श्री गुरु ग्रन्थ साहिबः

पुटः - 1225


ਪੂਰਨ ਹੋਤ ਨ ਕਤਹੁ ਬਾਤਹਿ ਅੰਤਿ ਪਰਤੀ ਹਾਰਿ ॥੧॥ ਰਹਾਉ ॥
पूरन होत न कतहु बातहि अंति परती हारि ॥१॥ रहाउ ॥

किन्तु सर्वथा न सिध्यति, अन्ते च क्षीणः म्रियते। ||१||विराम||

ਸਾਂਤਿ ਸੂਖ ਨ ਸਹਜੁ ਉਪਜੈ ਇਹੈ ਇਸੁ ਬਿਉਹਾਰਿ ॥
सांति सूख न सहजु उपजै इहै इसु बिउहारि ॥

न शान्तिं, शान्तिं, शान्तिं च उत्पादयति; एतत् एव कार्यं करोति।

ਆਪ ਪਰ ਕਾ ਕਛੁ ਨ ਜਾਨੈ ਕਾਮ ਕ੍ਰੋਧਹਿ ਜਾਰਿ ॥੧॥
आप पर का कछु न जानै काम क्रोधहि जारि ॥१॥

न जानाति किं तस्य, परेषां च। सः मैथुनकामक्रोधेन च दहति। ||१||

ਸੰਸਾਰ ਸਾਗਰੁ ਦੁਖਿ ਬਿਆਪਿਓ ਦਾਸ ਲੇਵਹੁ ਤਾਰਿ ॥
संसार सागरु दुखि बिआपिओ दास लेवहु तारि ॥

जगत् दुःखसागरेन आवृतम् अस्ति; हे भगवन् त्राहि दासम् !

ਚਰਨ ਕਮਲ ਸਰਣਾਇ ਨਾਨਕ ਸਦ ਸਦਾ ਬਲਿਹਾਰਿ ॥੨॥੮੪॥੧੦੭॥
चरन कमल सरणाइ नानक सद सदा बलिहारि ॥२॥८४॥१०७॥

नानकः तव पादकमलस्य अभयारण्यम् अन्वेषयति; नानकः सदा सदा यज्ञः। ||२||८४||१०७||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਰੇ ਪਾਪੀ ਤੈ ਕਵਨ ਕੀ ਮਤਿ ਲੀਨ ॥
रे पापी तै कवन की मति लीन ॥

हे पापं केन त्वां पापं उपदिष्टम्?

ਨਿਮਖ ਘਰੀ ਨ ਸਿਮਰਿ ਸੁਆਮੀ ਜੀਉ ਪਿੰਡੁ ਜਿਨਿ ਦੀਨ ॥੧॥ ਰਹਾਉ ॥
निमख घरी न सिमरि सुआमी जीउ पिंडु जिनि दीन ॥१॥ रहाउ ॥

न त्वं स्वेश्वरं गुरुं च क्षणमपि चिन्तयसि; स एव भवतः शरीरं आत्मानं च दत्तवान्। ||१||विराम||

ਖਾਤ ਪੀਵਤ ਸਵੰਤ ਸੁਖੀਆ ਨਾਮੁ ਸਿਮਰਤ ਖੀਨ ॥
खात पीवत सवंत सुखीआ नामु सिमरत खीन ॥

खादन् पिबन् निद्रां च सुखी भवसि, परन्तु नाम भगवतः नाम चिन्तयन् दुःखी असि।

ਗਰਭ ਉਦਰ ਬਿਲਲਾਟ ਕਰਤਾ ਤਹਾਂ ਹੋਵਤ ਦੀਨ ॥੧॥
गरभ उदर बिललाट करता तहां होवत दीन ॥१॥

मातुः गर्भे त्वं रुदसि विलपसि कृपण इव । ||१||

ਮਹਾ ਮਾਦ ਬਿਕਾਰ ਬਾਧਾ ਅਨਿਕ ਜੋਨਿ ਭ੍ਰਮੀਨ ॥
महा माद बिकार बाधा अनिक जोनि भ्रमीन ॥

इदानीं च महादर्पेण भ्रष्टा च बद्धा अनन्तावतारेषु भ्रमिष्यसि।

ਗੋਬਿੰਦ ਬਿਸਰੇ ਕਵਨ ਦੁਖ ਗਨੀਅਹਿ ਸੁਖੁ ਨਾਨਕ ਹਰਿ ਪਦ ਚੀਨੑ ॥੨॥੮੫॥੧੦੮॥
गोबिंद बिसरे कवन दुख गनीअहि सुखु नानक हरि पद चीन ॥२॥८५॥१०८॥

त्वं विश्वेश्वरं विस्मृतवान्; इदानीं भवतः भाग्यं किं दुःखं भविष्यति? भगवतः उदात्तावस्थां ज्ञात्वा शान्तिर्भवति नानक। ||२||८५||१०८||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਮਾਈ ਰੀ ਚਰਨਹ ਓਟ ਗਹੀ ॥
माई री चरनह ओट गही ॥

रक्षणं मया मातः गृहीतं भगवतः चरणाभयारण्यम्।

ਦਰਸਨੁ ਪੇਖਿ ਮੇਰਾ ਮਨੁ ਮੋਹਿਓ ਦੁਰਮਤਿ ਜਾਤ ਬਹੀ ॥੧॥ ਰਹਾਉ ॥
दरसनु पेखि मेरा मनु मोहिओ दुरमति जात बही ॥१॥ रहाउ ॥

तस्य दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा मम मनः मुग्धं भवति, दुरात्मा च अपहृतं भवति। ||१||विराम||

ਅਗਹ ਅਗਾਧਿ ਊਚ ਅਬਿਨਾਸੀ ਕੀਮਤਿ ਜਾਤ ਨ ਕਹੀ ॥
अगह अगाधि ऊच अबिनासी कीमति जात न कही ॥

सः अगाह्यः, दुर्बोधः, उच्चः, उच्चः, नित्यः, अक्षयः च अस्ति; तस्य मूल्यं मूल्याङ्कनं कर्तुं न शक्यते।

ਜਲਿ ਥਲਿ ਪੇਖਿ ਪੇਖਿ ਮਨੁ ਬਿਗਸਿਓ ਪੂਰਿ ਰਹਿਓ ਸ੍ਰਬ ਮਹੀ ॥੧॥
जलि थलि पेखि पेखि मनु बिगसिओ पूरि रहिओ स्रब मही ॥१॥

तं पश्यन् जले भूमिं च पश्यन् मम मनः आनन्देन प्रफुल्लितम्। सः सर्वथा व्याप्तः सर्वेषु व्याप्तः च अस्ति। ||१||

ਦੀਨ ਦਇਆਲ ਪ੍ਰੀਤਮ ਮਨਮੋਹਨ ਮਿਲਿ ਸਾਧਹ ਕੀਨੋ ਸਹੀ ॥
दीन दइआल प्रीतम मनमोहन मिलि साधह कीनो सही ॥

नम्रेषु दयालुः मम प्रियः, मम मनः प्रलोभनकर्ता; पवित्रेण सह मिलित्वा सः ज्ञायते।

ਸਿਮਰਿ ਸਿਮਰਿ ਜੀਵਤ ਹਰਿ ਨਾਨਕ ਜਮ ਕੀ ਭੀਰ ਨ ਫਹੀ ॥੨॥੮੬॥੧੦੯॥
सिमरि सिमरि जीवत हरि नानक जम की भीर न फही ॥२॥८६॥१०९॥

ध्यात्वा भगवतः स्मरणेन ध्यायन् नानकः जीवति; मृत्युदूतः तं ग्रहीतुं वा पीडयितुं वा न शक्नोति। ||२||८६||१०९||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਮਾਈ ਰੀ ਮਨੁ ਮੇਰੋ ਮਤਵਾਰੋ ॥
माई री मनु मेरो मतवारो ॥

हे मात मम मनः मत्तम् अस्ति।

ਪੇਖਿ ਦਇਆਲ ਅਨਦ ਸੁਖ ਪੂਰਨ ਹਰਿ ਰਸਿ ਰਪਿਓ ਖੁਮਾਰੋ ॥੧॥ ਰਹਾਉ ॥
पेखि दइआल अनद सुख पूरन हरि रसि रपिओ खुमारो ॥१॥ रहाउ ॥

दयालुं भगवन्तं पश्यन् अहं आनन्दशान्तिपूर्णः अस्मि; उदात्ततत्त्वेन ओतप्रोतोऽहं मत्तोऽस्मि । ||१||विराम||

ਨਿਰਮਲ ਭਏ ਊਜਲ ਜਸੁ ਗਾਵਤ ਬਹੁਰਿ ਨ ਹੋਵਤ ਕਾਰੋ ॥
निरमल भए ऊजल जसु गावत बहुरि न होवत कारो ॥

अहं भगवतः पवित्रस्तुतिं गायन् निर्मलः शुद्धः च अभवम्; अहं पुनः कदापि मलिनः न भविष्यामि।

ਚਰਨ ਕਮਲ ਸਿਉ ਡੋਰੀ ਰਾਚੀ ਭੇਟਿਓ ਪੁਰਖੁ ਅਪਾਰੋ ॥੧॥
चरन कमल सिउ डोरी राची भेटिओ पुरखु अपारो ॥१॥

मम जागरूकता ईश्वरस्य पादकमलेषु केन्द्रीभूता अस्ति; अनन्तं परमात्मानं मया मिलितम्। ||१||

ਕਰੁ ਗਹਿ ਲੀਨੇ ਸਰਬਸੁ ਦੀਨੇ ਦੀਪਕ ਭਇਓ ਉਜਾਰੋ ॥
करु गहि लीने सरबसु दीने दीपक भइओ उजारो ॥

हस्तेन मां गृहीत्वा सर्वं दत्तवान्; सः मम दीपं प्रज्वलितवान्।

ਨਾਨਕ ਨਾਮਿ ਰਸਿਕ ਬੈਰਾਗੀ ਕੁਲਹ ਸਮੂਹਾਂ ਤਾਰੋ ॥੨॥੮੭॥੧੧੦॥
नानक नामि रसिक बैरागी कुलह समूहां तारो ॥२॥८७॥११०॥

नानकं नाम भगवतः नाम आस्वादयन् अहं विरक्तः अभवम्; मम पुस्तिकाः अपि पारं नीताः। ||२||८७||११०||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਮਾਈ ਰੀ ਆਨ ਸਿਮਰਿ ਮਰਿ ਜਾਂਹਿ ॥
माई री आन सिमरि मरि जांहि ॥

अन्यस्मृतिध्यानया मातः मर्त्यः म्रियते ।

ਤਿਆਗਿ ਗੋਬਿਦੁ ਜੀਅਨ ਕੋ ਦਾਤਾ ਮਾਇਆ ਸੰਗਿ ਲਪਟਾਹਿ ॥੧॥ ਰਹਾਉ ॥
तिआगि गोबिदु जीअन को दाता माइआ संगि लपटाहि ॥१॥ रहाउ ॥

विहाय जगदीशं प्राणदातारं मर्त्यं मयेन मग्नः संलग्नः। ||१||विराम||

ਨਾਮੁ ਬਿਸਾਰਿ ਚਲਹਿ ਅਨ ਮਾਰਗਿ ਨਰਕ ਘੋਰ ਮਹਿ ਪਾਹਿ ॥
नामु बिसारि चलहि अन मारगि नरक घोर महि पाहि ॥

नाम, भगवतः नाम विस्मृत्य, सः अन्यस्मिन् मार्गे गच्छति, अत्यन्तं घोरे नरकं च पतति।

ਅਨਿਕ ਸਜਾਂਈ ਗਣਤ ਨ ਆਵੈ ਗਰਭੈ ਗਰਭਿ ਭ੍ਰਮਾਹਿ ॥੧॥
अनिक सजांई गणत न आवै गरभै गरभि भ्रमाहि ॥१॥

असंख्यदण्डं भुङ्क्ते, पुनर्जन्मनि गर्भात् गर्भं च भ्रमति। ||१||

ਸੇ ਧਨਵੰਤੇ ਸੇ ਪਤਿਵੰਤੇ ਹਰਿ ਕੀ ਸਰਣਿ ਸਮਾਹਿ ॥
से धनवंते से पतिवंते हरि की सरणि समाहि ॥

ते एव धनिनः, ते एव माननीयाः, ये भगवतः अभयारण्ये लीनाः सन्ति।

ਗੁਰਪ੍ਰਸਾਦਿ ਨਾਨਕ ਜਗੁ ਜੀਤਿਓ ਬਹੁਰਿ ਨ ਆਵਹਿ ਜਾਂਹਿ ॥੨॥੮੮॥੧੧੧॥
गुरप्रसादि नानक जगु जीतिओ बहुरि न आवहि जांहि ॥२॥८८॥१११॥

गुरुप्रसादेन नानक जयन्ति जगत्; पुनर्जन्मनि न आगच्छन्ति गच्छन्ति च पुनः कदापि। ||२||८८||१११||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਹਰਿ ਕਾਟੀ ਕੁਟਿਲਤਾ ਕੁਠਾਰਿ ॥
हरि काटी कुटिलता कुठारि ॥

भगवता मम वञ्चनवृक्षः कुटिलः ।

ਭ੍ਰਮ ਬਨ ਦਹਨ ਭਏ ਖਿਨ ਭੀਤਰਿ ਰਾਮ ਨਾਮ ਪਰਹਾਰਿ ॥੧॥ ਰਹਾਉ ॥
भ्रम बन दहन भए खिन भीतरि राम नाम परहारि ॥१॥ रहाउ ॥

संशयवनं क्षणेन दह्यते, भगवन्नामग्निना। ||१||विराम||

ਕਾਮ ਕ੍ਰੋਧ ਨਿੰਦਾ ਪਰਹਰੀਆ ਕਾਢੇ ਸਾਧੂ ਕੈ ਸੰਗਿ ਮਾਰਿ ॥
काम क्रोध निंदा परहरीआ काढे साधू कै संगि मारि ॥

यौनकामना, क्रोधः, निन्दा च गता; पवित्रसङ्गे साधसंगते मया तान् ताडयित्वा बहिः निष्कासिताः।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430