सलोक, पञ्चम मेहलः १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
ते एव भगवता ओतप्रोताः, ये तस्मात् मुखं न निवर्तयन्ति - तम् अवगच्छन्ति।
मिथ्या अपरिपक्वाः कान्ताः प्रेममार्गं न जानन्ति, अतः ते पतन्ति। ||१||
स्वामिं विना अहं क्षौमं साटनवस्त्रं च अग्नौ दहिष्यामि ।
रजसा आलङ्घ्य अपि सुन्दरं दृश्यते नानक यदि मे पतिः प्रभुः मया सह अस्ति। ||२||
गुरुशब्दवचनद्वारा नामं पूजयामि पूजयामि च, प्रेम्णा सन्तुलितवैराग्येन च।
पञ्च शत्रून् अभिभूते नानक रागमारू इत्यस्य सङ्गीतमापमिदं फलप्रदं भवति। ||३||
यदा मम एकेश्वरः अस्ति तदा मम दशसहस्राणि सन्ति। अन्यथा मम सदृशाः जनाः द्वारे द्वारे याचन्ते।
हे ब्राह्मण तव जीवनं व्यर्थं व्यतीतम्; यः त्वां सृष्टवान् सः विस्मृतः। ||४||
राग सोरत्'ह इत्यत्र अस्मिन् उदात्ततत्त्वे पिबन्तु, यस्य स्वादः कदापि न नष्टः भवति।
हे नानक भगवन्नामस्य गौरवं स्तुतिं गायन् भगवतः प्राङ्गणे यस्य कीर्तिः निर्मलः भवति। ||५||
येषां रक्षणं परमेश्वरः स्वयं करोति तेषां कोऽपि न मारयितुं शक्नोति।
नाम निधिः भगवतः नाम निधिः तेषां अन्तः अस्ति। ते तस्य गौरवगुणान् सदा पोषयन्ति।
एकस्य दुर्गमेश्वरस्य आश्रयं गृह्णन्ति; ते मनसि शरीरे च ईश्वरं निक्षिपन्ति।
अनन्तेश्वरप्रेमयुक्ताः, न कश्चित् तत् मार्जयितुं शक्नोति।
गुरमुखाः भगवतः गौरवपूर्णस्तुतिं गायन्ति; ते उत्तमतमं आकाशशान्तिं शान्तिं च प्राप्नुवन्ति।
नामनिधिं हृदि निषेधयन्ति नानक। ||६||
ईश्वरः यत् किमपि करोति तत् तत् सद् इति स्वीकुरुत; अन्ये सर्वान् न्यायान् त्यजन्तु।
सः स्वस्य प्रसाददृष्टिं क्षिप्य त्वां स्वयमेव संलग्नं करिष्यति।
उपदेशैः आत्मनः उपदेशं कुरु, अन्तः संशयः प्रस्थास्यति।
दैवेन पूर्वनिर्धारितं तत् सर्वे कुर्वन्ति।
सर्वं तस्य वशं वर्तते; अन्यत् स्थानं सर्वथा नास्ति।
नानकः ईश्वरस्य इच्छां स्वीकृत्य शान्तिं आनन्दं च प्राप्नोति। ||७||
ये सिद्धगुरुस्मरणेन ध्यायन्ति, ते उच्छ्रिताः उन्नताः च भवन्ति।
नानके नाम भगवतः नाम निवसन् सर्वे कार्याणि निराकृतानि। ||८||
पापिनः कुर्वन्ति, दुष्टकर्म जनयन्ति, ततः रोदन्ति विलपन्ति च।
हे नानक यथा मथनयष्टिः घृतं मथयति तथा धर्मन्यायाधीशः तान् मथयति। ||९||
नाम ध्यात्वा सखे जीवननिधिः जिते |
धर्मेण वदन् नानक पवित्रं भवति संसारः। ||१०||
दुष्टस्थाने अटन् दुष्टपरामर्शस्य मधुरं वचनं विश्वसित्वा।
त्राता एव नानक ललाटेषु तादृशं सुदैवं लिखितम्। ||११||
ते एव निद्रां स्वप्नन्ति च शान्तिं भर्तुः भगवतः प्रेम्णा ओतप्रोताः।
ये स्वामिप्रेमविरक्ताः चतुर्विंशतिघण्टाः क्रन्दन्ति रोदन्ति च। ||१२||
कोटिजनाः सुप्ताः, मायायाः मिथ्यामाये।
हे नानक, ते एव जागरिताः जागरूकाः, जिह्वाभिः नाम जपन्ति। ||१३||
मिराजं, प्रकाशमायाम्, दृष्ट्वा जनाः भ्रान्ताः मोहिताः च भवन्ति।
ये सत्येश्वरं नानक पूजयन्ति पूजयन्ति च तेषां मनः शरीरं च शोभते। ||१४||
सर्वशक्तिमान् परमेश्वरः, अनन्तः आदिः जीवः पापिनां त्राणकृपा अस्ति।