दयां दत्त्वा देव, त्वं अस्मान् स्वनाम्नि संलग्नं करोषि; सर्वा शान्तिः भवतः इच्छायाः आधारेण आगच्छति। ||विरामः||
प्रभुः नित्यं वर्तते; यः तं दूरं मन्यते, .
पश्चात्तापं कुर्वन् पुनः पुनः म्रियते। ||२||
न स्मरन्ति मर्त्याः सर्वं दत्तं तम् ।
एतादृशे घोरभ्रष्टाचारे मग्नाः तेषां दिवसरात्रौ अपव्ययन्ते। ||३||
कथयति नानकः एकेश्वरस्य स्मरणार्थं ध्यायतु।
मोक्षो लभ्यते, सिद्धगुरुश्रेये। ||४||३||९७||
आसा, पञ्चम मेहलः १.
नाम भगवतः नाम ध्यात्वा मनः शरीरं च सर्वथा कायाकल्पं भवति।
सर्वाणि पापानि दुःखानि च प्रक्षाल्यन्ते। ||१||
कथं धन्यः स दिवसः हे मम दैवभ्रातरः।
यदा भगवतः महिमा स्तुतिः गीयते, परमं पदं च लभ्यते। ||विरामः||
पवित्राणां पादौ पूजयन्, २.
क्लेशाः द्वेषाः च मनसा निवर्तन्ते। ||२||
सिद्धगुरुणा सह मिलित्वा विग्रहः समाप्तः, २.
पञ्च राक्षसाः च सर्वथा वशीकृताः। ||३||
भगवतः नाम्ना पूर्णं मनः यस्य सः ।
हे नानक - अहं तस्य यज्ञः अस्मि । ||४||४||९८||
आसा, पञ्चम मेहलः १.
हे गायक एकस्य गायतु, .
यः आत्मनः शरीरस्य प्राणस्य च आश्रयः।
तस्य सेवां कृत्वा सर्वा शान्तिः लभ्यते।
त्वं पुनः अन्यं न गमिष्यसि। ||१||
मम आनन्दी भगवान् गुरुः सदा आनन्दे अस्ति; ध्याय नित्यं नित्यं भगवन्तं श्रेष्ठनिधिम्।
अहं प्रियसन्तानाम् एकः बलिदानः अस्मि; तेषां अनुग्रहेण ईश्वरः मनसि निवसितुं आगच्छति। ||विरामः||
तस्य दानाः कदापि न क्षीणाः भवन्ति।
सूक्ष्मरीत्या सर्वान् सहजतया अवशोषयति।
तस्य परोपकारः मेटयितुं न शक्यते।
अतः तं सत्यं भगवन्तं मनसि निहितं कुरु। ||२||
तस्य गृहं सर्वविधैः वस्तूनि पूरितम् अस्ति;
ईश्वरस्य सेवकाः कदापि दुःखं न प्राप्नुवन्ति।
तस्य समर्थनं धारयन् निर्भयगौरवस्य अवस्था लभ्यते।
एकैकं निःश्वासेन भगवतः उत्कृष्टनिधिं गायन्तु। ||३||
सः अस्मात् दूरं नास्ति, यत्र वयं गच्छामः।
यदा सः दयां करोति तदा वयं भगवन्तं हरं हरं प्राप्नुमः।
एतां प्रार्थनां सिद्धगुरुं समर्पयामि।
नानकः भगवतः नामनिधिं याचते। ||४||५||९९||
आसा, पञ्चम मेहलः १.
प्रथमं शरीरस्य वेदनाः विलुप्ताः भवन्ति;
ततः, मनः सर्वथा शान्तं भवति।
दयया गुरुः भगवतः नाम प्रयच्छति।
अहं यज्ञः, यज्ञः तस्य सत्यगुरुः। ||१||
मया सिद्धगुरुः प्राप्तः दैवभ्रातरः |
सर्वव्याधिशोकदुःखानि निवर्तन्ते, सच्चिगुरुपर्वणि। ||विरामः||
गुरोः पादाः मम हृदये एव तिष्ठन्ति;
हृदयकामफलं सर्वं मया लब्धम् |
अग्निः निष्प्रभः, अहं च सर्वथा शान्तः अस्मि ।
दयावृष्टिं कृत्वा गुरुणा इदं दानं दत्तम्। ||२||
गुरुणा आश्रयहीनानां कृते आश्रयः दत्तः।
गुरुणा अनादरितानां सम्मानं दत्तम्।
बन्धनं विदारयन् गुरुः स्वसेवकं तारितवान्।
तस्य वचनस्य अम्ब्रोसियल बाणीं जिह्वायाम् आस्वादयामि। ||३||
महता सौभाग्येन गुरुचरणं पूजयामि |
सर्वं त्यक्त्वा अहं ईश्वरस्य अभयारण्यं प्राप्तवान्।