श्री गुरु ग्रन्थ साहिबः

पुटः - 102


ਠਾਕੁਰ ਕੇ ਸੇਵਕ ਹਰਿ ਰੰਗ ਮਾਣਹਿ ॥
ठाकुर के सेवक हरि रंग माणहि ॥

भगवतः स्वामिनः सेवकः भगवतः प्रेम स्नेहं च भुङ्क्ते।

ਜੋ ਕਿਛੁ ਠਾਕੁਰ ਕਾ ਸੋ ਸੇਵਕ ਕਾ ਸੇਵਕੁ ਠਾਕੁਰ ਹੀ ਸੰਗਿ ਜਾਹਰੁ ਜੀਉ ॥੩॥
जो किछु ठाकुर का सो सेवक का सेवकु ठाकुर ही संगि जाहरु जीउ ॥३॥

भगवतः स्वामिनः, तस्य भृत्यस्य यत्। भृत्यः स्वामिना स्वामिनसङ्गेन विशिष्टः भवति। ||३||

ਅਪੁਨੈ ਠਾਕੁਰਿ ਜੋ ਪਹਿਰਾਇਆ ॥
अपुनै ठाकुरि जो पहिराइआ ॥

यं भगवता गुरुश्च मानवस्त्रं धारयति।

ਬਹੁਰਿ ਨ ਲੇਖਾ ਪੁਛਿ ਬੁਲਾਇਆ ॥
बहुरि न लेखा पुछि बुलाइआ ॥

न पुनः तस्य लेखस्य उत्तरं दातुं आहूतः।

ਤਿਸੁ ਸੇਵਕ ਕੈ ਨਾਨਕ ਕੁਰਬਾਣੀ ਸੋ ਗਹਿਰ ਗਭੀਰਾ ਗਉਹਰੁ ਜੀਉ ॥੪॥੧੮॥੨੫॥
तिसु सेवक कै नानक कुरबाणी सो गहिर गभीरा गउहरु जीउ ॥४॥१८॥२५॥

नानकं तस्य भृत्यस्य यज्ञः। सः ईश्वरस्य गहनस्य अगाहस्य च मौक्तिकम् अस्ति। ||४||१८||२५||

ਮਾਝ ਮਹਲਾ ੫ ॥
माझ महला ५ ॥

माझ, पंचम मेहलः १.

ਸਭ ਕਿਛੁ ਘਰ ਮਹਿ ਬਾਹਰਿ ਨਾਹੀ ॥
सभ किछु घर महि बाहरि नाही ॥

सर्वं आत्मनः गृहस्य अन्तः अस्ति; परं किमपि नास्ति।

ਬਾਹਰਿ ਟੋਲੈ ਸੋ ਭਰਮਿ ਭੁਲਾਹੀ ॥
बाहरि टोलै सो भरमि भुलाही ॥

बहिर्विवेचन् संशयेन मोहितः ।

ਗੁਰਪਰਸਾਦੀ ਜਿਨੀ ਅੰਤਰਿ ਪਾਇਆ ਸੋ ਅੰਤਰਿ ਬਾਹਰਿ ਸੁਹੇਲਾ ਜੀਉ ॥੧॥
गुरपरसादी जिनी अंतरि पाइआ सो अंतरि बाहरि सुहेला जीउ ॥१॥

गुरुप्रसादेन यः भगवन्तं लब्धः सः सुखी भवति अन्तः बहिः च। ||१||

ਝਿਮਿ ਝਿਮਿ ਵਰਸੈ ਅੰਮ੍ਰਿਤ ਧਾਰਾ ॥
झिमि झिमि वरसै अंम्रित धारा ॥

शनैः मन्दं बिन्दुबिन्दुः अमृतधारा अन्तः अधः स्रवति।

ਮਨੁ ਪੀਵੈ ਸੁਨਿ ਸਬਦੁ ਬੀਚਾਰਾ ॥
मनु पीवै सुनि सबदु बीचारा ॥

मनः तत् शाबादस्य वचनं श्रुत्वा चिन्तयन् च अन्तः पिबति।

ਅਨਦ ਬਿਨੋਦ ਕਰੇ ਦਿਨ ਰਾਤੀ ਸਦਾ ਸਦਾ ਹਰਿ ਕੇਲਾ ਜੀਉ ॥੨॥
अनद बिनोद करे दिन राती सदा सदा हरि केला जीउ ॥२॥

आनन्दं आनन्दं च भुङ्क्ते अहर्निशं क्रीडति च सदा नित्यम् । ||२||

ਜਨਮ ਜਨਮ ਕਾ ਵਿਛੁੜਿਆ ਮਿਲਿਆ ॥
जनम जनम का विछुड़िआ मिलिआ ॥

अहम् इदानीं भगवता सह एतावता आयुषः विरक्तः, विच्छिन्नः च अभवम्;

ਸਾਧ ਕ੍ਰਿਪਾ ਤੇ ਸੂਕਾ ਹਰਿਆ ॥
साध क्रिपा ते सूका हरिआ ॥

पवित्रसन्तस्य प्रसादेन शुष्कशाखाः पुनः हरितरूपेण प्रफुल्लिताः।

ਸੁਮਤਿ ਪਾਏ ਨਾਮੁ ਧਿਆਏ ਗੁਰਮੁਖਿ ਹੋਏ ਮੇਲਾ ਜੀਉ ॥੩॥
सुमति पाए नामु धिआए गुरमुखि होए मेला जीउ ॥३॥

मया एषा उदात्तबोधः प्राप्तः, नाम च ध्यायामि; गुरमुख इति नाहं भगवन्तं मिलितवान्। ||३||

ਜਲ ਤਰੰਗੁ ਜਿਉ ਜਲਹਿ ਸਮਾਇਆ ॥
जल तरंगु जिउ जलहि समाइआ ॥

यथा पुनः जलेन सह लयन्ते जलतरङ्गाः ।

ਤਿਉ ਜੋਤੀ ਸੰਗਿ ਜੋਤਿ ਮਿਲਾਇਆ ॥
तिउ जोती संगि जोति मिलाइआ ॥

तथा मम प्रकाशः पुनः प्रकाशे विलीयते।

ਕਹੁ ਨਾਨਕ ਭ੍ਰਮ ਕਟੇ ਕਿਵਾੜਾ ਬਹੁੜਿ ਨ ਹੋਈਐ ਜਉਲਾ ਜੀਉ ॥੪॥੧੯॥੨੬॥
कहु नानक भ्रम कटे किवाड़ा बहुड़ि न होईऐ जउला जीउ ॥४॥१९॥२६॥

कथयति नानकः, मायापर्दनं छिन्नम्, अहं पुनः भ्रमन् न निर्गमिष्यामि। ||४||१९||२६||

ਮਾਝ ਮਹਲਾ ੫ ॥
माझ महला ५ ॥

माझ, पंचम मेहलः १.

ਤਿਸੁ ਕੁਰਬਾਣੀ ਜਿਨਿ ਤੂੰ ਸੁਣਿਆ ॥
तिसु कुरबाणी जिनि तूं सुणिआ ॥

यज्ञोऽस्मि ये त्वां श्रुतवन्तः ।

ਤਿਸੁ ਬਲਿਹਾਰੀ ਜਿਨਿ ਰਸਨਾ ਭਣਿਆ ॥
तिसु बलिहारी जिनि रसना भणिआ ॥

येषां जिह्वा त्वां वदन्ति तेषां यज्ञोऽस्मि ।

ਵਾਰਿ ਵਾਰਿ ਜਾਈ ਤਿਸੁ ਵਿਟਹੁ ਜੋ ਮਨਿ ਤਨਿ ਤੁਧੁ ਆਰਾਧੇ ਜੀਉ ॥੧॥
वारि वारि जाई तिसु विटहु जो मनि तनि तुधु आराधे जीउ ॥१॥

मनसा शरीरेण त्वां ध्यायमानानां यज्ञोऽस्मि पुनः पुनः । ||१||

ਤਿਸੁ ਚਰਣ ਪਖਾਲੀ ਜੋ ਤੇਰੈ ਮਾਰਗਿ ਚਾਲੈ ॥
तिसु चरण पखाली जो तेरै मारगि चालै ॥

त्वद्मार्गे ये चरन्ति तेषां पादौ प्रक्षालयामि ।

ਨੈਨ ਨਿਹਾਲੀ ਤਿਸੁ ਪੁਰਖ ਦਇਆਲੈ ॥
नैन निहाली तिसु पुरख दइआलै ॥

नेत्रैः तान् दयालुजनान् द्रष्टुं स्पृहामि ।

ਮਨੁ ਦੇਵਾ ਤਿਸੁ ਅਪੁਨੇ ਸਾਜਨ ਜਿਨਿ ਗੁਰ ਮਿਲਿ ਸੋ ਪ੍ਰਭੁ ਲਾਧੇ ਜੀਉ ॥੨॥
मनु देवा तिसु अपुने साजन जिनि गुर मिलि सो प्रभु लाधे जीउ ॥२॥

तेभ्यः मित्रेभ्यः मम मनः समर्पयामि, ये गुरुं मिलित्वा ईश्वरं लब्धवन्तः। ||२||

ਸੇ ਵਡਭਾਗੀ ਜਿਨਿ ਤੁਮ ਜਾਣੇ ॥
से वडभागी जिनि तुम जाणे ॥

ये त्वां जानन्ति ते महाभागाः |

ਸਭ ਕੈ ਮਧੇ ਅਲਿਪਤ ਨਿਰਬਾਣੇ ॥
सभ कै मधे अलिपत निरबाणे ॥

सर्वेषां मध्ये निर्वाणे विरक्ताः सन्तुलिताः च तिष्ठन्ति।

ਸਾਧ ਕੈ ਸੰਗਿ ਉਨਿ ਭਉਜਲੁ ਤਰਿਆ ਸਗਲ ਦੂਤ ਉਨਿ ਸਾਧੇ ਜੀਉ ॥੩॥
साध कै संगि उनि भउजलु तरिआ सगल दूत उनि साधे जीउ ॥३॥

पवित्रसङ्गे साधसंगते ते भयानकं विश्वसमुद्रं लङ्घयन्ति, स्वस्य सर्वान् दुष्टरागान् जित्वा च। ||३||

ਤਿਨ ਕੀ ਸਰਣਿ ਪਰਿਆ ਮਨੁ ਮੇਰਾ ॥
तिन की सरणि परिआ मनु मेरा ॥

मम मनः तेषां अभयारण्यं प्रविष्टम् अस्ति।

ਮਾਣੁ ਤਾਣੁ ਤਜਿ ਮੋਹੁ ਅੰਧੇਰਾ ॥
माणु ताणु तजि मोहु अंधेरा ॥

स्वशक्त्या अभिमानं, भावसङ्गस्य अन्धकारं च त्यक्तवान्।

ਨਾਮੁ ਦਾਨੁ ਦੀਜੈ ਨਾਨਕ ਕਉ ਤਿਸੁ ਪ੍ਰਭ ਅਗਮ ਅਗਾਧੇ ਜੀਉ ॥੪॥੨੦॥੨੭॥
नामु दानु दीजै नानक कउ तिसु प्रभ अगम अगाधे जीउ ॥४॥२०॥२७॥

नानकं नाम वरदानं, दुर्गम-अगाह-देवस्य नाम, आशीर्वादं ददातु। ||४||२०||२७||

ਮਾਝ ਮਹਲਾ ੫ ॥
माझ महला ५ ॥

माझ, पंचम मेहलः १.

ਤੂੰ ਪੇਡੁ ਸਾਖ ਤੇਰੀ ਫੂਲੀ ॥
तूं पेडु साख तेरी फूली ॥

त्वं वृक्षः असि; तव शाखाः प्रफुल्लिताः।

ਤੂੰ ਸੂਖਮੁ ਹੋਆ ਅਸਥੂਲੀ ॥
तूं सूखमु होआ असथूली ॥

अतिलघुसूक्ष्मात् त्वं विशालः प्रकटितः अभवः ।

ਤੂੰ ਜਲਨਿਧਿ ਤੂੰ ਫੇਨੁ ਬੁਦਬੁਦਾ ਤੁਧੁ ਬਿਨੁ ਅਵਰੁ ਨ ਭਾਲੀਐ ਜੀਉ ॥੧॥
तूं जलनिधि तूं फेनु बुदबुदा तुधु बिनु अवरु न भालीऐ जीउ ॥१॥

त्वं जलसागरो त्वमेव तस्य उपरि फेनः बुदबुदाश्च । त्वां विना अन्यं न पश्यामि भगवन् । ||१||

ਤੂੰ ਸੂਤੁ ਮਣੀਏ ਭੀ ਤੂੰਹੈ ॥
तूं सूतु मणीए भी तूंहै ॥

त्वमेव सूत्रं त्वमेव च मणिः ।

ਤੂੰ ਗੰਠੀ ਮੇਰੁ ਸਿਰਿ ਤੂੰਹੈ ॥
तूं गंठी मेरु सिरि तूंहै ॥

त्वं ग्रन्थिं, त्वं च प्राथमिकं मला माला।

ਆਦਿ ਮਧਿ ਅੰਤਿ ਪ੍ਰਭੁ ਸੋਈ ਅਵਰੁ ਨ ਕੋਇ ਦਿਖਾਲੀਐ ਜੀਉ ॥੨॥
आदि मधि अंति प्रभु सोई अवरु न कोइ दिखालीऐ जीउ ॥२॥

आदौ मध्ये अन्ते च ईश्वरः अस्ति। त्वां विना अन्यं न पश्यामि भगवन् । ||२||

ਤੂੰ ਨਿਰਗੁਣੁ ਸਰਗੁਣੁ ਸੁਖਦਾਤਾ ॥
तूं निरगुणु सरगुणु सुखदाता ॥

सर्वान् गुणान् अतिक्रान्तोऽसि परमगुणान् । त्वं शान्तिदाता असि।

ਤੂੰ ਨਿਰਬਾਣੁ ਰਸੀਆ ਰੰਗਿ ਰਾਤਾ ॥
तूं निरबाणु रसीआ रंगि राता ॥

निर्वाणे विरक्तोऽसि त्वं च भोगी प्रीतिसंयुक्तः ।

ਅਪਣੇ ਕਰਤਬ ਆਪੇ ਜਾਣਹਿ ਆਪੇ ਤੁਧੁ ਸਮਾਲੀਐ ਜੀਉ ॥੩॥
अपणे करतब आपे जाणहि आपे तुधु समालीऐ जीउ ॥३॥

त्वं स्वयमेव स्वमार्गान् जानासि; त्वं स्वयमेव निवससि। ||३||

ਤੂੰ ਠਾਕੁਰੁ ਸੇਵਕੁ ਫੁਨਿ ਆਪੇ ॥
तूं ठाकुरु सेवकु फुनि आपे ॥

त्वमेव स्वामी, ततः पुनः, त्वमेव भृत्यः।

ਤੂੰ ਗੁਪਤੁ ਪਰਗਟੁ ਪ੍ਰਭ ਆਪੇ ॥
तूं गुपतु परगटु प्रभ आपे ॥

त्वमेव देव व्यक्ताव्यक्तोऽसि।

ਨਾਨਕ ਦਾਸੁ ਸਦਾ ਗੁਣ ਗਾਵੈ ਇਕ ਭੋਰੀ ਨਦਰਿ ਨਿਹਾਲੀਐ ਜੀਉ ॥੪॥੨੧॥੨੮॥
नानक दासु सदा गुण गावै इक भोरी नदरि निहालीऐ जीउ ॥४॥२१॥२८॥

दास नानकः तव गौरवं स्तुतिं सदा गायति। कृपया क्षणमात्रं तं स्वस्य प्रसाददृष्ट्या आशीर्वादं ददातु । ||४||२१||२८||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430