श्री गुरु ग्रन्थ साहिबः

पुटः - 938


ਬਿਦਿਆ ਸੋਧੈ ਤਤੁ ਲਹੈ ਰਾਮ ਨਾਮ ਲਿਵ ਲਾਇ ॥
बिदिआ सोधै ततु लहै राम नाम लिव लाइ ॥

स्वज्ञानं विचार्य सः वास्तविकतायाः सारं विन्दति, प्रेम्णा च भगवतः नाम्नि स्वस्य ध्यानं केन्द्रीक्रियते।

ਮਨਮੁਖੁ ਬਿਦਿਆ ਬਿਕ੍ਰਦਾ ਬਿਖੁ ਖਟੇ ਬਿਖੁ ਖਾਇ ॥
मनमुखु बिदिआ बिक्रदा बिखु खटे बिखु खाइ ॥

स्वेच्छा मनमुखः स्वज्ञानं विक्रयति; विषं अर्जयति, विषं खादति च।

ਮੂਰਖੁ ਸਬਦੁ ਨ ਚੀਨਈ ਸੂਝ ਬੂਝ ਨਹ ਕਾਇ ॥੫੩॥
मूरखु सबदु न चीनई सूझ बूझ नह काइ ॥५३॥

मूर्खः शब्दवचनं न चिन्तयति। तस्य न अवगमनं न बोधः। ||५३||

ਪਾਧਾ ਗੁਰਮੁਖਿ ਆਖੀਐ ਚਾਟੜਿਆ ਮਤਿ ਦੇਇ ॥
पाधा गुरमुखि आखीऐ चाटड़िआ मति देइ ॥

सः पण्डितः गुरुमुखः इति कथ्यते यः छात्रेभ्यः अवगमनं प्रदाति।

ਨਾਮੁ ਸਮਾਲਹੁ ਨਾਮੁ ਸੰਗਰਹੁ ਲਾਹਾ ਜਗ ਮਹਿ ਲੇਇ ॥
नामु समालहु नामु संगरहु लाहा जग महि लेइ ॥

नाम भगवतः नाम चिन्तय; नाम सङ्गृह्य, इह लोके यथार्थं लाभं अर्जय।

ਸਚੀ ਪਟੀ ਸਚੁ ਮਨਿ ਪੜੀਐ ਸਬਦੁ ਸੁ ਸਾਰੁ ॥
सची पटी सचु मनि पड़ीऐ सबदु सु सारु ॥

सच्चिदानन्दस्य सच्चिदानन्दपुस्तिकायाः सह शबादस्य उदात्ततमस्य वचनस्य अध्ययनं कुर्वन्तु।

ਨਾਨਕ ਸੋ ਪੜਿਆ ਸੋ ਪੰਡਿਤੁ ਬੀਨਾ ਜਿਸੁ ਰਾਮ ਨਾਮੁ ਗਲਿ ਹਾਰੁ ॥੫੪॥੧॥
नानक सो पड़िआ सो पंडितु बीना जिसु राम नामु गलि हारु ॥५४॥१॥

हे नानक, स एव विद्वान्, स एव ज्ञानी पण्डितः, भगवतः नाम हारं धारयति। ||५४||१||

ਰਾਮਕਲੀ ਮਹਲਾ ੧ ਸਿਧ ਗੋਸਟਿ ॥
रामकली महला १ सिध गोसटि ॥

रामकली, प्रथम मेहल, सिद्ध गोष्ट ~ Conversations With The Siddhas:

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸਿਧ ਸਭਾ ਕਰਿ ਆਸਣਿ ਬੈਠੇ ਸੰਤ ਸਭਾ ਜੈਕਾਰੋ ॥
सिध सभा करि आसणि बैठे संत सभा जैकारो ॥

सिद्धैः सभां निर्मितवती; योगमुद्रासु उपविश्य ते अस्य सन्तसमागमस्य नमस्कारं कुरु इति उद्घोषयन्ति स्म।

ਤਿਸੁ ਆਗੈ ਰਹਰਾਸਿ ਹਮਾਰੀ ਸਾਚਾ ਅਪਰ ਅਪਾਰੋ ॥
तिसु आगै रहरासि हमारी साचा अपर अपारो ॥

सत्यमनन्तमतुलं रम्यं नमोऽस्तु तस्मै ।

ਮਸਤਕੁ ਕਾਟਿ ਧਰੀ ਤਿਸੁ ਆਗੈ ਤਨੁ ਮਨੁ ਆਗੈ ਦੇਉ ॥
मसतकु काटि धरी तिसु आगै तनु मनु आगै देउ ॥

अहं मम शिरः छित्त्वा तस्मै समर्पयामि; अहं तस्मै मम शरीरं मनः च समर्पयामि।

ਨਾਨਕ ਸੰਤੁ ਮਿਲੈ ਸਚੁ ਪਾਈਐ ਸਹਜ ਭਾਇ ਜਸੁ ਲੇਉ ॥੧॥
नानक संतु मिलै सचु पाईऐ सहज भाइ जसु लेउ ॥१॥

हे नानक सन्तैः सह मिलित्वा सत्यं लभ्यते स्वतःस्फूर्तं भेदेन धन्यः। ||१||

ਕਿਆ ਭਵੀਐ ਸਚਿ ਸੂਚਾ ਹੋਇ ॥
किआ भवीऐ सचि सूचा होइ ॥

परिभ्रमणेन किं प्रयोजनम् ? शुद्धता केवलं सत्यद्वारा एव आगच्छति।

ਸਾਚ ਸਬਦ ਬਿਨੁ ਮੁਕਤਿ ਨ ਕੋਇ ॥੧॥ ਰਹਾਉ ॥
साच सबद बिनु मुकति न कोइ ॥१॥ रहाउ ॥

शाबादस्य सत्यं वचनं विना कोऽपि मुक्तिं न लभते। ||१||विराम||

ਕਵਨ ਤੁਮੇ ਕਿਆ ਨਾਉ ਤੁਮਾਰਾ ਕਉਨੁ ਮਾਰਗੁ ਕਉਨੁ ਸੁਆਓ ॥
कवन तुमे किआ नाउ तुमारा कउनु मारगु कउनु सुआओ ॥

त्वं कः असि? भवतः नाम किमस्ति? भवतः मार्गः कः ? भवतः किं लक्ष्यम् ?

ਸਾਚੁ ਕਹਉ ਅਰਦਾਸਿ ਹਮਾਰੀ ਹਉ ਸੰਤ ਜਨਾ ਬਲਿ ਜਾਓ ॥
साचु कहउ अरदासि हमारी हउ संत जना बलि जाओ ॥

वयं प्रार्थयामः यत् भवान् अस्मान् सत्यं उत्तरं ददातु; वयं विनयशीलसन्तानाम् बलिदानं स्मः।

ਕਹ ਬੈਸਹੁ ਕਹ ਰਹੀਐ ਬਾਲੇ ਕਹ ਆਵਹੁ ਕਹ ਜਾਹੋ ॥
कह बैसहु कह रहीऐ बाले कह आवहु कह जाहो ॥

भवतः आसनं कुत्र अस्ति ? कुत्र निवससि बालक ? कुतः आगतः कुतः च गच्छसि ।

ਨਾਨਕੁ ਬੋਲੈ ਸੁਣਿ ਬੈਰਾਗੀ ਕਿਆ ਤੁਮਾਰਾ ਰਾਹੋ ॥੨॥
नानकु बोलै सुणि बैरागी किआ तुमारा राहो ॥२॥

कथय नानक - विरक्ताः सिद्धाः तव उत्तरं श्रोतुं प्रतीक्षन्ते। का ते मार्गः?" ||२||

ਘਟਿ ਘਟਿ ਬੈਸਿ ਨਿਰੰਤਰਿ ਰਹੀਐ ਚਾਲਹਿ ਸਤਿਗੁਰ ਭਾਏ ॥
घटि घटि बैसि निरंतरि रहीऐ चालहि सतिगुर भाए ॥

सः प्रत्येकस्य हृदयस्य नाभिकस्य अन्तः गभीरं निवसति। एतत् मम आसनं मम गृहं च। सत्यगुरुस्य इच्छायाः अनुरूपं चरामि।

ਸਹਜੇ ਆਏ ਹੁਕਮਿ ਸਿਧਾਏ ਨਾਨਕ ਸਦਾ ਰਜਾਏ ॥
सहजे आए हुकमि सिधाए नानक सदा रजाए ॥

अहं आकाशीयेश्वरदेवात् आगतः; अहं यत्र गन्तुं आज्ञापयति तत्र गच्छामि। अहं नानकः, तस्य इच्छायाः आज्ञानुसारं सदा।

ਆਸਣਿ ਬੈਸਣਿ ਥਿਰੁ ਨਾਰਾਇਣੁ ਐਸੀ ਗੁਰਮਤਿ ਪਾਏ ॥
आसणि बैसणि थिरु नाराइणु ऐसी गुरमति पाए ॥

नित्यमक्षरस्य भगवतः मुद्रायां उपविशामि। एतानि मया गुरुतः उपदेशाः प्राप्ताः।

ਗੁਰਮੁਖਿ ਬੂਝੈ ਆਪੁ ਪਛਾਣੈ ਸਚੇ ਸਚਿ ਸਮਾਏ ॥੩॥
गुरमुखि बूझै आपु पछाणै सचे सचि समाए ॥३॥

गुरमुखत्वेन अहं आत्मनः अवगमनं, साक्षात्कारं च कर्तुं आगतः; अहं सत्यस्य सत्यतमस्य मध्ये विलीयते। ||३||

ਦੁਨੀਆ ਸਾਗਰੁ ਦੁਤਰੁ ਕਹੀਐ ਕਿਉ ਕਰਿ ਪਾਈਐ ਪਾਰੋ ॥
दुनीआ सागरु दुतरु कहीऐ किउ करि पाईऐ पारो ॥

"लोकसागरः द्रोहः दुर्गमः कथं तरति?"

ਚਰਪਟੁ ਬੋਲੈ ਅਉਧੂ ਨਾਨਕ ਦੇਹੁ ਸਚਾ ਬੀਚਾਰੋ ॥
चरपटु बोलै अउधू नानक देहु सचा बीचारो ॥

चारपत योगी कथयति-ननक, तत् चिन्तय, अस्मान् तव सत्यं प्रतिवचनं ददातु।

ਆਪੇ ਆਖੈ ਆਪੇ ਸਮਝੈ ਤਿਸੁ ਕਿਆ ਉਤਰੁ ਦੀਜੈ ॥
आपे आखै आपे समझै तिसु किआ उतरु दीजै ॥

आत्मनः अवगमनं वदन्तं कस्मैचित् किं उत्तरं दातुं शक्नोमि ।

ਸਾਚੁ ਕਹਹੁ ਤੁਮ ਪਾਰਗਰਾਮੀ ਤੁਝੁ ਕਿਆ ਬੈਸਣੁ ਦੀਜੈ ॥੪॥
साचु कहहु तुम पारगरामी तुझु किआ बैसणु दीजै ॥४॥

अहं सत्यं वदामि; यदि त्वं पूर्वमेव लङ्घितवान् तर्हि कथं त्वया सह विवादं करोमि? ||४||

ਜੈਸੇ ਜਲ ਮਹਿ ਕਮਲੁ ਨਿਰਾਲਮੁ ਮੁਰਗਾਈ ਨੈ ਸਾਣੇ ॥
जैसे जल महि कमलु निरालमु मुरगाई नै साणे ॥

पद्मपुष्पं जलपृष्ठे अस्पृष्टं प्लवते, बकः च धारायां तरति;

ਸੁਰਤਿ ਸਬਦਿ ਭਵ ਸਾਗਰੁ ਤਰੀਐ ਨਾਨਕ ਨਾਮੁ ਵਖਾਣੇ ॥
सुरति सबदि भव सागरु तरीऐ नानक नामु वखाणे ॥

शबादस्य वचने केन्द्रितं चेतना भयंकरं विश्वसमुद्रं लङ्घयति। नानक भगवतः नाम जप।

ਰਹਹਿ ਇਕਾਂਤਿ ਏਕੋ ਮਨਿ ਵਸਿਆ ਆਸਾ ਮਾਹਿ ਨਿਰਾਸੋ ॥
रहहि इकांति एको मनि वसिआ आसा माहि निरासो ॥

एकाकी संन्यासीरूपेण एकेश्वरं मनसि निधाय आशामध्ये आशायाः अप्रभावितः स्थितः ।

ਅਗਮੁ ਅਗੋਚਰੁ ਦੇਖਿ ਦਿਖਾਏ ਨਾਨਕੁ ਤਾ ਕਾ ਦਾਸੋ ॥੫॥
अगमु अगोचरु देखि दिखाए नानकु ता का दासो ॥५॥

पश्यति अन्येषां च दुर्गमं दुर्गमं भगवन्तं द्रष्टुं प्रेरयति। नानकः तस्य दासः अस्ति। ||५||

ਸੁਣਿ ਸੁਆਮੀ ਅਰਦਾਸਿ ਹਮਾਰੀ ਪੂਛਉ ਸਾਚੁ ਬੀਚਾਰੋ ॥
सुणि सुआमी अरदासि हमारी पूछउ साचु बीचारो ॥

"शृणु भगवन् अस्माकं प्रार्थना। वयं तव सत्यं मतं अन्वेषयामः।"

ਰੋਸੁ ਨ ਕੀਜੈ ਉਤਰੁ ਦੀਜੈ ਕਿਉ ਪਾਈਐ ਗੁਰ ਦੁਆਰੋ ॥
रोसु न कीजै उतरु दीजै किउ पाईऐ गुर दुआरो ॥

मा नो क्रुद्धः - कृपया कथयतु : कथं वयं गुरुद्वारं लभामः?"

ਇਹੁ ਮਨੁ ਚਲਤਉ ਸਚ ਘਰਿ ਬੈਸੈ ਨਾਨਕ ਨਾਮੁ ਅਧਾਰੋ ॥
इहु मनु चलतउ सच घरि बैसै नानक नामु अधारो ॥

इदं चपलं मनः स्वस्य सच्चिदानन्दगृहे नानक भगवन्नामस्य नाम आश्रयेण उपविशति।

ਆਪੇ ਮੇਲਿ ਮਿਲਾਏ ਕਰਤਾ ਲਾਗੈ ਸਾਚਿ ਪਿਆਰੋ ॥੬॥
आपे मेलि मिलाए करता लागै साचि पिआरो ॥६॥

प्रजापतिः स्वयमेव अस्मान् संघे एकीकरोति, सत्यं प्रेम्णा प्रेरयति च। ||६||

ਹਾਟੀ ਬਾਟੀ ਰਹਹਿ ਨਿਰਾਲੇ ਰੂਖਿ ਬਿਰਖਿ ਉਦਿਆਨੇ ॥
हाटी बाटी रहहि निराले रूखि बिरखि उदिआने ॥

"भण्डार-राजमार्गेभ्यः दूरं वयं कानने, वनस्पतिवृक्षाणां मध्ये निवसेम।"

ਕੰਦ ਮੂਲੁ ਅਹਾਰੋ ਖਾਈਐ ਅਉਧੂ ਬੋਲੈ ਗਿਆਨੇ ॥
कंद मूलु अहारो खाईऐ अउधू बोलै गिआने ॥

अन्नार्थं वयं फलानि मूलानि च गृह्णामः। इति संन्यासिनां प्रोक्तं आध्यात्मिकं प्रज्ञा।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430