श्री गुरु ग्रन्थ साहिबः

पुटः - 1425


ਸਲੋਕ ਮਹਲਾ ੫ ॥
सलोक महला ५ ॥

सलोक, पञ्चम मेहलः १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਰਤੇ ਸੇਈ ਜਿ ਮੁਖੁ ਨ ਮੋੜੰਨਿੑ ਜਿਨੑੀ ਸਿਞਾਤਾ ਸਾਈ ॥
रते सेई जि मुखु न मोड़ंनि जिनी सिञाता साई ॥

ते एव भगवता ओतप्रोताः, ये तस्मात् मुखं न निवर्तयन्ति - तम् अवगच्छन्ति।

ਝੜਿ ਝੜਿ ਪਵਦੇ ਕਚੇ ਬਿਰਹੀ ਜਿਨੑਾ ਕਾਰਿ ਨ ਆਈ ॥੧॥
झड़ि झड़ि पवदे कचे बिरही जिना कारि न आई ॥१॥

मिथ्या अपरिपक्वाः कान्ताः प्रेममार्गं न जानन्ति, अतः ते पतन्ति। ||१||

ਧਣੀ ਵਿਹੂਣਾ ਪਾਟ ਪਟੰਬਰ ਭਾਹੀ ਸੇਤੀ ਜਾਲੇ ॥
धणी विहूणा पाट पटंबर भाही सेती जाले ॥

स्वामिं विना अहं क्षौमं साटनवस्त्रं च अग्नौ दहिष्यामि ।

ਧੂੜੀ ਵਿਚਿ ਲੁਡੰਦੜੀ ਸੋਹਾਂ ਨਾਨਕ ਤੈ ਸਹ ਨਾਲੇ ॥੨॥
धूड़ी विचि लुडंदड़ी सोहां नानक तै सह नाले ॥२॥

रजसा आलङ्घ्य अपि सुन्दरं दृश्यते नानक यदि मे पतिः प्रभुः मया सह अस्ति। ||२||

ਗੁਰ ਕੈ ਸਬਦਿ ਅਰਾਧੀਐ ਨਾਮਿ ਰੰਗਿ ਬੈਰਾਗੁ ॥
गुर कै सबदि अराधीऐ नामि रंगि बैरागु ॥

गुरुशब्दवचनद्वारा नामं पूजयामि पूजयामि च, प्रेम्णा सन्तुलितवैराग्येन च।

ਜੀਤੇ ਪੰਚ ਬੈਰਾਈਆ ਨਾਨਕ ਸਫਲ ਮਾਰੂ ਇਹੁ ਰਾਗੁ ॥੩॥
जीते पंच बैराईआ नानक सफल मारू इहु रागु ॥३॥

पञ्च शत्रून् अभिभूते नानक रागमारू इत्यस्य सङ्गीतमापमिदं फलप्रदं भवति। ||३||

ਜਾਂ ਮੂੰ ਇਕੁ ਤ ਲਖ ਤਉ ਜਿਤੀ ਪਿਨਣੇ ਦਰਿ ਕਿਤੜੇ ॥
जां मूं इकु त लख तउ जिती पिनणे दरि कितड़े ॥

यदा मम एकेश्वरः अस्ति तदा मम दशसहस्राणि सन्ति। अन्यथा मम सदृशाः जनाः द्वारे द्वारे याचन्ते।

ਬਾਮਣੁ ਬਿਰਥਾ ਗਇਓ ਜਨੰਮੁ ਜਿਨਿ ਕੀਤੋ ਸੋ ਵਿਸਰੇ ॥੪॥
बामणु बिरथा गइओ जनंमु जिनि कीतो सो विसरे ॥४॥

हे ब्राह्मण तव जीवनं व्यर्थं व्यतीतम्; यः त्वां सृष्टवान् सः विस्मृतः। ||४||

ਸੋਰਠਿ ਸੋ ਰਸੁ ਪੀਜੀਐ ਕਬਹੂ ਨ ਫੀਕਾ ਹੋਇ ॥
सोरठि सो रसु पीजीऐ कबहू न फीका होइ ॥

राग सोरत्'ह इत्यत्र अस्मिन् उदात्ततत्त्वे पिबन्तु, यस्य स्वादः कदापि न नष्टः भवति।

ਨਾਨਕ ਰਾਮ ਨਾਮ ਗੁਨ ਗਾਈਅਹਿ ਦਰਗਹ ਨਿਰਮਲ ਸੋਇ ॥੫॥
नानक राम नाम गुन गाईअहि दरगह निरमल सोइ ॥५॥

हे नानक भगवन्नामस्य गौरवं स्तुतिं गायन् भगवतः प्राङ्गणे यस्य कीर्तिः निर्मलः भवति। ||५||

ਜੋ ਪ੍ਰਭਿ ਰਖੇ ਆਪਿ ਤਿਨ ਕੋਇ ਨ ਮਾਰਈ ॥
जो प्रभि रखे आपि तिन कोइ न मारई ॥

येषां रक्षणं परमेश्वरः स्वयं करोति तेषां कोऽपि न मारयितुं शक्नोति।

ਅੰਦਰਿ ਨਾਮੁ ਨਿਧਾਨੁ ਸਦਾ ਗੁਣ ਸਾਰਈ ॥
अंदरि नामु निधानु सदा गुण सारई ॥

नाम निधिः भगवतः नाम निधिः तेषां अन्तः अस्ति। ते तस्य गौरवगुणान् सदा पोषयन्ति।

ਏਕਾ ਟੇਕ ਅਗੰਮ ਮਨਿ ਤਨਿ ਪ੍ਰਭੁ ਧਾਰਈ ॥
एका टेक अगंम मनि तनि प्रभु धारई ॥

एकस्य दुर्गमेश्वरस्य आश्रयं गृह्णन्ति; ते मनसि शरीरे च ईश्वरं निक्षिपन्ति।

ਲਗਾ ਰੰਗੁ ਅਪਾਰੁ ਕੋ ਨ ਉਤਾਰਈ ॥
लगा रंगु अपारु को न उतारई ॥

अनन्तेश्वरप्रेमयुक्ताः, न कश्चित् तत् मार्जयितुं शक्नोति।

ਗੁਰਮੁਖਿ ਹਰਿ ਗੁਣ ਗਾਇ ਸਹਜਿ ਸੁਖੁ ਸਾਰਈ ॥
गुरमुखि हरि गुण गाइ सहजि सुखु सारई ॥

गुरमुखाः भगवतः गौरवपूर्णस्तुतिं गायन्ति; ते उत्तमतमं आकाशशान्तिं शान्तिं च प्राप्नुवन्ति।

ਨਾਨਕ ਨਾਮੁ ਨਿਧਾਨੁ ਰਿਦੈ ਉਰਿ ਹਾਰਈ ॥੬॥
नानक नामु निधानु रिदै उरि हारई ॥६॥

नामनिधिं हृदि निषेधयन्ति नानक। ||६||

ਕਰੇ ਸੁ ਚੰਗਾ ਮਾਨਿ ਦੁਯੀ ਗਣਤ ਲਾਹਿ ॥
करे सु चंगा मानि दुयी गणत लाहि ॥

ईश्वरः यत् किमपि करोति तत् तत् सद् इति स्वीकुरुत; अन्ये सर्वान् न्यायान् त्यजन्तु।

ਅਪਣੀ ਨਦਰਿ ਨਿਹਾਲਿ ਆਪੇ ਲੈਹੁ ਲਾਇ ॥
अपणी नदरि निहालि आपे लैहु लाइ ॥

सः स्वस्य प्रसाददृष्टिं क्षिप्य त्वां स्वयमेव संलग्नं करिष्यति।

ਜਨ ਦੇਹੁ ਮਤੀ ਉਪਦੇਸੁ ਵਿਚਹੁ ਭਰਮੁ ਜਾਇ ॥
जन देहु मती उपदेसु विचहु भरमु जाइ ॥

उपदेशैः आत्मनः उपदेशं कुरु, अन्तः संशयः प्रस्थास्यति।

ਜੋ ਧੁਰਿ ਲਿਖਿਆ ਲੇਖੁ ਸੋਈ ਸਭ ਕਮਾਇ ॥
जो धुरि लिखिआ लेखु सोई सभ कमाइ ॥

दैवेन पूर्वनिर्धारितं तत् सर्वे कुर्वन्ति।

ਸਭੁ ਕਛੁ ਤਿਸ ਦੈ ਵਸਿ ਦੂਜੀ ਨਾਹਿ ਜਾਇ ॥
सभु कछु तिस दै वसि दूजी नाहि जाइ ॥

सर्वं तस्य वशं वर्तते; अन्यत् स्थानं सर्वथा नास्ति।

ਨਾਨਕ ਸੁਖ ਅਨਦ ਭਏ ਪ੍ਰਭ ਕੀ ਮੰਨਿ ਰਜਾਇ ॥੭॥
नानक सुख अनद भए प्रभ की मंनि रजाइ ॥७॥

नानकः ईश्वरस्य इच्छां स्वीकृत्य शान्तिं आनन्दं च प्राप्नोति। ||७||

ਗੁਰੁ ਪੂਰਾ ਜਿਨ ਸਿਮਰਿਆ ਸੇਈ ਭਏ ਨਿਹਾਲ ॥
गुरु पूरा जिन सिमरिआ सेई भए निहाल ॥

ये सिद्धगुरुस्मरणेन ध्यायन्ति, ते उच्छ्रिताः उन्नताः च भवन्ति।

ਨਾਨਕ ਨਾਮੁ ਅਰਾਧਣਾ ਕਾਰਜੁ ਆਵੈ ਰਾਸਿ ॥੮॥
नानक नामु अराधणा कारजु आवै रासि ॥८॥

नानके नाम भगवतः नाम निवसन् सर्वे कार्याणि निराकृतानि। ||८||

ਪਾਪੀ ਕਰਮ ਕਮਾਵਦੇ ਕਰਦੇ ਹਾਏ ਹਾਇ ॥
पापी करम कमावदे करदे हाए हाइ ॥

पापिनः कुर्वन्ति, दुष्टकर्म जनयन्ति, ततः रोदन्ति विलपन्ति च।

ਨਾਨਕ ਜਿਉ ਮਥਨਿ ਮਾਧਾਣੀਆ ਤਿਉ ਮਥੇ ਧ੍ਰਮ ਰਾਇ ॥੯॥
नानक जिउ मथनि माधाणीआ तिउ मथे ध्रम राइ ॥९॥

हे नानक यथा मथनयष्टिः घृतं मथयति तथा धर्मन्यायाधीशः तान् मथयति। ||९||

ਨਾਮੁ ਧਿਆਇਨਿ ਸਾਜਨਾ ਜਨਮ ਪਦਾਰਥੁ ਜੀਤਿ ॥
नामु धिआइनि साजना जनम पदारथु जीति ॥

नाम ध्यात्वा सखे जीवननिधिः जिते |

ਨਾਨਕ ਧਰਮ ਐਸੇ ਚਵਹਿ ਕੀਤੋ ਭਵਨੁ ਪੁਨੀਤ ॥੧੦॥
नानक धरम ऐसे चवहि कीतो भवनु पुनीत ॥१०॥

धर्मेण वदन् नानक पवित्रं भवति संसारः। ||१०||

ਖੁਭੜੀ ਕੁਥਾਇ ਮਿਠੀ ਗਲਣਿ ਕੁਮੰਤ੍ਰੀਆ ॥
खुभड़ी कुथाइ मिठी गलणि कुमंत्रीआ ॥

दुष्टस्थाने अटन् दुष्टपरामर्शस्य मधुरं वचनं विश्वसित्वा।

ਨਾਨਕ ਸੇਈ ਉਬਰੇ ਜਿਨਾ ਭਾਗੁ ਮਥਾਹਿ ॥੧੧॥
नानक सेई उबरे जिना भागु मथाहि ॥११॥

त्राता एव नानक ललाटेषु तादृशं सुदैवं लिखितम्। ||११||

ਸੁਤੜੇ ਸੁਖੀ ਸਵੰਨਿੑ ਜੋ ਰਤੇ ਸਹ ਆਪਣੈ ॥
सुतड़े सुखी सवंनि जो रते सह आपणै ॥

ते एव निद्रां स्वप्नन्ति च शान्तिं भर्तुः भगवतः प्रेम्णा ओतप्रोताः।

ਪ੍ਰੇਮ ਵਿਛੋਹਾ ਧਣੀ ਸਉ ਅਠੇ ਪਹਰ ਲਵੰਨਿੑ ॥੧੨॥
प्रेम विछोहा धणी सउ अठे पहर लवंनि ॥१२॥

ये स्वामिप्रेमविरक्ताः चतुर्विंशतिघण्टाः क्रन्दन्ति रोदन्ति च। ||१२||

ਸੁਤੜੇ ਅਸੰਖ ਮਾਇਆ ਝੂਠੀ ਕਾਰਣੇ ॥
सुतड़े असंख माइआ झूठी कारणे ॥

कोटिजनाः सुप्ताः, मायायाः मिथ्यामाये।

ਨਾਨਕ ਸੇ ਜਾਗੰਨਿੑ ਜਿ ਰਸਨਾ ਨਾਮੁ ਉਚਾਰਣੇ ॥੧੩॥
नानक से जागंनि जि रसना नामु उचारणे ॥१३॥

हे नानक, ते एव जागरिताः जागरूकाः, जिह्वाभिः नाम जपन्ति। ||१३||

ਮ੍ਰਿਗ ਤਿਸਨਾ ਪੇਖਿ ਭੁਲਣੇ ਵੁਠੇ ਨਗਰ ਗੰਧ੍ਰਬ ॥
म्रिग तिसना पेखि भुलणे वुठे नगर गंध्रब ॥

मिराजं, प्रकाशमायाम्, दृष्ट्वा जनाः भ्रान्ताः मोहिताः च भवन्ति।

ਜਿਨੀ ਸਚੁ ਅਰਾਧਿਆ ਨਾਨਕ ਮਨਿ ਤਨਿ ਫਬ ॥੧੪॥
जिनी सचु अराधिआ नानक मनि तनि फब ॥१४॥

ये सत्येश्वरं नानक पूजयन्ति पूजयन्ति च तेषां मनः शरीरं च शोभते। ||१४||

ਪਤਿਤ ਉਧਾਰਣ ਪਾਰਬ੍ਰਹਮੁ ਸੰਮ੍ਰਥ ਪੁਰਖੁ ਅਪਾਰੁ ॥
पतित उधारण पारब्रहमु संम्रथ पुरखु अपारु ॥

सर्वशक्तिमान् परमेश्वरः, अनन्तः आदिः जीवः पापिनां त्राणकृपा अस्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430