श्री गुरु ग्रन्थ साहिबः

पुटः - 915


ਤੁਮਰੀ ਕ੍ਰਿਪਾ ਤੇ ਲਾਗੀ ਪ੍ਰੀਤਿ ॥
तुमरी क्रिपा ते लागी प्रीति ॥

तव प्रसादेन वयं त्वां प्रेम्णामः।

ਦਇਆਲ ਭਏ ਤਾ ਆਏ ਚੀਤਿ ॥
दइआल भए ता आए चीति ॥

यदा त्वं दयां दर्शयसि तदा त्वं अस्माकं मनसि आगच्छसि।

ਦਇਆ ਧਾਰੀ ਤਿਨਿ ਧਾਰਣਹਾਰ ॥
दइआ धारी तिनि धारणहार ॥

यदा पृथिव्याः आश्रयः तस्य प्रसादं दत्तवान् ।

ਬੰਧਨ ਤੇ ਹੋਈ ਛੁਟਕਾਰ ॥੭॥
बंधन ते होई छुटकार ॥७॥

तदा अहं मम बन्धनात् मुक्तः अभवम्। ||७||

ਸਭਿ ਥਾਨ ਦੇਖੇ ਨੈਣ ਅਲੋਇ ॥
सभि थान देखे नैण अलोइ ॥

मया दृष्टानि सर्वाणि स्थानानि विस्तृताक्षिणः |

ਤਿਸੁ ਬਿਨੁ ਦੂਜਾ ਅਵਰੁ ਨ ਕੋਇ ॥
तिसु बिनु दूजा अवरु न कोइ ॥

तस्मादन्यः नास्ति ।

ਭ੍ਰਮ ਭੈ ਛੂਟੇ ਗੁਰਪਰਸਾਦ ॥
भ्रम भै छूटे गुरपरसाद ॥

संशयः भयं च निवर्तते, गुरुप्रसादेन।

ਨਾਨਕ ਪੇਖਿਓ ਸਭੁ ਬਿਸਮਾਦ ॥੮॥੪॥
नानक पेखिओ सभु बिसमाद ॥८॥४॥

नानकः सर्वत्र अद्भुतं भगवन्तं पश्यति। ||८||४||

ਰਾਮਕਲੀ ਮਹਲਾ ੫ ॥
रामकली महला ५ ॥

रामकली, पंचम मेहलः १.

ਜੀਅ ਜੰਤ ਸਭਿ ਪੇਖੀਅਹਿ ਪ੍ਰਭ ਸਗਲ ਤੁਮਾਰੀ ਧਾਰਨਾ ॥੧॥
जीअ जंत सभि पेखीअहि प्रभ सगल तुमारी धारना ॥१॥

दृश्यन्ते सर्वे भूताः प्राणिश्च देव तव समर्थनम् आश्रित्य। ||१||

ਇਹੁ ਮਨੁ ਹਰਿ ਕੈ ਨਾਮਿ ਉਧਾਰਨਾ ॥੧॥ ਰਹਾਉ ॥
इहु मनु हरि कै नामि उधारना ॥१॥ रहाउ ॥

इदं मनः भगवतः नाम्ना उद्धारं प्राप्नोति। ||१||विराम||

ਖਿਨ ਮਹਿ ਥਾਪਿ ਉਥਾਪੇ ਕੁਦਰਤਿ ਸਭਿ ਕਰਤੇ ਕੇ ਕਾਰਨਾ ॥੨॥
खिन महि थापि उथापे कुदरति सभि करते के कारना ॥२॥

क्षणमात्रेण सः स्थापयति, विस्थापयति च, स्वस्य सृजनात्मकशक्त्या। सर्वं प्रजापतिः सृष्टिः। ||२||

ਕਾਮੁ ਕ੍ਰੋਧੁ ਲੋਭੁ ਝੂਠੁ ਨਿੰਦਾ ਸਾਧੂ ਸੰਗਿ ਬਿਦਾਰਨਾ ॥੩॥
कामु क्रोधु लोभु झूठु निंदा साधू संगि बिदारना ॥३॥

पवित्रसङ्घस्य साधसंगते यौनकामना, क्रोधः, लोभः, मिथ्यावादः, निन्दां च निर्वासिताः भवन्ति। ||३||

ਨਾਮੁ ਜਪਤ ਮਨੁ ਨਿਰਮਲ ਹੋਵੈ ਸੂਖੇ ਸੂਖਿ ਗੁਦਾਰਨਾ ॥੪॥
नामु जपत मनु निरमल होवै सूखे सूखि गुदारना ॥४॥

भगवतः नाम जपन् मनः निर्मलं भवति, जीवनं च नितान्तं शान्तिं गच्छति। ||४||

ਭਗਤ ਸਰਣਿ ਜੋ ਆਵੈ ਪ੍ਰਾਣੀ ਤਿਸੁ ਈਹਾ ਊਹਾ ਨ ਹਾਰਨਾ ॥੫॥
भगत सरणि जो आवै प्राणी तिसु ईहा ऊहा न हारना ॥५॥

स मर्त्यः भक्ताभरणं प्रविशति, न हास्यति, इह न परतः। ||५||

ਸੂਖ ਦੂਖ ਇਸੁ ਮਨ ਕੀ ਬਿਰਥਾ ਤੁਮ ਹੀ ਆਗੈ ਸਾਰਨਾ ॥੬॥
सूख दूख इसु मन की बिरथा तुम ही आगै सारना ॥६॥

सुखदुःखं चेतस्य स्थितिं च पुरतः स्थापयामि भगवन्। ||६||

ਤੂ ਦਾਤਾ ਸਭਨਾ ਜੀਆ ਕਾ ਆਪਨ ਕੀਆ ਪਾਲਨਾ ॥੭॥
तू दाता सभना जीआ का आपन कीआ पालना ॥७॥

त्वं सर्वभूतानां दाता असि; त्वं यत् कृतं तत् पोषयसि। ||७||

ਅਨਿਕ ਬਾਰ ਕੋਟਿ ਜਨ ਊਪਰਿ ਨਾਨਕੁ ਵੰਞੈ ਵਾਰਨਾ ॥੮॥੫॥
अनिक बार कोटि जन ऊपरि नानकु वंञै वारना ॥८॥५॥

एतावता कोटिगुणं नानकं तव विनयसेवकानां यज्ञः । ||८||५||

ਰਾਮਕਲੀ ਮਹਲਾ ੫ ਅਸਟਪਦੀ ॥
रामकली महला ५ असटपदी ॥

रामकली, पंचम मेहल, अष्टपदी : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਦਰਸਨੁ ਭੇਟਤ ਪਾਪ ਸਭਿ ਨਾਸਹਿ ਹਰਿ ਸਿਉ ਦੇਇ ਮਿਲਾਈ ॥੧॥
दरसनु भेटत पाप सभि नासहि हरि सिउ देइ मिलाई ॥१॥

तस्य दर्शनस्य भगवन्तं दर्शनं प्राप्य सर्वाणि पापानि मेट्यन्ते, सः मां भगवता सह संयोजयति। ||१||

ਮੇਰਾ ਗੁਰੁ ਪਰਮੇਸਰੁ ਸੁਖਦਾਈ ॥
मेरा गुरु परमेसरु सुखदाई ॥

मम गुरुः परमेश्वरः शान्तिप्रदः।

ਪਾਰਬ੍ਰਹਮ ਕਾ ਨਾਮੁ ਦ੍ਰਿੜਾਏ ਅੰਤੇ ਹੋਇ ਸਖਾਈ ॥੧॥ ਰਹਾਉ ॥
पारब्रहम का नामु द्रिड़ाए अंते होइ सखाई ॥१॥ रहाउ ॥

सः अस्माकं अन्तः परमेश्वरस्य नाम नाम रोपयति; अन्ते सः अस्माकं साहाय्यं, समर्थनं च अस्ति। ||१||विराम||

ਸਗਲ ਦੂਖ ਕਾ ਡੇਰਾ ਭੰਨਾ ਸੰਤ ਧੂਰਿ ਮੁਖਿ ਲਾਈ ॥੨॥
सगल दूख का डेरा भंना संत धूरि मुखि लाई ॥२॥

अन्तः सर्वदुःखानां स्रोतः नश्यति; ललाटे सन्तपादरजः प्रयोजयामि | ||२||

ਪਤਿਤ ਪੁਨੀਤ ਕੀਏ ਖਿਨ ਭੀਤਰਿ ਅਗਿਆਨੁ ਅੰਧੇਰੁ ਵੰਞਾਈ ॥੩॥
पतित पुनीत कीए खिन भीतरि अगिआनु अंधेरु वंञाई ॥३॥

क्षणमात्रेण पापान् शुद्धयति, अज्ञानस्य तमः अपसारयति। ||३||

ਕਰਣ ਕਾਰਣ ਸਮਰਥੁ ਸੁਆਮੀ ਨਾਨਕ ਤਿਸੁ ਸਰਣਾਈ ॥੪॥
करण कारण समरथु सुआमी नानक तिसु सरणाई ॥४॥

भगवान् सर्वशक्तिमान् कारणहेतुः | नानकः स्वस्य अभयारण्यम् अन्वेषयति। ||४||

ਬੰਧਨ ਤੋੜਿ ਚਰਨ ਕਮਲ ਦ੍ਰਿੜਾਏ ਏਕ ਸਬਦਿ ਲਿਵ ਲਾਈ ॥੫॥
बंधन तोड़ि चरन कमल द्रिड़ाए एक सबदि लिव लाई ॥५॥

बन्धनानि विदारयन् गुरुः भगवतः चरणकमलानि अन्तः रोपयति, अस्मान् शबदस्य एकवचनेन सह प्रेम्णा अनुकूलयति। ||५||

ਅੰਧ ਕੂਪ ਬਿਖਿਆ ਤੇ ਕਾਢਿਓ ਸਾਚ ਸਬਦਿ ਬਣਿ ਆਈ ॥੬॥
अंध कूप बिखिआ ते काढिओ साच सबदि बणि आई ॥६॥

सः मां उत्थापितवान्, पापस्य गहनात् कृष्णगर्तात् बहिः आकृष्य च; अहं सत्यशब्दस्य अनुकूलः अस्मि। ||६||

ਜਨਮ ਮਰਣ ਕਾ ਸਹਸਾ ਚੂਕਾ ਬਾਹੁੜਿ ਕਤਹੁ ਨ ਧਾਈ ॥੭॥
जनम मरण का सहसा चूका बाहुड़ि कतहु न धाई ॥७॥

जन्ममरणभयम् अपहृतं भवति; अहं पुनः कदापि न भ्रमिष्यामि। ||७||

ਨਾਮ ਰਸਾਇਣਿ ਇਹੁ ਮਨੁ ਰਾਤਾ ਅੰਮ੍ਰਿਤੁ ਪੀ ਤ੍ਰਿਪਤਾਈ ॥੮॥
नाम रसाइणि इहु मनु राता अंम्रितु पी त्रिपताई ॥८॥

इदं मनः नामस्य उदात्तमृतेन ओतप्रोतं भवति; अम्ब्रोसियामृते पिबन् तृप्तं भवति। ||८||

ਸੰਤਸੰਗਿ ਮਿਲਿ ਕੀਰਤਨੁ ਗਾਇਆ ਨਿਹਚਲ ਵਸਿਆ ਜਾਈ ॥੯॥
संतसंगि मिलि कीरतनु गाइआ निहचल वसिआ जाई ॥९॥

सन्तसङ्घे सम्मिलितः भूत्वा भगवतः स्तुतिकीर्तनं गायामि; अहं नित्यं अविचलस्थाने निवसति। ||९||

ਪੂਰੈ ਗੁਰਿ ਪੂਰੀ ਮਤਿ ਦੀਨੀ ਹਰਿ ਬਿਨੁ ਆਨ ਨ ਭਾਈ ॥੧੦॥
पूरै गुरि पूरी मति दीनी हरि बिनु आन न भाई ॥१०॥

सिद्धगुरुः मम सम्यक् उपदेशं दत्तवान्; भगवन्तं विना किमपि नास्ति हे दैवभ्रातरः। ||१०||

ਨਾਮੁ ਨਿਧਾਨੁ ਪਾਇਆ ਵਡਭਾਗੀ ਨਾਨਕ ਨਰਕਿ ਨ ਜਾਈ ॥੧੧॥
नामु निधानु पाइआ वडभागी नानक नरकि न जाई ॥११॥

नामनिधिं मया लब्धं, महता सौभाग्येन; नानक नरकं न पतिष्यामि । ||११||

ਘਾਲ ਸਿਆਣਪ ਉਕਤਿ ਨ ਮੇਰੀ ਪੂਰੈ ਗੁਰੂ ਕਮਾਈ ॥੧੨॥
घाल सिआणप उकति न मेरी पूरै गुरू कमाई ॥१२॥

चतुराः युक्तयः मम कृते न कार्यं कृतवन्तः; सिद्धगुरुनिर्देशानुसारेण कार्यं करिष्यामि। ||१२||

ਜਪ ਤਪ ਸੰਜਮ ਸੁਚਿ ਹੈ ਸੋਈ ਆਪੇ ਕਰੇ ਕਰਾਈ ॥੧੩॥
जप तप संजम सुचि है सोई आपे करे कराई ॥१३॥

जपं तीव्रध्यानं तपः आत्मसंयमशुद्धिः। स्वयं करोति, अस्मान् कर्म करोति च। ||१३||

ਪੁਤ੍ਰ ਕਲਤ੍ਰ ਮਹਾ ਬਿਖਿਆ ਮਹਿ ਗੁਰਿ ਸਾਚੈ ਲਾਇ ਤਰਾਈ ॥੧੪॥
पुत्र कलत्र महा बिखिआ महि गुरि साचै लाइ तराई ॥१४॥

बालकानां पतिपत्न्याः च मध्ये, सर्वथा भ्रष्टाचारस्य च मध्ये सच्चः गुरुः मां पारं नीतवान्। ||१४||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430