स्वज्ञानं विचार्य सः वास्तविकतायाः सारं विन्दति, प्रेम्णा च भगवतः नाम्नि स्वस्य ध्यानं केन्द्रीक्रियते।
स्वेच्छा मनमुखः स्वज्ञानं विक्रयति; विषं अर्जयति, विषं खादति च।
मूर्खः शब्दवचनं न चिन्तयति। तस्य न अवगमनं न बोधः। ||५३||
सः पण्डितः गुरुमुखः इति कथ्यते यः छात्रेभ्यः अवगमनं प्रदाति।
नाम भगवतः नाम चिन्तय; नाम सङ्गृह्य, इह लोके यथार्थं लाभं अर्जय।
सच्चिदानन्दस्य सच्चिदानन्दपुस्तिकायाः सह शबादस्य उदात्ततमस्य वचनस्य अध्ययनं कुर्वन्तु।
हे नानक, स एव विद्वान्, स एव ज्ञानी पण्डितः, भगवतः नाम हारं धारयति। ||५४||१||
रामकली, प्रथम मेहल, सिद्ध गोष्ट ~ Conversations With The Siddhas:
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
सिद्धैः सभां निर्मितवती; योगमुद्रासु उपविश्य ते अस्य सन्तसमागमस्य नमस्कारं कुरु इति उद्घोषयन्ति स्म।
सत्यमनन्तमतुलं रम्यं नमोऽस्तु तस्मै ।
अहं मम शिरः छित्त्वा तस्मै समर्पयामि; अहं तस्मै मम शरीरं मनः च समर्पयामि।
हे नानक सन्तैः सह मिलित्वा सत्यं लभ्यते स्वतःस्फूर्तं भेदेन धन्यः। ||१||
परिभ्रमणेन किं प्रयोजनम् ? शुद्धता केवलं सत्यद्वारा एव आगच्छति।
शाबादस्य सत्यं वचनं विना कोऽपि मुक्तिं न लभते। ||१||विराम||
त्वं कः असि? भवतः नाम किमस्ति? भवतः मार्गः कः ? भवतः किं लक्ष्यम् ?
वयं प्रार्थयामः यत् भवान् अस्मान् सत्यं उत्तरं ददातु; वयं विनयशीलसन्तानाम् बलिदानं स्मः।
भवतः आसनं कुत्र अस्ति ? कुत्र निवससि बालक ? कुतः आगतः कुतः च गच्छसि ।
कथय नानक - विरक्ताः सिद्धाः तव उत्तरं श्रोतुं प्रतीक्षन्ते। का ते मार्गः?" ||२||
सः प्रत्येकस्य हृदयस्य नाभिकस्य अन्तः गभीरं निवसति। एतत् मम आसनं मम गृहं च। सत्यगुरुस्य इच्छायाः अनुरूपं चरामि।
अहं आकाशीयेश्वरदेवात् आगतः; अहं यत्र गन्तुं आज्ञापयति तत्र गच्छामि। अहं नानकः, तस्य इच्छायाः आज्ञानुसारं सदा।
नित्यमक्षरस्य भगवतः मुद्रायां उपविशामि। एतानि मया गुरुतः उपदेशाः प्राप्ताः।
गुरमुखत्वेन अहं आत्मनः अवगमनं, साक्षात्कारं च कर्तुं आगतः; अहं सत्यस्य सत्यतमस्य मध्ये विलीयते। ||३||
"लोकसागरः द्रोहः दुर्गमः कथं तरति?"
चारपत योगी कथयति-ननक, तत् चिन्तय, अस्मान् तव सत्यं प्रतिवचनं ददातु।
आत्मनः अवगमनं वदन्तं कस्मैचित् किं उत्तरं दातुं शक्नोमि ।
अहं सत्यं वदामि; यदि त्वं पूर्वमेव लङ्घितवान् तर्हि कथं त्वया सह विवादं करोमि? ||४||
पद्मपुष्पं जलपृष्ठे अस्पृष्टं प्लवते, बकः च धारायां तरति;
शबादस्य वचने केन्द्रितं चेतना भयंकरं विश्वसमुद्रं लङ्घयति। नानक भगवतः नाम जप।
एकाकी संन्यासीरूपेण एकेश्वरं मनसि निधाय आशामध्ये आशायाः अप्रभावितः स्थितः ।
पश्यति अन्येषां च दुर्गमं दुर्गमं भगवन्तं द्रष्टुं प्रेरयति। नानकः तस्य दासः अस्ति। ||५||
"शृणु भगवन् अस्माकं प्रार्थना। वयं तव सत्यं मतं अन्वेषयामः।"
मा नो क्रुद्धः - कृपया कथयतु : कथं वयं गुरुद्वारं लभामः?"
इदं चपलं मनः स्वस्य सच्चिदानन्दगृहे नानक भगवन्नामस्य नाम आश्रयेण उपविशति।
प्रजापतिः स्वयमेव अस्मान् संघे एकीकरोति, सत्यं प्रेम्णा प्रेरयति च। ||६||
"भण्डार-राजमार्गेभ्यः दूरं वयं कानने, वनस्पतिवृक्षाणां मध्ये निवसेम।"
अन्नार्थं वयं फलानि मूलानि च गृह्णामः। इति संन्यासिनां प्रोक्तं आध्यात्मिकं प्रज्ञा।