श्री गुरु ग्रन्थ साहिबः

पुटः - 157


ਕਰਮਾ ਉਪਰਿ ਨਿਬੜੈ ਜੇ ਲੋਚੈ ਸਭੁ ਕੋਇ ॥੩॥
करमा उपरि निबड़ै जे लोचै सभु कोइ ॥३॥

पूर्वकर्मणां कर्मानुगुणं सर्वेषां एवम् भाग्यम् इच्छन्ती अपि स्वस्य दैवं प्रकट्यते । ||३||

ਨਾਨਕ ਕਰਣਾ ਜਿਨਿ ਕੀਆ ਸੋਈ ਸਾਰ ਕਰੇਇ ॥
नानक करणा जिनि कीआ सोई सार करेइ ॥

हे नानक, सृष्टिं सृष्टि - स एव तस्य परिचर्याम् करोति।

ਹੁਕਮੁ ਨ ਜਾਪੀ ਖਸਮ ਕਾ ਕਿਸੈ ਵਡਾਈ ਦੇਇ ॥੪॥੧॥੧੮॥
हुकमु न जापी खसम का किसै वडाई देइ ॥४॥१॥१८॥

अस्माकं प्रभुस्य, स्वामिनः च आज्ञायाः हुकमं ज्ञातुं न शक्यते; सः एव अस्मान् महत्त्वेन आशीर्वादं ददाति। ||४||१||१८||

ਗਉੜੀ ਬੈਰਾਗਣਿ ਮਹਲਾ ੧ ॥
गउड़ी बैरागणि महला १ ॥

गौरी बैरागन, प्रथम मेहल : १.

ਹਰਣੀ ਹੋਵਾ ਬਨਿ ਬਸਾ ਕੰਦ ਮੂਲ ਚੁਣਿ ਖਾਉ ॥
हरणी होवा बनि बसा कंद मूल चुणि खाउ ॥

किं यदि अहं मृगः भूत्वा, वने वसिष्यामि, फलमूलानि चिन्वन् खादन् च भवेयम्

ਗੁਰਪਰਸਾਦੀ ਮੇਰਾ ਸਹੁ ਮਿਲੈ ਵਾਰਿ ਵਾਰਿ ਹਉ ਜਾਉ ਜੀਉ ॥੧॥
गुरपरसादी मेरा सहु मिलै वारि वारि हउ जाउ जीउ ॥१॥

- गुरुप्रसादेन अहं गुरवे यज्ञोऽस्मि। पुनः पुनः अहं यज्ञः, यज्ञः। ||१||

ਮੈ ਬਨਜਾਰਨਿ ਰਾਮ ਕੀ ॥
मै बनजारनि राम की ॥

अहं भगवतः दुकानदारः अस्मि।

ਤੇਰਾ ਨਾਮੁ ਵਖਰੁ ਵਾਪਾਰੁ ਜੀ ॥੧॥ ਰਹਾਉ ॥
तेरा नामु वखरु वापारु जी ॥१॥ रहाउ ॥

तव नाम मम वणिजं व्यापारं च | ||१||विराम||

ਕੋਕਿਲ ਹੋਵਾ ਅੰਬਿ ਬਸਾ ਸਹਜਿ ਸਬਦ ਬੀਚਾਰੁ ॥
कोकिल होवा अंबि बसा सहजि सबद बीचारु ॥

यदि अहं कोकिलः भवेयम्, आम्रवृक्षे निवसन् अस्मि, तथापि अहं शब्दवचनस्य चिन्तनं करिष्यामि।

ਸਹਜਿ ਸੁਭਾਇ ਮੇਰਾ ਸਹੁ ਮਿਲੈ ਦਰਸਨਿ ਰੂਪਿ ਅਪਾਰੁ ॥੨॥
सहजि सुभाइ मेरा सहु मिलै दरसनि रूपि अपारु ॥२॥

अहम् अद्यापि मम प्रभुं गुरुं च मिलित्वा, सहजतया सहजतया; दर्शनं तस्य रूपस्य भगवद्दर्शनं अतुलं सुन्दरम् अस्ति। ||२||

ਮਛੁਲੀ ਹੋਵਾ ਜਲਿ ਬਸਾ ਜੀਅ ਜੰਤ ਸਭਿ ਸਾਰਿ ॥
मछुली होवा जलि बसा जीअ जंत सभि सारि ॥

यदि अहं मत्स्यः भवेयम्, जले निवसन् अस्मि, तथापि अहं भगवन्तं स्मरिष्यामि, यः सर्वभूतानां, प्राणिनां च पालकः अस्ति।

ਉਰਵਾਰਿ ਪਾਰਿ ਮੇਰਾ ਸਹੁ ਵਸੈ ਹਉ ਮਿਲਉਗੀ ਬਾਹ ਪਸਾਰਿ ॥੩॥
उरवारि पारि मेरा सहु वसै हउ मिलउगी बाह पसारि ॥३॥

मम पतिः प्रभुः अस्मिन् तीरे, परे तीरे च निवसति; अहम् अद्यापि तं मिलित्वा आलिंगने निकटतया आलिंगयिष्यामि स्म। ||३||

ਨਾਗਨਿ ਹੋਵਾ ਧਰ ਵਸਾ ਸਬਦੁ ਵਸੈ ਭਉ ਜਾਇ ॥
नागनि होवा धर वसा सबदु वसै भउ जाइ ॥

यदि अहं भूमौ निवसन् सर्पः भवेयम्, तर्हि मम मनसि शब्दः अद्यापि निवसति, मम भयानि च निवृत्तानि भविष्यन्ति।

ਨਾਨਕ ਸਦਾ ਸੋਹਾਗਣੀ ਜਿਨ ਜੋਤੀ ਜੋਤਿ ਸਮਾਇ ॥੪॥੨॥੧੯॥
नानक सदा सोहागणी जिन जोती जोति समाइ ॥४॥२॥१९॥

हे नानक, ते सदा सुखदात्मवधूः, येषां ज्योतिः तस्य ज्योतिर्विलीयते। ||४||२||१९||

ਗਉੜੀ ਪੂਰਬੀ ਦੀਪਕੀ ਮਹਲਾ ੧ ॥
गउड़ी पूरबी दीपकी महला १ ॥

गौरी पूरबी दीपकी, प्रथम मेहलः : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਜੈ ਘਰਿ ਕੀਰਤਿ ਆਖੀਐ ਕਰਤੇ ਕਾ ਹੋਇ ਬੀਚਾਰੋ ॥
जै घरि कीरति आखीऐ करते का होइ बीचारो ॥

तस्मिन् गृहे यत्र प्रजापतिस्तुतिः जप्यते

ਤਿਤੁ ਘਰਿ ਗਾਵਹੁ ਸੋਹਿਲਾ ਸਿਵਰਹੁ ਸਿਰਜਣਹਾਰੋ ॥੧॥
तितु घरि गावहु सोहिला सिवरहु सिरजणहारो ॥१॥

- तस्मिन् गृहे स्तुतिगीतानि गायन्तु, प्रजापतिभगवतः स्मरणार्थं ध्यायन्तु। ||१||

ਤੁਮ ਗਾਵਹੁ ਮੇਰੇ ਨਿਰਭਉ ਕਾ ਸੋਹਿਲਾ ॥
तुम गावहु मेरे निरभउ का सोहिला ॥

मम अभयस्य भगवतः स्तुतिगीतानि गायन्तु।

ਹਉ ਵਾਰੀ ਜਾਉ ਜਿਤੁ ਸੋਹਿਲੈ ਸਦਾ ਸੁਖੁ ਹੋਇ ॥੧॥ ਰਹਾਉ ॥
हउ वारी जाउ जितु सोहिलै सदा सुखु होइ ॥१॥ रहाउ ॥

अहं तस्य स्तुतिगीतस्य यज्ञः अस्मि यत् शाश्वतं शान्तिं जनयति। ||१||विराम||

ਨਿਤ ਨਿਤ ਜੀਅੜੇ ਸਮਾਲੀਅਨਿ ਦੇਖੈਗਾ ਦੇਵਣਹਾਰੁ ॥
नित नित जीअड़े समालीअनि देखैगा देवणहारु ॥

दिने दिने सः स्वसत्त्वानां पालनं करोति; महान् दाता सर्वान् पश्यति।

ਤੇਰੇ ਦਾਨੈ ਕੀਮਤਿ ਨਾ ਪਵੈ ਤਿਸੁ ਦਾਤੇ ਕਵਣੁ ਸੁਮਾਰੁ ॥੨॥
तेरे दानै कीमति ना पवै तिसु दाते कवणु सुमारु ॥२॥

भवतः दानस्य मूल्याङ्कनं कर्तुं न शक्यते; कथं कश्चित् दातुः तुलनां कर्तुं शक्नोति? ||२||

ਸੰਬਤਿ ਸਾਹਾ ਲਿਖਿਆ ਮਿਲਿ ਕਰਿ ਪਾਵਹੁ ਤੇਲੁ ॥
संबति साहा लिखिआ मिलि करि पावहु तेलु ॥

मम विवाहस्य दिवसः पूर्वनिर्धारितः अस्ति। आगच्छन्तु - एकत्र समागत्य तैलं दहलीजस्य उपरि पातयामः।

ਦੇਹੁ ਸਜਣ ਆਸੀਸੜੀਆ ਜਿਉ ਹੋਵੈ ਸਾਹਿਬ ਸਿਉ ਮੇਲੁ ॥੩॥
देहु सजण आसीसड़ीआ जिउ होवै साहिब सिउ मेलु ॥३॥

आशिषं देहि मे मित्राणि यथा अहं भगवता गुरुणा सह विलीनः भवेयम् । ||३||

ਘਰਿ ਘਰਿ ਏਹੋ ਪਾਹੁਚਾ ਸਦੜੇ ਨਿਤ ਪਵੰਨਿ ॥
घरि घरि एहो पाहुचा सदड़े नित पवंनि ॥

प्रत्येकं गृहं प्रति, प्रत्येकं हृदयं प्रति, एषः आह्वानः प्रेषितः भवति; आह्वानं प्रतिदिनं आगच्छति।

ਸਦਣਹਾਰਾ ਸਿਮਰੀਐ ਨਾਨਕ ਸੇ ਦਿਹ ਆਵੰਨਿ ॥੪॥੧॥੨੦॥
सदणहारा सिमरीऐ नानक से दिह आवंनि ॥४॥१॥२०॥

यः अस्मान् आह्वयति तं ध्याने स्मर्यताम्; हे नानक, सः दिवसः समीपं गच्छति! ||४||१||२०||

ਰਾਗੁ ਗਉੜੀ ਗੁਆਰੇਰੀ ॥ ਮਹਲਾ ੩ ਚਉਪਦੇ ॥
रागु गउड़ी गुआरेरी ॥ महला ३ चउपदे ॥

राग गौरी ग्वारायरी: तृतीय मेहल, चौ-पढ़ाय: .

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਗੁਰਿ ਮਿਲਿਐ ਹਰਿ ਮੇਲਾ ਹੋਈ ॥
गुरि मिलिऐ हरि मेला होई ॥

गुरुं मिलित्वा भगवन्तं मिलित्वा।

ਆਪੇ ਮੇਲਿ ਮਿਲਾਵੈ ਸੋਈ ॥
आपे मेलि मिलावै सोई ॥

सः एव अस्मान् स्वसङ्घे एकीकरोति।

ਮੇਰਾ ਪ੍ਰਭੁ ਸਭ ਬਿਧਿ ਆਪੇ ਜਾਣੈ ॥
मेरा प्रभु सभ बिधि आपे जाणै ॥

मम ईश्वरः सर्वान् स्वमार्गान् जानाति।

ਹੁਕਮੇ ਮੇਲੇ ਸਬਦਿ ਪਛਾਣੈ ॥੧॥
हुकमे मेले सबदि पछाणै ॥१॥

आज्ञायाः हुकमेण सः शबदस्य वचनं परिचिनोति तान् एकीकरोति। ||१||

ਸਤਿਗੁਰ ਕੈ ਭਇ ਭ੍ਰਮੁ ਭਉ ਜਾਇ ॥
सतिगुर कै भइ भ्रमु भउ जाइ ॥

सत्यगुरुभयेन संशयः भयं च निवर्तते।

ਭੈ ਰਾਚੈ ਸਚ ਰੰਗਿ ਸਮਾਇ ॥੧॥ ਰਹਾਉ ॥
भै राचै सच रंगि समाइ ॥१॥ रहाउ ॥

तस्य भयेन ओतप्रोता वयं सत्यस्य प्रेम्णि लीनाः स्मः। ||१||विराम||

ਗੁਰਿ ਮਿਲਿਐ ਹਰਿ ਮਨਿ ਵਸੈ ਸੁਭਾਇ ॥
गुरि मिलिऐ हरि मनि वसै सुभाइ ॥

गुरुं मिलित्वा भगवान् स्वाभाविकतया मनसः अन्तः निवसति।

ਮੇਰਾ ਪ੍ਰਭੁ ਭਾਰਾ ਕੀਮਤਿ ਨਹੀ ਪਾਇ ॥
मेरा प्रभु भारा कीमति नही पाइ ॥

मम ईश्वरः महान् सर्वशक्तिमान् च अस्ति; तस्य मूल्यं अनुमानितुं न शक्यते।

ਸਬਦਿ ਸਾਲਾਹੈ ਅੰਤੁ ਨ ਪਾਰਾਵਾਰੁ ॥
सबदि सालाहै अंतु न पारावारु ॥

शब्दस्य माध्यमेन अहं तं स्तुवामि; तस्य न अन्त्यः, सीमाः वा नास्ति।

ਮੇਰਾ ਪ੍ਰਭੁ ਬਖਸੇ ਬਖਸਣਹਾਰੁ ॥੨॥
मेरा प्रभु बखसे बखसणहारु ॥२॥

मम ईश्वरः क्षमाकर्ता अस्ति। अहं प्रार्थयामि यत् सः मां क्षमतु। ||२||

ਗੁਰਿ ਮਿਲਿਐ ਸਭ ਮਤਿ ਬੁਧਿ ਹੋਇ ॥
गुरि मिलिऐ सभ मति बुधि होइ ॥

गुरुं मिलित्वा सर्वा प्रज्ञा बोधश्च लभ्यते।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430