किन्तु सर्वथा न सिध्यति, अन्ते च क्षीणः म्रियते। ||१||विराम||
न शान्तिं, शान्तिं, शान्तिं च उत्पादयति; एतत् एव कार्यं करोति।
न जानाति किं तस्य, परेषां च। सः मैथुनकामक्रोधेन च दहति। ||१||
जगत् दुःखसागरेन आवृतम् अस्ति; हे भगवन् त्राहि दासम् !
नानकः तव पादकमलस्य अभयारण्यम् अन्वेषयति; नानकः सदा सदा यज्ञः। ||२||८४||१०७||
सारङ्ग, पञ्चम मेहलः १.
हे पापं केन त्वां पापं उपदिष्टम्?
न त्वं स्वेश्वरं गुरुं च क्षणमपि चिन्तयसि; स एव भवतः शरीरं आत्मानं च दत्तवान्। ||१||विराम||
खादन् पिबन् निद्रां च सुखी भवसि, परन्तु नाम भगवतः नाम चिन्तयन् दुःखी असि।
मातुः गर्भे त्वं रुदसि विलपसि कृपण इव । ||१||
इदानीं च महादर्पेण भ्रष्टा च बद्धा अनन्तावतारेषु भ्रमिष्यसि।
त्वं विश्वेश्वरं विस्मृतवान्; इदानीं भवतः भाग्यं किं दुःखं भविष्यति? भगवतः उदात्तावस्थां ज्ञात्वा शान्तिर्भवति नानक। ||२||८५||१०८||
सारङ्ग, पञ्चम मेहलः १.
रक्षणं मया मातः गृहीतं भगवतः चरणाभयारण्यम्।
तस्य दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा मम मनः मुग्धं भवति, दुरात्मा च अपहृतं भवति। ||१||विराम||
सः अगाह्यः, दुर्बोधः, उच्चः, उच्चः, नित्यः, अक्षयः च अस्ति; तस्य मूल्यं मूल्याङ्कनं कर्तुं न शक्यते।
तं पश्यन् जले भूमिं च पश्यन् मम मनः आनन्देन प्रफुल्लितम्। सः सर्वथा व्याप्तः सर्वेषु व्याप्तः च अस्ति। ||१||
नम्रेषु दयालुः मम प्रियः, मम मनः प्रलोभनकर्ता; पवित्रेण सह मिलित्वा सः ज्ञायते।
ध्यात्वा भगवतः स्मरणेन ध्यायन् नानकः जीवति; मृत्युदूतः तं ग्रहीतुं वा पीडयितुं वा न शक्नोति। ||२||८६||१०९||
सारङ्ग, पञ्चम मेहलः १.
हे मात मम मनः मत्तम् अस्ति।
दयालुं भगवन्तं पश्यन् अहं आनन्दशान्तिपूर्णः अस्मि; उदात्ततत्त्वेन ओतप्रोतोऽहं मत्तोऽस्मि । ||१||विराम||
अहं भगवतः पवित्रस्तुतिं गायन् निर्मलः शुद्धः च अभवम्; अहं पुनः कदापि मलिनः न भविष्यामि।
मम जागरूकता ईश्वरस्य पादकमलेषु केन्द्रीभूता अस्ति; अनन्तं परमात्मानं मया मिलितम्। ||१||
हस्तेन मां गृहीत्वा सर्वं दत्तवान्; सः मम दीपं प्रज्वलितवान्।
नानकं नाम भगवतः नाम आस्वादयन् अहं विरक्तः अभवम्; मम पुस्तिकाः अपि पारं नीताः। ||२||८७||११०||
सारङ्ग, पञ्चम मेहलः १.
अन्यस्मृतिध्यानया मातः मर्त्यः म्रियते ।
विहाय जगदीशं प्राणदातारं मर्त्यं मयेन मग्नः संलग्नः। ||१||विराम||
नाम, भगवतः नाम विस्मृत्य, सः अन्यस्मिन् मार्गे गच्छति, अत्यन्तं घोरे नरकं च पतति।
असंख्यदण्डं भुङ्क्ते, पुनर्जन्मनि गर्भात् गर्भं च भ्रमति। ||१||
ते एव धनिनः, ते एव माननीयाः, ये भगवतः अभयारण्ये लीनाः सन्ति।
गुरुप्रसादेन नानक जयन्ति जगत्; पुनर्जन्मनि न आगच्छन्ति गच्छन्ति च पुनः कदापि। ||२||८८||१११||
सारङ्ग, पञ्चम मेहलः १.
भगवता मम वञ्चनवृक्षः कुटिलः ।
संशयवनं क्षणेन दह्यते, भगवन्नामग्निना। ||१||विराम||
यौनकामना, क्रोधः, निन्दा च गता; पवित्रसङ्गे साधसंगते मया तान् ताडयित्वा बहिः निष्कासिताः।