ਗਾਈਐ ॥੩॥
सासि सासि सो गुन निधि गाईऐ ॥३॥

एकैकं निःश्वासेन भगवतः उत्कृष्टनिधिं गायन्तु। ||३||

ਦੂਰਿ ਨ ਹੋਈ ਕਤਹੂ ਜਾਈਐ ॥
दूरि न होई कतहू जाईऐ ॥

सः अस्मात् दूरं नास्ति, यत्र वयं गच्छामः।

ਨਦਰਿ ਕਰੇ ਤਾ ਹਰਿ ਹਰਿ ਪਾਈਐ ॥
नदरि करे ता हरि हरि पाईऐ ॥

यदा सः दयां करोति तदा वयं भगवन्तं हरं हरं प्राप्नुमः।

ਅਰਦਾਸਿ ਕਰੀ ਪੂਰੇ ਗੁਰ ਪਾਸਿ ॥
अरदासि करी पूरे गुर पासि ॥

एतां प्रार्थनां सिद्धगुरुं समर्पयामि।

ਨਾਨਕੁ ਮੰਗੈ ਹਰਿ ਧਨੁ ਰਾਸਿ ॥੪॥੫॥੯੯॥
नानकु मंगै हरि धनु रासि ॥४॥५॥९९॥

नानकः भगवतः नामनिधिं याचते। ||४||५||९९||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਪ੍ਰਥਮੇ ਮਿਟਿਆ ਤਨ ਕਾ ਦੂਖ ॥
प्रथमे मिटिआ तन का दूख ॥

प्रथमं शरीरस्य वेदनाः विलुप्ताः भवन्ति;

ਮਨ ਸਗਲ ਕਉ ਹੋਆ ਸੂਖੁ ॥
मन सगल कउ होआ सूखु ॥

ततः, मनः सर्वथा शान्तं भवति।

ਕਰਿ ਕਿਰਪਾ ਗੁਰ ਦੀਨੋ ਨਾਉ ॥
करि किरपा गुर दीनो नाउ ॥

दयया गुरुः भगवतः नाम प्रयच्छति।

ਬਲਿ ਬਲਿ ਤਿਸੁ ਸਤਿਗੁਰ ਕਉ ਜਾਉ ॥੧॥
बलि बलि तिसु सतिगुर कउ जाउ ॥१॥

अहं यज्ञः, यज्ञः तस्य सत्यगुरुः। ||१||

ਗੁਰੁ ਪੂਰਾ ਪਾਇਓ ਮੇਰੇ ਭਾਈ ॥
गुरु पूरा पाइओ मेरे भाई ॥

मया सिद्धगुरुः प्राप्तः दैवभ्रातरः |

ਰੋਗ ਸੋਗ ਸਭ ਦੂਖ ਬਿਨਾਸੇ ਸਤਿਗੁਰ ਕੀ ਸਰਣਾਈ ॥ ਰਹਾਉ ॥
रोग सोग सभ दूख बिनासे सतिगुर की सरणाई ॥ रहाउ ॥

सर्वव्याधिशोकदुःखानि निवर्तन्ते, सच्चिगुरुपर्वणि। ||विरामः||

ਗੁਰ ਕੇ ਚਰਨ ਹਿਰਦੈ ਵਸਾਏ ॥
गुर के चरन हिरदै वसाए ॥

गुरोः पादाः मम हृदये एव तिष्ठन्ति;

ਮਨ ਚਿੰਤਤ ਸਗਲੇ ਫਲ ਪਾਏ ॥
मन चिंतत सगले फल पाए ॥

हृदयकामफलं सर्वं मया लब्धम् |

ਅਗਨਿ ਬੁਝੀ ਸਭ ਹੋਈ ਸਾਂਤਿ ॥
अगनि बुझी सभ होई सांति ॥

अग्निः निष्प्रभः, अहं च सर्वथा शान्तः अस्मि ।

ਕਰਿ ਕਿਰਪਾ ਗੁਰਿ ਕੀਨੀ ਦਾਤਿ ॥੨॥
करि किरपा गुरि कीनी दाति ॥२॥

दयावृष्टिं कृत्वा गुरुणा इदं दानं दत्तम्। ||२||

ਨਿਥਾਵੇ ਕਉ ਗੁਰਿ ਦੀਨੋ ਥਾਨੁ ॥
निथावे कउ गुरि दीनो थानु ॥

गुरुणा आश्रयहीनानां कृते आश्रयः दत्तः।

ਨਿਮਾਨੇ ਕਉ ਗੁਰਿ ਕੀਨੋ ਮਾਨੁ ॥
निमाने कउ गुरि कीनो मानु ॥

गुरुणा अनादरितानां सम्मानं दत्तम्।

ਬੰਧਨ ਕਾਟਿ ਸੇਵਕ ਕਰਿ ਰਾਖੇ ॥
बंधन काटि सेवक करि राखे ॥

बन्धनं विदारयन् गुरुः स्वसेवकं तारितवान्।

ਅੰਮ੍ਰਿਤ ਬਾਨੀ ਰਸਨਾ ਚਾਖੇ ॥੩॥
अंम्रित बानी रसना चाखे ॥३॥

तस्य वचनस्य अम्ब्रोसियल बाणीं जिह्वायाम् आस्वादयामि। ||३||

ਵਡੈ ਭਾਗਿ ਪੂਜ ਗੁਰ ਚਰਨਾ ॥
वडै भागि पूज गुर चरना ॥

महता सौभाग्येन गुरुचरणं पूजयामि |

ਸਗਲ ਤਿਆਗਿ ਪਾਈ ਪ੍ਰਭ ਸਰਨਾ ॥
सगल तिआगि पाई प्रभ सरना ॥

सर्वं त्यक्त्वा अहं ईश्वरस्य अभयारण्यं प्राप्तवान्।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430