तव प्रसादेन वयं त्वां प्रेम्णामः।
यदा त्वं दयां दर्शयसि तदा त्वं अस्माकं मनसि आगच्छसि।
यदा पृथिव्याः आश्रयः तस्य प्रसादं दत्तवान् ।
तदा अहं मम बन्धनात् मुक्तः अभवम्। ||७||
मया दृष्टानि सर्वाणि स्थानानि विस्तृताक्षिणः |
तस्मादन्यः नास्ति ।
संशयः भयं च निवर्तते, गुरुप्रसादेन।
नानकः सर्वत्र अद्भुतं भगवन्तं पश्यति। ||८||४||
रामकली, पंचम मेहलः १.
दृश्यन्ते सर्वे भूताः प्राणिश्च देव तव समर्थनम् आश्रित्य। ||१||
इदं मनः भगवतः नाम्ना उद्धारं प्राप्नोति। ||१||विराम||
क्षणमात्रेण सः स्थापयति, विस्थापयति च, स्वस्य सृजनात्मकशक्त्या। सर्वं प्रजापतिः सृष्टिः। ||२||
पवित्रसङ्घस्य साधसंगते यौनकामना, क्रोधः, लोभः, मिथ्यावादः, निन्दां च निर्वासिताः भवन्ति। ||३||
भगवतः नाम जपन् मनः निर्मलं भवति, जीवनं च नितान्तं शान्तिं गच्छति। ||४||
स मर्त्यः भक्ताभरणं प्रविशति, न हास्यति, इह न परतः। ||५||
सुखदुःखं चेतस्य स्थितिं च पुरतः स्थापयामि भगवन्। ||६||
त्वं सर्वभूतानां दाता असि; त्वं यत् कृतं तत् पोषयसि। ||७||
एतावता कोटिगुणं नानकं तव विनयसेवकानां यज्ञः । ||८||५||
रामकली, पंचम मेहल, अष्टपदी : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
तस्य दर्शनस्य भगवन्तं दर्शनं प्राप्य सर्वाणि पापानि मेट्यन्ते, सः मां भगवता सह संयोजयति। ||१||
मम गुरुः परमेश्वरः शान्तिप्रदः।
सः अस्माकं अन्तः परमेश्वरस्य नाम नाम रोपयति; अन्ते सः अस्माकं साहाय्यं, समर्थनं च अस्ति। ||१||विराम||
अन्तः सर्वदुःखानां स्रोतः नश्यति; ललाटे सन्तपादरजः प्रयोजयामि | ||२||
क्षणमात्रेण पापान् शुद्धयति, अज्ञानस्य तमः अपसारयति। ||३||
भगवान् सर्वशक्तिमान् कारणहेतुः | नानकः स्वस्य अभयारण्यम् अन्वेषयति। ||४||
बन्धनानि विदारयन् गुरुः भगवतः चरणकमलानि अन्तः रोपयति, अस्मान् शबदस्य एकवचनेन सह प्रेम्णा अनुकूलयति। ||५||
सः मां उत्थापितवान्, पापस्य गहनात् कृष्णगर्तात् बहिः आकृष्य च; अहं सत्यशब्दस्य अनुकूलः अस्मि। ||६||
जन्ममरणभयम् अपहृतं भवति; अहं पुनः कदापि न भ्रमिष्यामि। ||७||
इदं मनः नामस्य उदात्तमृतेन ओतप्रोतं भवति; अम्ब्रोसियामृते पिबन् तृप्तं भवति। ||८||
सन्तसङ्घे सम्मिलितः भूत्वा भगवतः स्तुतिकीर्तनं गायामि; अहं नित्यं अविचलस्थाने निवसति। ||९||
सिद्धगुरुः मम सम्यक् उपदेशं दत्तवान्; भगवन्तं विना किमपि नास्ति हे दैवभ्रातरः। ||१०||
नामनिधिं मया लब्धं, महता सौभाग्येन; नानक नरकं न पतिष्यामि । ||११||
चतुराः युक्तयः मम कृते न कार्यं कृतवन्तः; सिद्धगुरुनिर्देशानुसारेण कार्यं करिष्यामि। ||१२||
जपं तीव्रध्यानं तपः आत्मसंयमशुद्धिः। स्वयं करोति, अस्मान् कर्म करोति च। ||१३||
बालकानां पतिपत्न्याः च मध्ये, सर्वथा भ्रष्टाचारस्य च मध्ये सच्चः गुरुः मां पारं नीतवान्। ||१४||