न ते शरीरं व्याधिं प्राप्नुयात् सर्वं लभसे । ||७८||
फरीद, पक्षी अस्मिन् सुन्दरे विश्वोद्याने अतिथिः अस्ति।
प्रातःकाले ढोलः ताडयति - गन्तुं सज्जः भवतु! ||७९||
फरीद, कस्तूरी रात्रौ मुक्तः भवति। ये सुप्ताः भागं न लभन्ते।
येषां चक्षुषः निद्रा गुरुः - कथं प्राप्नुयुः ? ||८०||
फरीद, अहं चिन्तितवान् यत् अहं विपत्तौ अस्मि; समग्रं जगत् विपत्तौ अस्ति!
यदा अहं पर्वतम् आरुह्य परितः अवलोकितवान् तदा अहं प्रत्येकं गृहे एतत् अग्निम् अपश्यम् । ||८१||
पञ्चमः मेहलः १.
फरीद, अस्याः सुन्दरस्य पृथिव्याः मध्ये कण्टकवृक्षः अस्ति।
ये विनयशीलाः सत्त्वाः आध्यात्मिकगुरुणा धन्याः, ते खरचम् अपि न दुःखं प्राप्नुवन्ति। ||८२||
पञ्चमः मेहलः १.
फरीद, जीवनं धन्यं सुन्दरं च, सुन्दरशरीरेण सह।
दुर्लभाः अल्पाः एव प्राप्यन्ते, ये स्वप्रियं भगवन्तं प्रेम्णा भवन्ति। ||८३||
हे नदी, तव तटं मा नाशय; त्वमपि स्वलेखं दातुं प्रार्थयिष्यसि।
यस्मै दिशि भगवता आज्ञापयति नदी प्रवहति । ||८४||
फरीद, दिवसः कष्टेन गच्छति; रात्रिः दुःखेन याप्यते।
नौकायानचालकः उत्थाय उद्घोषयति यत् "नौका भ्रामरीयां गृहीता अस्ति!" ||८५||
नदी अग्रे प्रवहति; स्वतटेषु भोजनं कर्तुं प्रीयते।
भंवरः नौकायाः किं कर्तुं शक्नोति, यदि नौकाचालकः सजगः तिष्ठति । ||८६||
फरीद, दशकशः सन्ति ये मित्राणि इति वदन्ति; अहं अन्वेषयामि, परन्तु एकं अपि न प्राप्नोमि।
धूम्रवह्निवत् प्रियां स्पृहामि | ||८७||
फरीद, एतत् शरीरं सर्वदा कूजति। नित्यं दुःखमिदं कः सहते ?
मया कर्णयोः प्लगः स्थापितः; कियत् वायुः प्रवहति इति मम चिन्ता नास्ति। ||८८||
फरीद, ईश्वरस्य खजूरः पक्वाः, मधुनद्यः च प्रवहन्ति।
प्रत्येकं दिवसं भवतः जीवनं अपहृतं भवति । ||८९||
फरीद, मम शुष्कं शरीरं कङ्कालं जातम्; काकाः मम तालुकयोः चोदन्ति।
इदानीमपि ईश्वरः मम साहाय्यार्थं न आगतः; पश्य, एतत् सर्वेषां मर्त्यानां भाग्यम् अस्ति। ||९०||
काकाः मम कङ्कालं अन्वेषितवन्तः, मम सर्वं मांसं खादितवन्तः ।
किन्तु कृपया एतानि नेत्राणि मा स्पृशन्तु; मम भगवन्तं द्रष्टुं आशासे। ||९१||
हे काक, मम कङ्कालं मा चोदतु; यदि त्वं तस्मिन् अवतरसि तर्हि उड्डीय गच्छ।
तस्य कङ्कालस्य मांसं मा खादतु यस्मिन् मम पतिः प्रभुः तिष्ठति । ||९२||
फरीदः, दरिद्रः समाधिः आह्वयति, "हे निराश्रय, स्वगृहं प्रति आगच्छतु।"
भवद्भिः अवश्यमेव मम समीपम् आगन्तुं भविष्यति; मृत्योः भयं मा कुरु।" ||९३||
एतेषां नेत्राणां कृते महतीं गमनं दृष्टम्।
फरीद, जनानां भाग्यं अस्ति, मम च मम अस्ति। ||९४||
ईश्वरः कथयति यत् "यदि त्वं स्वस्य सुधारं करोषि तर्हि त्वं मां मिलिष्यसि, मां मिलित्वा च शान्तिं प्राप्स्यसि।"
फरीद यदि मम भविष्यसि सर्वं जगत् तव भविष्यति।" ||९५||
कियत्कालं यावत् वृक्षः नदीतीरे रोपितः तिष्ठति।
फरीद, मृदुमृत्तिकाघटे जलं कियत्कालं यावत् स्थापयितुं शक्यते ? ||९६||
फरीद, भवनानि रिक्तानि सन्ति; ये तेषु निवसन्ति स्म ते भूमिगतं निवासं कर्तुं गतवन्तः।