श्री गुरु ग्रन्थ साहिबः

पुटः - 1169


ਜਾਮਿ ਨ ਭੀਜੈ ਸਾਚ ਨਾਇ ॥੧॥ ਰਹਾਉ ॥
जामि न भीजै साच नाइ ॥१॥ रहाउ ॥

यदि त्वं सत्यनाम्ना न सिक्तः असि। ||१||विराम||

ਦਸ ਅਠ ਲੀਖੇ ਹੋਵਹਿ ਪਾਸਿ ॥
दस अठ लीखे होवहि पासि ॥

अष्टादश पुराणानि स्वहस्तेन लिखितानि भवेयुः;

ਚਾਰੇ ਬੇਦ ਮੁਖਾਗਰ ਪਾਠਿ ॥
चारे बेद मुखागर पाठि ॥

चत्वारि वेदान् हृदि पठेत्, २.

ਪੁਰਬੀ ਨਾਵੈ ਵਰਨਾਂ ਕੀ ਦਾਤਿ ॥
पुरबी नावै वरनां की दाति ॥

पवित्रपर्वसु संस्कारस्नानं च दानदानं च कुर्वन्ति;

ਵਰਤ ਨੇਮ ਕਰੇ ਦਿਨ ਰਾਤਿ ॥੨॥
वरत नेम करे दिन राति ॥२॥

उपवासं कुर्यात्, धर्मं च अहोरात्रं कुर्यात् । ||२||

ਕਾਜੀ ਮੁਲਾਂ ਹੋਵਹਿ ਸੇਖ ॥
काजी मुलां होवहि सेख ॥

सः काजी, मुल्ला वा शेखः वा भवेत्,

ਜੋਗੀ ਜੰਗਮ ਭਗਵੇ ਭੇਖ ॥
जोगी जंगम भगवे भेख ॥

योगी वा भ्रमणशीलः सन्यासी वा केसरवर्णीयवस्त्रधारी;

ਕੋ ਗਿਰਹੀ ਕਰਮਾ ਕੀ ਸੰਧਿ ॥
को गिरही करमा की संधि ॥

सः गृहस्थः भवेत्, स्वकार्य्ये कार्यं कुर्वन्;

ਬਿਨੁ ਬੂਝੇ ਸਭ ਖੜੀਅਸਿ ਬੰਧਿ ॥੩॥
बिनु बूझे सभ खड़ीअसि बंधि ॥३॥

किन्तु भक्तिपूजायाः सारं न अवगत्य सर्वे जनाः अन्ते बद्धाः, गद्गाः च भवन्ति, मृत्युदूतेन च चालिताः भवन्ति। ||३||

ਜੇਤੇ ਜੀਅ ਲਿਖੀ ਸਿਰਿ ਕਾਰ ॥
जेते जीअ लिखी सिरि कार ॥

प्रत्येकस्य कर्म ललाटे लिखितम् अस्ति।

ਕਰਣੀ ਉਪਰਿ ਹੋਵਗਿ ਸਾਰ ॥
करणी उपरि होवगि सार ॥

तेषां कर्मणानुसारेण न्यायः भविष्यति।

ਹੁਕਮੁ ਕਰਹਿ ਮੂਰਖ ਗਾਵਾਰ ॥
हुकमु करहि मूरख गावार ॥

केवलं मूर्खाः अज्ञानिनः एव मुद्दा आज्ञापयन्ति।

ਨਾਨਕ ਸਾਚੇ ਕੇ ਸਿਫਤਿ ਭੰਡਾਰ ॥੪॥੩॥
नानक साचे के सिफति भंडार ॥४॥३॥

स्तुतिनिधिः सत्येश्वरस्यैव नानक । ||४||३||

ਬਸੰਤੁ ਮਹਲਾ ੩ ਤੀਜਾ ॥
बसंतु महला ३ तीजा ॥

बसन्त, तृतीय मेहल : १.

ਬਸਤ੍ਰ ਉਤਾਰਿ ਦਿਗੰਬਰੁ ਹੋਗੁ ॥
बसत्र उतारि दिगंबरु होगु ॥

वस्त्रं उद्धृत्य नग्नं भवेत् ।

ਜਟਾਧਾਰਿ ਕਿਆ ਕਮਾਵੈ ਜੋਗੁ ॥
जटाधारि किआ कमावै जोगु ॥

जटा उलझित केशाः कः योगं करोति ।

ਮਨੁ ਨਿਰਮਲੁ ਨਹੀ ਦਸਵੈ ਦੁਆਰ ॥
मनु निरमलु नही दसवै दुआर ॥

यदि मनः शुद्धं नास्ति तर्हि दशमद्वारे निःश्वासं धारयितुं किं प्रयोजनम्?

ਭ੍ਰਮਿ ਭ੍ਰਮਿ ਆਵੈ ਮੂੜੑਾ ਵਾਰੋ ਵਾਰ ॥੧॥
भ्रमि भ्रमि आवै मूड़ा वारो वार ॥१॥

मूर्खः भ्रमति च भ्रमति पुनर्जन्मचक्रं प्रविश्य पुनः पुनः। ||१||

ਏਕੁ ਧਿਆਵਹੁ ਮੂੜੑ ਮਨਾ ॥
एकु धिआवहु मूड़ मना ॥

एकं भगवन्तं ध्याय मूढमते मम ।

ਪਾਰਿ ਉਤਰਿ ਜਾਹਿ ਇਕ ਖਿਨਾਂ ॥੧॥ ਰਹਾਉ ॥
पारि उतरि जाहि इक खिनां ॥१॥ रहाउ ॥

त्वं च क्षणात् परं पारं लङ्घयिष्यसि। ||१||विराम||

ਸਿਮ੍ਰਿਤਿ ਸਾਸਤ੍ਰ ਕਰਹਿ ਵਖਿਆਣ ॥
सिम्रिति सासत्र करहि वखिआण ॥

केचन सिमृतीनां शास्त्राणां च विषये पठन्ति व्याख्यायन्ते च;

ਨਾਦੀ ਬੇਦੀ ਪੜੑਹਿ ਪੁਰਾਣ ॥
नादी बेदी पड़हि पुराण ॥

केचन वेदं गायन्ति पुराणानि पठन्ति च;

ਪਾਖੰਡ ਦ੍ਰਿਸਟਿ ਮਨਿ ਕਪਟੁ ਕਮਾਹਿ ॥
पाखंड द्रिसटि मनि कपटु कमाहि ॥

किन्तु चक्षुषा मनसा च पाखण्डं वञ्चनं च कुर्वन्ति।

ਤਿਨ ਕੈ ਰਮਈਆ ਨੇੜਿ ਨਾਹਿ ॥੨॥
तिन कै रमईआ नेड़ि नाहि ॥२॥

भगवता तेषां समीपम् अपि न आगच्छति। ||२||

ਜੇ ਕੋ ਐਸਾ ਸੰਜਮੀ ਹੋਇ ॥
जे को ऐसा संजमी होइ ॥

यदि कश्चित् तादृशं स्वानुशासनं करोति चेदपि ।

ਕ੍ਰਿਆ ਵਿਸੇਖ ਪੂਜਾ ਕਰੇਇ ॥
क्रिआ विसेख पूजा करेइ ॥

करुणा भक्तिपूजा च |

ਅੰਤਰਿ ਲੋਭੁ ਮਨੁ ਬਿਖਿਆ ਮਾਹਿ ॥
अंतरि लोभु मनु बिखिआ माहि ॥

- यदि लोभेन पूरितः, तस्य मनः भ्रष्टाचारेण लीनः भवति,

ਓਇ ਨਿਰੰਜਨੁ ਕੈਸੇ ਪਾਹਿ ॥੩॥
ओइ निरंजनु कैसे पाहि ॥३॥

कथं सः अमलं भगवन्तं लभते? ||३||

ਕੀਤਾ ਹੋਆ ਕਰੇ ਕਿਆ ਹੋਇ ॥
कीता होआ करे किआ होइ ॥

सृष्टः जीवः किं कर्तुं शक्नोति ?

ਜਿਸ ਨੋ ਆਪਿ ਚਲਾਏ ਸੋਇ ॥
जिस नो आपि चलाए सोइ ॥

भगवान् एव तं चालयति।

ਨਦਰਿ ਕਰੇ ਤਾਂ ਭਰਮੁ ਚੁਕਾਏ ॥
नदरि करे तां भरमु चुकाए ॥

यदि भगवता अनुग्रहकटाक्षं क्षिपति तर्हि तस्य संशयाः निवृत्ताः भवन्ति।

ਹੁਕਮੈ ਬੂਝੈ ਤਾਂ ਸਾਚਾ ਪਾਏ ॥੪॥
हुकमै बूझै तां साचा पाए ॥४॥

यदि मर्त्यः भगवतः आज्ञायाः हुकमं साक्षात्करोति तर्हि सः सच्चिदानन्दं लभते। ||४||

ਜਿਸੁ ਜੀਉ ਅੰਤਰੁ ਮੈਲਾ ਹੋਇ ॥
जिसु जीउ अंतरु मैला होइ ॥

यदि कस्यचित् आत्मा अन्तः दूषितः भवति ।

ਤੀਰਥ ਭਵੈ ਦਿਸੰਤਰ ਲੋਇ ॥
तीरथ भवै दिसंतर लोइ ॥

तस्य सर्वत्र पवित्रयात्रातीर्थयात्रायाः किं प्रयोजनम्?

ਨਾਨਕ ਮਿਲੀਐ ਸਤਿਗੁਰ ਸੰਗ ॥
नानक मिलीऐ सतिगुर संग ॥

सत्यगुरुसमाजसंयुक्ते नानक ।

ਤਉ ਭਵਜਲ ਕੇ ਤੂਟਸਿ ਬੰਧ ॥੫॥੪॥
तउ भवजल के तूटसि बंध ॥५॥४॥

तदा भयङ्करस्य जगत्-सागरस्य बन्धनानि भग्नाः भवन्ति। ||५||४||

ਬਸੰਤੁ ਮਹਲਾ ੧ ॥
बसंतु महला १ ॥

बसन्त, प्रथम मेहल : १.

ਸਗਲ ਭਵਨ ਤੇਰੀ ਮਾਇਆ ਮੋਹ ॥
सगल भवन तेरी माइआ मोह ॥

मुग्धाः सर्वे लोकाः तव माया प्रभो ।

ਮੈ ਅਵਰੁ ਨ ਦੀਸੈ ਸਰਬ ਤੋਹ ॥
मै अवरु न दीसै सरब तोह ॥

अन्यं न पश्यामि सर्वथा - त्वं सर्वत्र असि।

ਤੂ ਸੁਰਿ ਨਾਥਾ ਦੇਵਾ ਦੇਵ ॥
तू सुरि नाथा देवा देव ॥

त्वं योगिनां स्वामी दिव्यस्य दिव्यत्वम् |

ਹਰਿ ਨਾਮੁ ਮਿਲੈ ਗੁਰ ਚਰਨ ਸੇਵ ॥੧॥
हरि नामु मिलै गुर चरन सेव ॥१॥

गुरुचरणेषु सेवां कुर्वन् भगवतः नाम गृह्यते। ||१||

ਮੇਰੇ ਸੁੰਦਰ ਗਹਿਰ ਗੰਭੀਰ ਲਾਲ ॥
मेरे सुंदर गहिर गंभीर लाल ॥

हे मम सुन्दरे गहने गहने प्रिये भगवन् |

ਗੁਰਮੁਖਿ ਰਾਮ ਨਾਮ ਗੁਨ ਗਾਏ ਤੂ ਅਪਰੰਪਰੁ ਸਰਬ ਪਾਲ ॥੧॥ ਰਹਾਉ ॥
गुरमुखि राम नाम गुन गाए तू अपरंपरु सरब पाल ॥१॥ रहाउ ॥

गुरमुखत्वेन भगवतः नामस्य गौरवं स्तुतिं गायामि। त्वं अनन्तोऽसि, सर्वेषां पोषकः। ||१||विराम||

ਬਿਨੁ ਸਾਧ ਨ ਪਾਈਐ ਹਰਿ ਕਾ ਸੰਗੁ ॥
बिनु साध न पाईऐ हरि का संगु ॥

पवित्रसन्तं विना भगवतासङ्गतिः न लभ्यते ।

ਬਿਨੁ ਗੁਰ ਮੈਲ ਮਲੀਨ ਅੰਗੁ ॥
बिनु गुर मैल मलीन अंगु ॥

गुरुं विना तस्यैव तन्तुं मलिनं लिप्यते।

ਬਿਨੁ ਹਰਿ ਨਾਮ ਨ ਸੁਧੁ ਹੋਇ ॥
बिनु हरि नाम न सुधु होइ ॥

भगवन्नामं विना शुद्धं न भवितुमर्हति ।

ਗੁਰ ਸਬਦਿ ਸਲਾਹੇ ਸਾਚੁ ਸੋਇ ॥੨॥
गुर सबदि सलाहे साचु सोइ ॥२॥

गुरुशब्दवचनद्वारा सत्येश्वरस्य स्तुतिं गायन्तु। ||२||

ਜਾ ਕਉ ਤੂ ਰਾਖਹਿ ਰਖਨਹਾਰ ॥
जा कउ तू राखहि रखनहार ॥

त्राता भगवन् तं व्यक्तिं यं त्वया तारितम् |

ਸਤਿਗੁਰੂ ਮਿਲਾਵਹਿ ਕਰਹਿ ਸਾਰ ॥
सतिगुरू मिलावहि करहि सार ॥

- त्वं तं सत्यगुरुं मिलितुं नयसि, अतः तस्य पालनं करोषि।

ਬਿਖੁ ਹਉਮੈ ਮਮਤਾ ਪਰਹਰਾਇ ॥
बिखु हउमै ममता परहराइ ॥

त्वं तस्य विषं अहंकारं आसक्तिं च हरसि।

ਸਭਿ ਦੂਖ ਬਿਨਾਸੇ ਰਾਮ ਰਾਇ ॥੩॥
सभि दूख बिनासे राम राइ ॥३॥

तस्य सर्वदुःखानि दूरं करोषि सार्वभौमेश्वर | ||३||

ਊਤਮ ਗਤਿ ਮਿਤਿ ਹਰਿ ਗੁਨ ਸਰੀਰ ॥
ऊतम गति मिति हरि गुन सरीर ॥

तस्य अवस्था, स्थितिः च उदात्ताः सन्ति; भगवतः महिमा गुणाः तस्य शरीरे व्याप्ताः सन्ति।

ਗੁਰਮਤਿ ਪ੍ਰਗਟੇ ਰਾਮ ਨਾਮ ਹੀਰ ॥
गुरमति प्रगटे राम नाम हीर ॥

गुरुशिक्षावचनद्वारा भगवतः नाम हीरकं प्रकाशितं भवति।

ਲਿਵ ਲਾਗੀ ਨਾਮਿ ਤਜਿ ਦੂਜਾ ਭਾਉ ॥
लिव लागी नामि तजि दूजा भाउ ॥

सः नामस्य प्रेम्णा अनुकूलः अस्ति; सः द्वैतप्रेमात् मुक्तः भवति।

ਜਨ ਨਾਨਕ ਹਰਿ ਗੁਰੁ ਗੁਰ ਮਿਲਾਉ ॥੪॥੫॥
जन नानक हरि गुरु गुर मिलाउ ॥४॥५॥

भृत्य नानक गुरू सह मिलतु भगवन्। ||४||५||

ਬਸੰਤੁ ਮਹਲਾ ੧ ॥
बसंतु महला १ ॥

बसन्त, प्रथम मेहल : १.

ਮੇਰੀ ਸਖੀ ਸਹੇਲੀ ਸੁਨਹੁ ਭਾਇ ॥
मेरी सखी सहेली सुनहु भाइ ॥

हे मम मित्राणि सहचराः, हृदये प्रेम्णा शृणुत।

ਮੇਰਾ ਪਿਰੁ ਰੀਸਾਲੂ ਸੰਗਿ ਸਾਇ ॥
मेरा पिरु रीसालू संगि साइ ॥

मम पतिः प्रभुः अतुलः सुन्दरः अस्ति; सः मया सह सर्वदा अस्ति।

ਓਹੁ ਅਲਖੁ ਨ ਲਖੀਐ ਕਹਹੁ ਕਾਇ ॥
ओहु अलखु न लखीऐ कहहु काइ ॥

सः अदृष्टः - सः द्रष्टुं न शक्यते। कथं तं वर्णयामि ?


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430