पूर्वकर्मणां कर्मानुगुणं सर्वेषां एवम् भाग्यम् इच्छन्ती अपि स्वस्य दैवं प्रकट्यते । ||३||
हे नानक, सृष्टिं सृष्टि - स एव तस्य परिचर्याम् करोति।
अस्माकं प्रभुस्य, स्वामिनः च आज्ञायाः हुकमं ज्ञातुं न शक्यते; सः एव अस्मान् महत्त्वेन आशीर्वादं ददाति। ||४||१||१८||
गौरी बैरागन, प्रथम मेहल : १.
किं यदि अहं मृगः भूत्वा, वने वसिष्यामि, फलमूलानि चिन्वन् खादन् च भवेयम्
- गुरुप्रसादेन अहं गुरवे यज्ञोऽस्मि। पुनः पुनः अहं यज्ञः, यज्ञः। ||१||
अहं भगवतः दुकानदारः अस्मि।
तव नाम मम वणिजं व्यापारं च | ||१||विराम||
यदि अहं कोकिलः भवेयम्, आम्रवृक्षे निवसन् अस्मि, तथापि अहं शब्दवचनस्य चिन्तनं करिष्यामि।
अहम् अद्यापि मम प्रभुं गुरुं च मिलित्वा, सहजतया सहजतया; दर्शनं तस्य रूपस्य भगवद्दर्शनं अतुलं सुन्दरम् अस्ति। ||२||
यदि अहं मत्स्यः भवेयम्, जले निवसन् अस्मि, तथापि अहं भगवन्तं स्मरिष्यामि, यः सर्वभूतानां, प्राणिनां च पालकः अस्ति।
मम पतिः प्रभुः अस्मिन् तीरे, परे तीरे च निवसति; अहम् अद्यापि तं मिलित्वा आलिंगने निकटतया आलिंगयिष्यामि स्म। ||३||
यदि अहं भूमौ निवसन् सर्पः भवेयम्, तर्हि मम मनसि शब्दः अद्यापि निवसति, मम भयानि च निवृत्तानि भविष्यन्ति।
हे नानक, ते सदा सुखदात्मवधूः, येषां ज्योतिः तस्य ज्योतिर्विलीयते। ||४||२||१९||
गौरी पूरबी दीपकी, प्रथम मेहलः : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
तस्मिन् गृहे यत्र प्रजापतिस्तुतिः जप्यते
- तस्मिन् गृहे स्तुतिगीतानि गायन्तु, प्रजापतिभगवतः स्मरणार्थं ध्यायन्तु। ||१||
मम अभयस्य भगवतः स्तुतिगीतानि गायन्तु।
अहं तस्य स्तुतिगीतस्य यज्ञः अस्मि यत् शाश्वतं शान्तिं जनयति। ||१||विराम||
दिने दिने सः स्वसत्त्वानां पालनं करोति; महान् दाता सर्वान् पश्यति।
भवतः दानस्य मूल्याङ्कनं कर्तुं न शक्यते; कथं कश्चित् दातुः तुलनां कर्तुं शक्नोति? ||२||
मम विवाहस्य दिवसः पूर्वनिर्धारितः अस्ति। आगच्छन्तु - एकत्र समागत्य तैलं दहलीजस्य उपरि पातयामः।
आशिषं देहि मे मित्राणि यथा अहं भगवता गुरुणा सह विलीनः भवेयम् । ||३||
प्रत्येकं गृहं प्रति, प्रत्येकं हृदयं प्रति, एषः आह्वानः प्रेषितः भवति; आह्वानं प्रतिदिनं आगच्छति।
यः अस्मान् आह्वयति तं ध्याने स्मर्यताम्; हे नानक, सः दिवसः समीपं गच्छति! ||४||१||२०||
राग गौरी ग्वारायरी: तृतीय मेहल, चौ-पढ़ाय: .
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
गुरुं मिलित्वा भगवन्तं मिलित्वा।
सः एव अस्मान् स्वसङ्घे एकीकरोति।
मम ईश्वरः सर्वान् स्वमार्गान् जानाति।
आज्ञायाः हुकमेण सः शबदस्य वचनं परिचिनोति तान् एकीकरोति। ||१||
सत्यगुरुभयेन संशयः भयं च निवर्तते।
तस्य भयेन ओतप्रोता वयं सत्यस्य प्रेम्णि लीनाः स्मः। ||१||विराम||
गुरुं मिलित्वा भगवान् स्वाभाविकतया मनसः अन्तः निवसति।
मम ईश्वरः महान् सर्वशक्तिमान् च अस्ति; तस्य मूल्यं अनुमानितुं न शक्यते।
शब्दस्य माध्यमेन अहं तं स्तुवामि; तस्य न अन्त्यः, सीमाः वा नास्ति।
मम ईश्वरः क्षमाकर्ता अस्ति। अहं प्रार्थयामि यत् सः मां क्षमतु। ||२||
गुरुं मिलित्वा सर्वा प्रज्ञा बोधश्च लभ्यते।