श्री गुरु ग्रन्थ साहिबः

पुटः - 1208


ਸਗਲ ਪਦਾਰਥ ਸਿਮਰਨਿ ਜਾ ਕੈ ਆਠ ਪਹਰ ਮੇਰੇ ਮਨ ਜਾਪਿ ॥੧॥ ਰਹਾਉ ॥
सगल पदारथ सिमरनि जा कै आठ पहर मेरे मन जापि ॥१॥ रहाउ ॥

ध्याने तस्य स्मरणात् सर्वं धनं निधिं च लभ्यते; चतुर्विंशतिं घण्टां ध्याय तं मनः ।। ||१||विराम||

ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਸੁਆਮੀ ਤੇਰਾ ਜੋ ਪੀਵੈ ਤਿਸ ਹੀ ਤ੍ਰਿਪਤਾਸ ॥
अंम्रित नामु सुआमी तेरा जो पीवै तिस ही त्रिपतास ॥

अम्ब्रोसियलामृतं तव नाम भगवन् गुरो च | यस्मिन् पिबति सः तृप्तः भवति।

ਜਨਮ ਜਨਮ ਕੇ ਕਿਲਬਿਖ ਨਾਸਹਿ ਆਗੈ ਦਰਗਹ ਹੋਇ ਖਲਾਸ ॥੧॥
जनम जनम के किलबिख नासहि आगै दरगह होइ खलास ॥१॥

असंख्यावतारपापानि मेट्यन्ते, ततः परं सः भगवतः प्राङ्गणे तारितः मोचितः च भविष्यति। ||१||

ਸਰਨਿ ਤੁਮਾਰੀ ਆਇਓ ਕਰਤੇ ਪਾਰਬ੍ਰਹਮ ਪੂਰਨ ਅਬਿਨਾਸ ॥
सरनि तुमारी आइओ करते पारब्रहम पूरन अबिनास ॥

अहं तव अभयारण्यमागतोऽस्मि प्रजापति सिद्ध परमनित्येश्वरेश्वर।

ਕਰਿ ਕਿਰਪਾ ਤੇਰੇ ਚਰਨ ਧਿਆਵਉ ਨਾਨਕ ਮਨਿ ਤਨਿ ਦਰਸ ਪਿਆਸ ॥੨॥੫॥੧੯॥
करि किरपा तेरे चरन धिआवउ नानक मनि तनि दरस पिआस ॥२॥५॥१९॥

कृपां कुरु मे तव पादपद्मं ध्यायामि । नानक तव दर्शनस्य भगवद्दर्शने मम मनः शरीरं च तृष्णां कुर्वन्ति। ||२||५||१९||

ਸਾਰਗ ਮਹਲਾ ੫ ਘਰੁ ੩ ॥
सारग महला ५ घरु ३ ॥

सारङ्ग, पंचम मेहल, तृतीय सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਮਨ ਕਹਾ ਲੁਭਾਈਐ ਆਨ ਕਉ ॥
मन कहा लुभाईऐ आन कउ ॥

हे मने कस्मात् परत्वेन प्रलोभ्यते ।

ਈਤ ਊਤ ਪ੍ਰਭੁ ਸਦਾ ਸਹਾਈ ਜੀਅ ਸੰਗਿ ਤੇਰੇ ਕਾਮ ਕਉ ॥੧॥ ਰਹਾਉ ॥
ईत ऊत प्रभु सदा सहाई जीअ संगि तेरे काम कउ ॥१॥ रहाउ ॥

इतः परं च ईश्वरः सदा भवतः साहाय्यं समर्थनं च अस्ति। सः तव आत्मसहचरः अस्ति; सः भवतः सफलतायां साहाय्यं करिष्यति। ||१||विराम||

ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਪ੍ਰਿਅ ਪ੍ਰੀਤਿ ਮਨੋਹਰ ਇਹੈ ਅਘਾਵਨ ਪਾਂਨ ਕਉ ॥
अंम्रित नामु प्रिअ प्रीति मनोहर इहै अघावन पांन कउ ॥

तव प्रियस्य कान्तस्य आकर्षकस्य भगवतः नाम अम्ब्रोसियल अमृतम् अस्ति। तस्मिन् पिबन् त्वं तृप्तिं प्राप्स्यसि।

ਅਕਾਲ ਮੂਰਤਿ ਹੈ ਸਾਧ ਸੰਤਨ ਕੀ ਠਾਹਰ ਨੀਕੀ ਧਿਆਨ ਕਉ ॥੧॥
अकाल मूरति है साध संतन की ठाहर नीकी धिआन कउ ॥१॥

अमरप्रकटीकरणस्य सत्ता पवित्रसङ्गे साधसंगते दृश्यते। तस्मिन् अत्यन्तं उदात्तस्थाने तं ध्यायताम्। ||१||

ਬਾਣੀ ਮੰਤ੍ਰੁ ਮਹਾ ਪੁਰਖਨ ਕੀ ਮਨਹਿ ਉਤਾਰਨ ਮਾਂਨ ਕਉ ॥
बाणी मंत्रु महा पुरखन की मनहि उतारन मांन कउ ॥

बाणी परमेश्वरस्य वचनं सर्वेभ्यः महत्तमं मन्त्रम्। मनसि अभिमानं निर्मूलयति।

ਖੋਜਿ ਲਹਿਓ ਨਾਨਕ ਸੁਖ ਥਾਨਾਂ ਹਰਿ ਨਾਮਾ ਬਿਸ੍ਰਾਮ ਕਉ ॥੨॥੧॥੨੦॥
खोजि लहिओ नानक सुख थानां हरि नामा बिस्राम कउ ॥२॥१॥२०॥

अन्वेषणं कुर्वन् नानकः भगवतः नाम्ना शान्ति-आनन्द-गृहं प्राप्नोत् । ||२||१||२०||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਮਨ ਸਦਾ ਮੰਗਲ ਗੋਬਿੰਦ ਗਾਇ ॥
मन सदा मंगल गोबिंद गाइ ॥

जगदीश्वरस्य आनन्दगीतानि गायतु सदा मनसि।

ਰੋਗ ਸੋਗ ਤੇਰੇ ਮਿਟਹਿ ਸਗਲ ਅਘ ਨਿਮਖ ਹੀਐ ਹਰਿ ਨਾਮੁ ਧਿਆਇ ॥੧॥ ਰਹਾਉ ॥
रोग सोग तेरे मिटहि सगल अघ निमख हीऐ हरि नामु धिआइ ॥१॥ रहाउ ॥

ते सर्वे रोगशोकपापं मेटयिष्यन्ति, यदि त्वं भगवतः नाम क्षणं अपि ध्यायसि। ||१||विराम||

ਛੋਡਿ ਸਿਆਨਪ ਬਹੁ ਚਤੁਰਾਈ ਸਾਧੂ ਸਰਣੀ ਜਾਇ ਪਾਇ ॥
छोडि सिआनप बहु चतुराई साधू सरणी जाइ पाइ ॥

तव सर्वाणि चतुराणि युक्त्यानि परित्यजतु; गत्वा पवित्रस्य अभयारण्यं प्रविशतु।

ਜਉ ਹੋਇ ਕ੍ਰਿਪਾਲੁ ਦੀਨ ਦੁਖ ਭੰਜਨ ਜਮ ਤੇ ਹੋਵੈ ਧਰਮ ਰਾਇ ॥੧॥
जउ होइ क्रिपालु दीन दुख भंजन जम ते होवै धरम राइ ॥१॥

यदा दीनदुःखनाशकः प्रभुः दयालुः भवति तदा मृत्युदूतः धर्मस्य धर्मन्यायाधीशः परिणमति। ||१||

ਏਕਸ ਬਿਨੁ ਨਾਹੀ ਕੋ ਦੂਜਾ ਆਨ ਨ ਬੀਓ ਲਵੈ ਲਾਇ ॥
एकस बिनु नाही को दूजा आन न बीओ लवै लाइ ॥

एकेश्वरं विना अन्यः सर्वथा नास्ति । तस्य समं अन्यः कोऽपि न शक्नोति।

ਮਾਤ ਪਿਤਾ ਭਾਈ ਨਾਨਕ ਕੋ ਸੁਖਦਾਤਾ ਹਰਿ ਪ੍ਰਾਨ ਸਾਇ ॥੨॥੨॥੨੧॥
मात पिता भाई नानक को सुखदाता हरि प्रान साइ ॥२॥२॥२१॥

भगवान् नानकस्य माता, पिता, भ्राता च, शान्तिदाता, तस्य जीवनस्य श्वासः अस्ति। ||२||२||२१||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਹਰਿ ਜਨ ਸਗਲ ਉਧਾਰੇ ਸੰਗ ਕੇ ॥
हरि जन सगल उधारे संग के ॥

भगवतः विनयशीलः सेवकः तस्य सहचरानाम् उद्धारं करोति।

ਭਏ ਪੁਨੀਤ ਪਵਿਤ੍ਰ ਮਨ ਜਨਮ ਜਨਮ ਕੇ ਦੁਖ ਹਰੇ ॥੧॥ ਰਹਾਉ ॥
भए पुनीत पवित्र मन जनम जनम के दुख हरे ॥१॥ रहाउ ॥

तेषां मनः पवित्रं शुद्धं च, असंख्यावतारवेदनाभ्यः मुक्ताः च। ||१||विराम||

ਮਾਰਗਿ ਚਲੇ ਤਿਨੑੀ ਸੁਖੁ ਪਾਇਆ ਜਿਨੑ ਸਿਉ ਗੋਸਟਿ ਸੇ ਤਰੇ ॥
मारगि चले तिनी सुखु पाइआ जिन सिउ गोसटि से तरे ॥

ये मार्गे गच्छन्ति ते शान्तिं प्राप्नुवन्ति; ते त्राता भवन्ति, तेषां सह वदतां सह।

ਬੂਡਤ ਘੋਰ ਅੰਧ ਕੂਪ ਮਹਿ ਤੇ ਸਾਧੂ ਸੰਗਿ ਪਾਰਿ ਪਰੇ ॥੧॥
बूडत घोर अंध कूप महि ते साधू संगि पारि परे ॥१॥

घोरगभीरे अन्धकारगर्ते मग्नाः अपि पवित्रसङ्घस्य साधसंगतस्य पारं वहन्ति। ||१||

ਜਿਨੑ ਕੇ ਭਾਗ ਬਡੇ ਹੈ ਭਾਈ ਤਿਨੑ ਸਾਧੂ ਸੰਗਿ ਮੁਖ ਜੁਰੇ ॥
जिन के भाग बडे है भाई तिन साधू संगि मुख जुरे ॥

येषां एतादृशं उच्चं दैवं वर्तते तेषां साधसंगतिं प्रति मुखं भ्रमति।

ਤਿਨੑ ਕੀ ਧੂਰਿ ਬਾਂਛੈ ਨਿਤ ਨਾਨਕੁ ਪ੍ਰਭੁ ਮੇਰਾ ਕਿਰਪਾ ਕਰੇ ॥੨॥੩॥੨੨॥
तिन की धूरि बांछै नित नानकु प्रभु मेरा किरपा करे ॥२॥३॥२२॥

नानकः तेषां पादस्य रजः स्पृहति; हे देव, मयि कृपा वर्षा कुरु! ||२||३||२२||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਹਰਿ ਜਨ ਰਾਮ ਰਾਮ ਰਾਮ ਧਿਆਂਏ ॥
हरि जन राम राम राम धिआंए ॥

रामं रामं रामं च धीमते भगवतः विनयशीलः सेवकः।

ਏਕ ਪਲਕ ਸੁਖ ਸਾਧ ਸਮਾਗਮ ਕੋਟਿ ਬੈਕੁੰਠਹ ਪਾਂਏ ॥੧॥ ਰਹਾਉ ॥
एक पलक सुख साध समागम कोटि बैकुंठह पांए ॥१॥ रहाउ ॥

क्षणमात्रमपि पवित्रसङ्घे शान्तिं भुङ्क्ते स्वर्गस्वर्गान् कोटिको लभते । ||१||विराम||

ਦੁਲਭ ਦੇਹ ਜਪਿ ਹੋਤ ਪੁਨੀਤਾ ਜਮ ਕੀ ਤ੍ਰਾਸ ਨਿਵਾਰੈ ॥
दुलभ देह जपि होत पुनीता जम की त्रास निवारै ॥

एतावता दुष्प्राप्यमानुषशरीरं भगवन्तं ध्यात्वा पवित्रं भवति । मृत्युभयं हरति।

ਮਹਾ ਪਤਿਤ ਕੇ ਪਾਤਿਕ ਉਤਰਹਿ ਹਰਿ ਨਾਮਾ ਉਰਿ ਧਾਰੈ ॥੧॥
महा पतित के पातिक उतरहि हरि नामा उरि धारै ॥१॥

घोरपापिनां पापानि अपि प्रक्षाल्यन्ते, हृदयस्य अन्तः भगवतः नाम पोषयित्वा। ||१||

ਜੋ ਜੋ ਸੁਨੈ ਰਾਮ ਜਸੁ ਨਿਰਮਲ ਤਾ ਕਾ ਜਨਮ ਮਰਣ ਦੁਖੁ ਨਾਸਾ ॥
जो जो सुनै राम जसु निरमल ता का जनम मरण दुखु नासा ॥

यः शृणोति भगवतः निर्मलस्तुतिं - तस्य जन्ममरणदुःखानि निवर्तन्ते।

ਕਹੁ ਨਾਨਕ ਪਾਈਐ ਵਡਭਾਗਂੀ ਮਨ ਤਨ ਹੋਇ ਬਿਗਾਸਾ ॥੨॥੪॥੨੩॥
कहु नानक पाईऐ वडभागीं मन तन होइ बिगासा ॥२॥४॥२३॥

कथयति नानक, भगवता महता सौभाग्येन लभ्यते, ततः मनः शरीरं च प्रफुल्लितं भवति। ||२||४||२३||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430