प्रसादं प्रयच्छ प्रसादं प्रयच्छ मां त्राहि ।
अहं पापी निष्प्रयोजनं पापं मृदुः अहं तु तव भगवन्।
अहं व्यर्थः पापी, अहं च नम्रः, अहं तु तव; अहं तव अभयारण्यम् अन्वेषयामि दयालु भगवन् |
त्वं दुःखनाशकः, निरपेक्षशान्तिदाता; अहं पाषाणः - मां पारं वह, मां तारय।
सत्यगुरुं मिलित्वा सेवकः नानकः भगवतः सूक्ष्मतत्त्वं प्राप्तवान्; भगवतः नाम नामद्वारा सः उद्धारितः भवति।
प्रसादं प्रयच्छ प्रसादं प्रयच्छ मां त्राहि । ||४||४||
वडाहंस, चौथा मेहल, घोरी ~ विवाह शोभायात्रा गीत: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
अयं देह-अश्वः भगवता निर्मितः आसीत् ।
धन्यं मानवजीवनं पुण्यकर्मणा लब्धम् ।
मनुष्यजीवनं केवलं गुणात्मकतमैः कर्मभिः एव प्राप्यते; इदं शरीरं दीप्तिमत्सुवर्णमयं च अस्ति।
गुरमुखः खसखसस्य गहनरक्तवर्णेन ओतप्रोतः भवति; सः भगवतः नाम नववर्णेन ओतप्रोतः, हर, हर, हर।
एतत् शरीरम् एतावत् अतीव सुन्दरम् अस्ति; भगवन्नामजपते, हर, हर इति नाम्ना अलङ्कृतम्।
महता सौभाग्येन शरीरं लभ्यते; नाम भगवतः नाम तस्य सहचरः; हे भृत्य नानक भगवता सृष्टा । ||१||
काष्ठं देह-अश्वस्य उपरि स्थापयामि, सद् भगवतः साक्षात्कारस्य काष्ठम्।
अस्य अश्वस्य आरुह्य अहं भयानकं जगत्-सागरं लङ्घयामि।
भयानकः विश्वसमुद्रः असंख्यतरङ्गैः कम्पितः अस्ति, परन्तु गुरमुखः पारं वहति।
भगवतः नौकाम् आरुह्य अतिभाग्याः तरन्ति; गुरुः नौकायानचालकः तान् शब्दवचनेन पारं वहति।
भगवतः प्रेम्णा ओतप्रोतः रात्रौ दिवा भगवतः गौरवपूर्णस्तुतिं गायन् भगवतः प्रेमी भगवन्तं प्रेम करोति।
सेवकः नानकः निर्वाणावस्थां, परमसद्भावं, भगवतः अवस्थां प्राप्तवान् अस्ति। ||२||
मम मुखस्य लङ्घनार्थं गुरुणा मम अन्तः आध्यात्मिकं प्रज्ञां रोपितवती अस्ति।
भगवतः प्रेमस्य चाबुकं मम शरीरे प्रयुक्तवान्।
भगवतः प्रेमस्य चाबुकं स्वशरीरे प्रयोजयित्वा गुरमुखः स्वस्य मनः जित्वा जीवनयुद्धे विजयं प्राप्नोति।
सः अप्रशिक्षितं मनः शब्दवचनेन प्रशिक्षयति, भगवतः अमृतस्य कायाकल्पसारं च पिबति।
गुरुना उक्तं वचनं कर्णैः शृणुत, भगवतः प्रेम्णा स्वशरीर-अश्वं च तालमेलं कुर्वन्तु।
सेवकः नानकः दीर्घं विश्वासघातकं मार्गं लङ्घितवान् अस्ति। ||३||
क्षणिकं देह-अश्वं भगवता निर्मितम् |
धन्यः धन्यः स देह-अश्वः यः भगवन्तं ध्यायति।
धन्यः प्रशंसितः च सः शरीर-अश्वः यः भगवन्तं ईश्वरं ध्यायति; पूर्वकर्मणां पुण्येन लभ्यते।
शरीर-अश्वं आरुह्य भयङ्करं विश्वसमुद्रं लङ्घयति; गुरमुखः परमानन्दमूर्तिं भगवन्तं मिलति।
भगवता हरः हरः सम्यक् एतस्य विवाहस्य व्यवस्था कृता अस्ति; सन्ताः विवाहपक्षरूपेण एकत्र आगताः।
सेवकः नानकः भगवन्तं स्वपत्नीरूपेण प्राप्तवान्; एकत्र मिलित्वा सन्तः आनन्दस्य अभिनन्दनस्य च गीतानि गायन्ति। ||४||१||५||
वडाहन्स्, चतुर्थ मेहलः : १.
शरीरं भगवतः अश्वः; भगवान् तत् नवीननववर्णेन ओतप्रोतयति।
गुरुतः अहं भगवतः आध्यात्मिकं प्रज्ञां याचयामि।