ध्याने तस्य स्मरणात् सर्वं धनं निधिं च लभ्यते; चतुर्विंशतिं घण्टां ध्याय तं मनः ।। ||१||विराम||
अम्ब्रोसियलामृतं तव नाम भगवन् गुरो च | यस्मिन् पिबति सः तृप्तः भवति।
असंख्यावतारपापानि मेट्यन्ते, ततः परं सः भगवतः प्राङ्गणे तारितः मोचितः च भविष्यति। ||१||
अहं तव अभयारण्यमागतोऽस्मि प्रजापति सिद्ध परमनित्येश्वरेश्वर।
कृपां कुरु मे तव पादपद्मं ध्यायामि । नानक तव दर्शनस्य भगवद्दर्शने मम मनः शरीरं च तृष्णां कुर्वन्ति। ||२||५||१९||
सारङ्ग, पंचम मेहल, तृतीय सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
हे मने कस्मात् परत्वेन प्रलोभ्यते ।
इतः परं च ईश्वरः सदा भवतः साहाय्यं समर्थनं च अस्ति। सः तव आत्मसहचरः अस्ति; सः भवतः सफलतायां साहाय्यं करिष्यति। ||१||विराम||
तव प्रियस्य कान्तस्य आकर्षकस्य भगवतः नाम अम्ब्रोसियल अमृतम् अस्ति। तस्मिन् पिबन् त्वं तृप्तिं प्राप्स्यसि।
अमरप्रकटीकरणस्य सत्ता पवित्रसङ्गे साधसंगते दृश्यते। तस्मिन् अत्यन्तं उदात्तस्थाने तं ध्यायताम्। ||१||
बाणी परमेश्वरस्य वचनं सर्वेभ्यः महत्तमं मन्त्रम्। मनसि अभिमानं निर्मूलयति।
अन्वेषणं कुर्वन् नानकः भगवतः नाम्ना शान्ति-आनन्द-गृहं प्राप्नोत् । ||२||१||२०||
सारङ्ग, पञ्चम मेहलः १.
जगदीश्वरस्य आनन्दगीतानि गायतु सदा मनसि।
ते सर्वे रोगशोकपापं मेटयिष्यन्ति, यदि त्वं भगवतः नाम क्षणं अपि ध्यायसि। ||१||विराम||
तव सर्वाणि चतुराणि युक्त्यानि परित्यजतु; गत्वा पवित्रस्य अभयारण्यं प्रविशतु।
यदा दीनदुःखनाशकः प्रभुः दयालुः भवति तदा मृत्युदूतः धर्मस्य धर्मन्यायाधीशः परिणमति। ||१||
एकेश्वरं विना अन्यः सर्वथा नास्ति । तस्य समं अन्यः कोऽपि न शक्नोति।
भगवान् नानकस्य माता, पिता, भ्राता च, शान्तिदाता, तस्य जीवनस्य श्वासः अस्ति। ||२||२||२१||
सारङ्ग, पञ्चम मेहलः १.
भगवतः विनयशीलः सेवकः तस्य सहचरानाम् उद्धारं करोति।
तेषां मनः पवित्रं शुद्धं च, असंख्यावतारवेदनाभ्यः मुक्ताः च। ||१||विराम||
ये मार्गे गच्छन्ति ते शान्तिं प्राप्नुवन्ति; ते त्राता भवन्ति, तेषां सह वदतां सह।
घोरगभीरे अन्धकारगर्ते मग्नाः अपि पवित्रसङ्घस्य साधसंगतस्य पारं वहन्ति। ||१||
येषां एतादृशं उच्चं दैवं वर्तते तेषां साधसंगतिं प्रति मुखं भ्रमति।
नानकः तेषां पादस्य रजः स्पृहति; हे देव, मयि कृपा वर्षा कुरु! ||२||३||२२||
सारङ्ग, पञ्चम मेहलः १.
रामं रामं रामं च धीमते भगवतः विनयशीलः सेवकः।
क्षणमात्रमपि पवित्रसङ्घे शान्तिं भुङ्क्ते स्वर्गस्वर्गान् कोटिको लभते । ||१||विराम||
एतावता दुष्प्राप्यमानुषशरीरं भगवन्तं ध्यात्वा पवित्रं भवति । मृत्युभयं हरति।
घोरपापिनां पापानि अपि प्रक्षाल्यन्ते, हृदयस्य अन्तः भगवतः नाम पोषयित्वा। ||१||
यः शृणोति भगवतः निर्मलस्तुतिं - तस्य जन्ममरणदुःखानि निवर्तन्ते।
कथयति नानक, भगवता महता सौभाग्येन लभ्यते, ततः मनः शरीरं च प्रफुल्लितं भवति। ||२||४||२३||