भगवतः स्वामिनः सेवकः भगवतः प्रेम स्नेहं च भुङ्क्ते।
भगवतः स्वामिनः, तस्य भृत्यस्य यत्। भृत्यः स्वामिना स्वामिनसङ्गेन विशिष्टः भवति। ||३||
यं भगवता गुरुश्च मानवस्त्रं धारयति।
न पुनः तस्य लेखस्य उत्तरं दातुं आहूतः।
नानकं तस्य भृत्यस्य यज्ञः। सः ईश्वरस्य गहनस्य अगाहस्य च मौक्तिकम् अस्ति। ||४||१८||२५||
माझ, पंचम मेहलः १.
सर्वं आत्मनः गृहस्य अन्तः अस्ति; परं किमपि नास्ति।
बहिर्विवेचन् संशयेन मोहितः ।
गुरुप्रसादेन यः भगवन्तं लब्धः सः सुखी भवति अन्तः बहिः च। ||१||
शनैः मन्दं बिन्दुबिन्दुः अमृतधारा अन्तः अधः स्रवति।
मनः तत् शाबादस्य वचनं श्रुत्वा चिन्तयन् च अन्तः पिबति।
आनन्दं आनन्दं च भुङ्क्ते अहर्निशं क्रीडति च सदा नित्यम् । ||२||
अहम् इदानीं भगवता सह एतावता आयुषः विरक्तः, विच्छिन्नः च अभवम्;
पवित्रसन्तस्य प्रसादेन शुष्कशाखाः पुनः हरितरूपेण प्रफुल्लिताः।
मया एषा उदात्तबोधः प्राप्तः, नाम च ध्यायामि; गुरमुख इति नाहं भगवन्तं मिलितवान्। ||३||
यथा पुनः जलेन सह लयन्ते जलतरङ्गाः ।
तथा मम प्रकाशः पुनः प्रकाशे विलीयते।
कथयति नानकः, मायापर्दनं छिन्नम्, अहं पुनः भ्रमन् न निर्गमिष्यामि। ||४||१९||२६||
माझ, पंचम मेहलः १.
यज्ञोऽस्मि ये त्वां श्रुतवन्तः ।
येषां जिह्वा त्वां वदन्ति तेषां यज्ञोऽस्मि ।
मनसा शरीरेण त्वां ध्यायमानानां यज्ञोऽस्मि पुनः पुनः । ||१||
त्वद्मार्गे ये चरन्ति तेषां पादौ प्रक्षालयामि ।
नेत्रैः तान् दयालुजनान् द्रष्टुं स्पृहामि ।
तेभ्यः मित्रेभ्यः मम मनः समर्पयामि, ये गुरुं मिलित्वा ईश्वरं लब्धवन्तः। ||२||
ये त्वां जानन्ति ते महाभागाः |
सर्वेषां मध्ये निर्वाणे विरक्ताः सन्तुलिताः च तिष्ठन्ति।
पवित्रसङ्गे साधसंगते ते भयानकं विश्वसमुद्रं लङ्घयन्ति, स्वस्य सर्वान् दुष्टरागान् जित्वा च। ||३||
मम मनः तेषां अभयारण्यं प्रविष्टम् अस्ति।
स्वशक्त्या अभिमानं, भावसङ्गस्य अन्धकारं च त्यक्तवान्।
नानकं नाम वरदानं, दुर्गम-अगाह-देवस्य नाम, आशीर्वादं ददातु। ||४||२०||२७||
माझ, पंचम मेहलः १.
त्वं वृक्षः असि; तव शाखाः प्रफुल्लिताः।
अतिलघुसूक्ष्मात् त्वं विशालः प्रकटितः अभवः ।
त्वं जलसागरो त्वमेव तस्य उपरि फेनः बुदबुदाश्च । त्वां विना अन्यं न पश्यामि भगवन् । ||१||
त्वमेव सूत्रं त्वमेव च मणिः ।
त्वं ग्रन्थिं, त्वं च प्राथमिकं मला माला।
आदौ मध्ये अन्ते च ईश्वरः अस्ति। त्वां विना अन्यं न पश्यामि भगवन् । ||२||
सर्वान् गुणान् अतिक्रान्तोऽसि परमगुणान् । त्वं शान्तिदाता असि।
निर्वाणे विरक्तोऽसि त्वं च भोगी प्रीतिसंयुक्तः ।
त्वं स्वयमेव स्वमार्गान् जानासि; त्वं स्वयमेव निवससि। ||३||
त्वमेव स्वामी, ततः पुनः, त्वमेव भृत्यः।
त्वमेव देव व्यक्ताव्यक्तोऽसि।
दास नानकः तव गौरवं स्तुतिं सदा गायति। कृपया क्षणमात्रं तं स्वस्य प्रसाददृष्ट्या आशीर्वादं ददातु । ||४||२१||२८||