श्री गुरु ग्रन्थ साहिबः

पुटः - 575


ਹਰਿ ਧਾਰਹੁ ਹਰਿ ਧਾਰਹੁ ਕਿਰਪਾ ਕਰਿ ਕਿਰਪਾ ਲੇਹੁ ਉਬਾਰੇ ਰਾਮ ॥
हरि धारहु हरि धारहु किरपा करि किरपा लेहु उबारे राम ॥

प्रसादं प्रयच्छ प्रसादं प्रयच्छ मां त्राहि ।

ਹਮ ਪਾਪੀ ਹਮ ਪਾਪੀ ਨਿਰਗੁਣ ਦੀਨ ਤੁਮੑਾਰੇ ਰਾਮ ॥
हम पापी हम पापी निरगुण दीन तुमारे राम ॥

अहं पापी निष्प्रयोजनं पापं मृदुः अहं तु तव भगवन्।

ਹਮ ਪਾਪੀ ਨਿਰਗੁਣ ਦੀਨ ਤੁਮੑਾਰੇ ਹਰਿ ਦੈਆਲ ਸਰਣਾਇਆ ॥
हम पापी निरगुण दीन तुमारे हरि दैआल सरणाइआ ॥

अहं व्यर्थः पापी, अहं च नम्रः, अहं तु तव; अहं तव अभयारण्यम् अन्वेषयामि दयालु भगवन् |

ਤੂ ਦੁਖ ਭੰਜਨੁ ਸਰਬ ਸੁਖਦਾਤਾ ਹਮ ਪਾਥਰ ਤਰੇ ਤਰਾਇਆ ॥
तू दुख भंजनु सरब सुखदाता हम पाथर तरे तराइआ ॥

त्वं दुःखनाशकः, निरपेक्षशान्तिदाता; अहं पाषाणः - मां पारं वह, मां तारय।

ਸਤਿਗੁਰ ਭੇਟਿ ਰਾਮ ਰਸੁ ਪਾਇਆ ਜਨ ਨਾਨਕ ਨਾਮਿ ਉਧਾਰੇ ॥
सतिगुर भेटि राम रसु पाइआ जन नानक नामि उधारे ॥

सत्यगुरुं मिलित्वा सेवकः नानकः भगवतः सूक्ष्मतत्त्वं प्राप्तवान्; भगवतः नाम नामद्वारा सः उद्धारितः भवति।

ਹਰਿ ਧਾਰਹੁ ਹਰਿ ਧਾਰਹੁ ਕਿਰਪਾ ਕਰਿ ਕਿਰਪਾ ਲੇਹੁ ਉਬਾਰੇ ਰਾਮ ॥੪॥੪॥
हरि धारहु हरि धारहु किरपा करि किरपा लेहु उबारे राम ॥४॥४॥

प्रसादं प्रयच्छ प्रसादं प्रयच्छ मां त्राहि । ||४||४||

ਵਡਹੰਸੁ ਮਹਲਾ ੪ ਘੋੜੀਆ ॥
वडहंसु महला ४ घोड़ीआ ॥

वडाहंस, चौथा मेहल, घोरी ~ विवाह शोभायात्रा गीत: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਦੇਹ ਤੇਜਣਿ ਜੀ ਰਾਮਿ ਉਪਾਈਆ ਰਾਮ ॥
देह तेजणि जी रामि उपाईआ राम ॥

अयं देह-अश्वः भगवता निर्मितः आसीत् ।

ਧੰਨੁ ਮਾਣਸ ਜਨਮੁ ਪੁੰਨਿ ਪਾਈਆ ਰਾਮ ॥
धंनु माणस जनमु पुंनि पाईआ राम ॥

धन्यं मानवजीवनं पुण्यकर्मणा लब्धम् ।

ਮਾਣਸ ਜਨਮੁ ਵਡ ਪੁੰਨੇ ਪਾਇਆ ਦੇਹ ਸੁ ਕੰਚਨ ਚੰਗੜੀਆ ॥
माणस जनमु वड पुंने पाइआ देह सु कंचन चंगड़ीआ ॥

मनुष्यजीवनं केवलं गुणात्मकतमैः कर्मभिः एव प्राप्यते; इदं शरीरं दीप्तिमत्सुवर्णमयं च अस्ति।

ਗੁਰਮੁਖਿ ਰੰਗੁ ਚਲੂਲਾ ਪਾਵੈ ਹਰਿ ਹਰਿ ਹਰਿ ਨਵ ਰੰਗੜੀਆ ॥
गुरमुखि रंगु चलूला पावै हरि हरि हरि नव रंगड़ीआ ॥

गुरमुखः खसखसस्य गहनरक्तवर्णेन ओतप्रोतः भवति; सः भगवतः नाम नववर्णेन ओतप्रोतः, हर, हर, हर।

ਏਹ ਦੇਹ ਸੁ ਬਾਂਕੀ ਜਿਤੁ ਹਰਿ ਜਾਪੀ ਹਰਿ ਹਰਿ ਨਾਮਿ ਸੁਹਾਵੀਆ ॥
एह देह सु बांकी जितु हरि जापी हरि हरि नामि सुहावीआ ॥

एतत् शरीरम् एतावत् अतीव सुन्दरम् अस्ति; भगवन्नामजपते, हर, हर इति नाम्ना अलङ्कृतम्।

ਵਡਭਾਗੀ ਪਾਈ ਨਾਮੁ ਸਖਾਈ ਜਨ ਨਾਨਕ ਰਾਮਿ ਉਪਾਈਆ ॥੧॥
वडभागी पाई नामु सखाई जन नानक रामि उपाईआ ॥१॥

महता सौभाग्येन शरीरं लभ्यते; नाम भगवतः नाम तस्य सहचरः; हे भृत्य नानक भगवता सृष्टा । ||१||

ਦੇਹ ਪਾਵਉ ਜੀਨੁ ਬੁਝਿ ਚੰਗਾ ਰਾਮ ॥
देह पावउ जीनु बुझि चंगा राम ॥

काष्ठं देह-अश्वस्य उपरि स्थापयामि, सद् भगवतः साक्षात्कारस्य काष्ठम्।

ਚੜਿ ਲੰਘਾ ਜੀ ਬਿਖਮੁ ਭੁਇਅੰਗਾ ਰਾਮ ॥
चड़ि लंघा जी बिखमु भुइअंगा राम ॥

अस्य अश्वस्य आरुह्य अहं भयानकं जगत्-सागरं लङ्घयामि।

ਬਿਖਮੁ ਭੁਇਅੰਗਾ ਅਨਤ ਤਰੰਗਾ ਗੁਰਮੁਖਿ ਪਾਰਿ ਲੰਘਾਏ ॥
बिखमु भुइअंगा अनत तरंगा गुरमुखि पारि लंघाए ॥

भयानकः विश्वसमुद्रः असंख्यतरङ्गैः कम्पितः अस्ति, परन्तु गुरमुखः पारं वहति।

ਹਰਿ ਬੋਹਿਥਿ ਚੜਿ ਵਡਭਾਗੀ ਲੰਘੈ ਗੁਰੁ ਖੇਵਟੁ ਸਬਦਿ ਤਰਾਏ ॥
हरि बोहिथि चड़ि वडभागी लंघै गुरु खेवटु सबदि तराए ॥

भगवतः नौकाम् आरुह्य अतिभाग्याः तरन्ति; गुरुः नौकायानचालकः तान् शब्दवचनेन पारं वहति।

ਅਨਦਿਨੁ ਹਰਿ ਰੰਗਿ ਹਰਿ ਗੁਣ ਗਾਵੈ ਹਰਿ ਰੰਗੀ ਹਰਿ ਰੰਗਾ ॥
अनदिनु हरि रंगि हरि गुण गावै हरि रंगी हरि रंगा ॥

भगवतः प्रेम्णा ओतप्रोतः रात्रौ दिवा भगवतः गौरवपूर्णस्तुतिं गायन् भगवतः प्रेमी भगवन्तं प्रेम करोति।

ਜਨ ਨਾਨਕ ਨਿਰਬਾਣ ਪਦੁ ਪਾਇਆ ਹਰਿ ਉਤਮੁ ਹਰਿ ਪਦੁ ਚੰਗਾ ॥੨॥
जन नानक निरबाण पदु पाइआ हरि उतमु हरि पदु चंगा ॥२॥

सेवकः नानकः निर्वाणावस्थां, परमसद्भावं, भगवतः अवस्थां प्राप्तवान् अस्ति। ||२||

ਕੜੀਆਲੁ ਮੁਖੇ ਗੁਰਿ ਗਿਆਨੁ ਦ੍ਰਿੜਾਇਆ ਰਾਮ ॥
कड़ीआलु मुखे गुरि गिआनु द्रिड़ाइआ राम ॥

मम मुखस्य लङ्घनार्थं गुरुणा मम अन्तः आध्यात्मिकं प्रज्ञां रोपितवती अस्ति।

ਤਨਿ ਪ੍ਰੇਮੁ ਹਰਿ ਚਾਬਕੁ ਲਾਇਆ ਰਾਮ ॥
तनि प्रेमु हरि चाबकु लाइआ राम ॥

भगवतः प्रेमस्य चाबुकं मम शरीरे प्रयुक्तवान्।

ਤਨਿ ਪ੍ਰੇਮੁ ਹਰਿ ਹਰਿ ਲਾਇ ਚਾਬਕੁ ਮਨੁ ਜਿਣੈ ਗੁਰਮੁਖਿ ਜੀਤਿਆ ॥
तनि प्रेमु हरि हरि लाइ चाबकु मनु जिणै गुरमुखि जीतिआ ॥

भगवतः प्रेमस्य चाबुकं स्वशरीरे प्रयोजयित्वा गुरमुखः स्वस्य मनः जित्वा जीवनयुद्धे विजयं प्राप्नोति।

ਅਘੜੋ ਘੜਾਵੈ ਸਬਦੁ ਪਾਵੈ ਅਪਿਉ ਹਰਿ ਰਸੁ ਪੀਤਿਆ ॥
अघड़ो घड़ावै सबदु पावै अपिउ हरि रसु पीतिआ ॥

सः अप्रशिक्षितं मनः शब्दवचनेन प्रशिक्षयति, भगवतः अमृतस्य कायाकल्पसारं च पिबति।

ਸੁਣਿ ਸ੍ਰਵਣ ਬਾਣੀ ਗੁਰਿ ਵਖਾਣੀ ਹਰਿ ਰੰਗੁ ਤੁਰੀ ਚੜਾਇਆ ॥
सुणि स्रवण बाणी गुरि वखाणी हरि रंगु तुरी चड़ाइआ ॥

गुरुना उक्तं वचनं कर्णैः शृणुत, भगवतः प्रेम्णा स्वशरीर-अश्वं च तालमेलं कुर्वन्तु।

ਮਹਾ ਮਾਰਗੁ ਪੰਥੁ ਬਿਖੜਾ ਜਨ ਨਾਨਕ ਪਾਰਿ ਲੰਘਾਇਆ ॥੩॥
महा मारगु पंथु बिखड़ा जन नानक पारि लंघाइआ ॥३॥

सेवकः नानकः दीर्घं विश्वासघातकं मार्गं लङ्घितवान् अस्ति। ||३||

ਘੋੜੀ ਤੇਜਣਿ ਦੇਹ ਰਾਮਿ ਉਪਾਈਆ ਰਾਮ ॥
घोड़ी तेजणि देह रामि उपाईआ राम ॥

क्षणिकं देह-अश्वं भगवता निर्मितम् |

ਜਿਤੁ ਹਰਿ ਪ੍ਰਭੁ ਜਾਪੈ ਸਾ ਧਨੁ ਧੰਨੁ ਤੁਖਾਈਆ ਰਾਮ ॥
जितु हरि प्रभु जापै सा धनु धंनु तुखाईआ राम ॥

धन्यः धन्यः स देह-अश्वः यः भगवन्तं ध्यायति।

ਜਿਤੁ ਹਰਿ ਪ੍ਰਭੁ ਜਾਪੈ ਸਾ ਧੰਨੁ ਸਾਬਾਸੈ ਧੁਰਿ ਪਾਇਆ ਕਿਰਤੁ ਜੁੜੰਦਾ ॥
जितु हरि प्रभु जापै सा धंनु साबासै धुरि पाइआ किरतु जुड़ंदा ॥

धन्यः प्रशंसितः च सः शरीर-अश्वः यः भगवन्तं ईश्वरं ध्यायति; पूर्वकर्मणां पुण्येन लभ्यते।

ਚੜਿ ਦੇਹੜਿ ਘੋੜੀ ਬਿਖਮੁ ਲਘਾਏ ਮਿਲੁ ਗੁਰਮੁਖਿ ਪਰਮਾਨੰਦਾ ॥
चड़ि देहड़ि घोड़ी बिखमु लघाए मिलु गुरमुखि परमानंदा ॥

शरीर-अश्वं आरुह्य भयङ्करं विश्वसमुद्रं लङ्घयति; गुरमुखः परमानन्दमूर्तिं भगवन्तं मिलति।

ਹਰਿ ਹਰਿ ਕਾਜੁ ਰਚਾਇਆ ਪੂਰੈ ਮਿਲਿ ਸੰਤ ਜਨਾ ਜੰਞ ਆਈ ॥
हरि हरि काजु रचाइआ पूरै मिलि संत जना जंञ आई ॥

भगवता हरः हरः सम्यक् एतस्य विवाहस्य व्यवस्था कृता अस्ति; सन्ताः विवाहपक्षरूपेण एकत्र आगताः।

ਜਨ ਨਾਨਕ ਹਰਿ ਵਰੁ ਪਾਇਆ ਮੰਗਲੁ ਮਿਲਿ ਸੰਤ ਜਨਾ ਵਾਧਾਈ ॥੪॥੧॥੫॥
जन नानक हरि वरु पाइआ मंगलु मिलि संत जना वाधाई ॥४॥१॥५॥

सेवकः नानकः भगवन्तं स्वपत्नीरूपेण प्राप्तवान्; एकत्र मिलित्वा सन्तः आनन्दस्य अभिनन्दनस्य च गीतानि गायन्ति। ||४||१||५||

ਵਡਹੰਸੁ ਮਹਲਾ ੪ ॥
वडहंसु महला ४ ॥

वडाहन्स्, चतुर्थ मेहलः : १.

ਦੇਹ ਤੇਜਨੜੀ ਹਰਿ ਨਵ ਰੰਗੀਆ ਰਾਮ ॥
देह तेजनड़ी हरि नव रंगीआ राम ॥

शरीरं भगवतः अश्वः; भगवान् तत् नवीननववर्णेन ओतप्रोतयति।

ਗੁਰ ਗਿਆਨੁ ਗੁਰੂ ਹਰਿ ਮੰਗੀਆ ਰਾਮ ॥
गुर गिआनु गुरू हरि मंगीआ राम ॥

गुरुतः अहं भगवतः आध्यात्मिकं प्रज्ञां याचयामि।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430