यदि त्वं सत्यनाम्ना न सिक्तः असि। ||१||विराम||
अष्टादश पुराणानि स्वहस्तेन लिखितानि भवेयुः;
चत्वारि वेदान् हृदि पठेत्, २.
पवित्रपर्वसु संस्कारस्नानं च दानदानं च कुर्वन्ति;
उपवासं कुर्यात्, धर्मं च अहोरात्रं कुर्यात् । ||२||
सः काजी, मुल्ला वा शेखः वा भवेत्,
योगी वा भ्रमणशीलः सन्यासी वा केसरवर्णीयवस्त्रधारी;
सः गृहस्थः भवेत्, स्वकार्य्ये कार्यं कुर्वन्;
किन्तु भक्तिपूजायाः सारं न अवगत्य सर्वे जनाः अन्ते बद्धाः, गद्गाः च भवन्ति, मृत्युदूतेन च चालिताः भवन्ति। ||३||
प्रत्येकस्य कर्म ललाटे लिखितम् अस्ति।
तेषां कर्मणानुसारेण न्यायः भविष्यति।
केवलं मूर्खाः अज्ञानिनः एव मुद्दा आज्ञापयन्ति।
स्तुतिनिधिः सत्येश्वरस्यैव नानक । ||४||३||
बसन्त, तृतीय मेहल : १.
वस्त्रं उद्धृत्य नग्नं भवेत् ।
जटा उलझित केशाः कः योगं करोति ।
यदि मनः शुद्धं नास्ति तर्हि दशमद्वारे निःश्वासं धारयितुं किं प्रयोजनम्?
मूर्खः भ्रमति च भ्रमति पुनर्जन्मचक्रं प्रविश्य पुनः पुनः। ||१||
एकं भगवन्तं ध्याय मूढमते मम ।
त्वं च क्षणात् परं पारं लङ्घयिष्यसि। ||१||विराम||
केचन सिमृतीनां शास्त्राणां च विषये पठन्ति व्याख्यायन्ते च;
केचन वेदं गायन्ति पुराणानि पठन्ति च;
किन्तु चक्षुषा मनसा च पाखण्डं वञ्चनं च कुर्वन्ति।
भगवता तेषां समीपम् अपि न आगच्छति। ||२||
यदि कश्चित् तादृशं स्वानुशासनं करोति चेदपि ।
करुणा भक्तिपूजा च |
- यदि लोभेन पूरितः, तस्य मनः भ्रष्टाचारेण लीनः भवति,
कथं सः अमलं भगवन्तं लभते? ||३||
सृष्टः जीवः किं कर्तुं शक्नोति ?
भगवान् एव तं चालयति।
यदि भगवता अनुग्रहकटाक्षं क्षिपति तर्हि तस्य संशयाः निवृत्ताः भवन्ति।
यदि मर्त्यः भगवतः आज्ञायाः हुकमं साक्षात्करोति तर्हि सः सच्चिदानन्दं लभते। ||४||
यदि कस्यचित् आत्मा अन्तः दूषितः भवति ।
तस्य सर्वत्र पवित्रयात्रातीर्थयात्रायाः किं प्रयोजनम्?
सत्यगुरुसमाजसंयुक्ते नानक ।
तदा भयङ्करस्य जगत्-सागरस्य बन्धनानि भग्नाः भवन्ति। ||५||४||
बसन्त, प्रथम मेहल : १.
मुग्धाः सर्वे लोकाः तव माया प्रभो ।
अन्यं न पश्यामि सर्वथा - त्वं सर्वत्र असि।
त्वं योगिनां स्वामी दिव्यस्य दिव्यत्वम् |
गुरुचरणेषु सेवां कुर्वन् भगवतः नाम गृह्यते। ||१||
हे मम सुन्दरे गहने गहने प्रिये भगवन् |
गुरमुखत्वेन भगवतः नामस्य गौरवं स्तुतिं गायामि। त्वं अनन्तोऽसि, सर्वेषां पोषकः। ||१||विराम||
पवित्रसन्तं विना भगवतासङ्गतिः न लभ्यते ।
गुरुं विना तस्यैव तन्तुं मलिनं लिप्यते।
भगवन्नामं विना शुद्धं न भवितुमर्हति ।
गुरुशब्दवचनद्वारा सत्येश्वरस्य स्तुतिं गायन्तु। ||२||
त्राता भगवन् तं व्यक्तिं यं त्वया तारितम् |
- त्वं तं सत्यगुरुं मिलितुं नयसि, अतः तस्य पालनं करोषि।
त्वं तस्य विषं अहंकारं आसक्तिं च हरसि।
तस्य सर्वदुःखानि दूरं करोषि सार्वभौमेश्वर | ||३||
तस्य अवस्था, स्थितिः च उदात्ताः सन्ति; भगवतः महिमा गुणाः तस्य शरीरे व्याप्ताः सन्ति।
गुरुशिक्षावचनद्वारा भगवतः नाम हीरकं प्रकाशितं भवति।
सः नामस्य प्रेम्णा अनुकूलः अस्ति; सः द्वैतप्रेमात् मुक्तः भवति।
भृत्य नानक गुरू सह मिलतु भगवन्। ||४||५||
बसन्त, प्रथम मेहल : १.
हे मम मित्राणि सहचराः, हृदये प्रेम्णा शृणुत।
मम पतिः प्रभुः अतुलः सुन्दरः अस्ति; सः मया सह सर्वदा अस्ति।
सः अदृष्टः - सः द्रष्टुं न शक्यते। कथं तं वर्णयामि ?