ये घोरं भाग्यं दुर्भाग्यं च न पिबन्ति पवित्रस्य पादरजः प्रक्षालनं जले।
तेषां कामानां ज्वलन्तं वह्निं न निर्वाप्यते; ताडिताः दण्डिताः च धर्मन्यायाधीशः। ||६||
सर्वेषु तीर्थेषु गत्वा उपवासं पवित्रभोजनं च कृत्वा दानरूपेण उदारतया दत्त्वा शरीरं हिमे द्रवीकृत्य अपव्यययितुं शक्नुथ ।
भगवतः नामस्य भारः अतुलनीयः इति गुरुशिक्षानुसारम्; न किमपि तस्य भारं समं कर्तुं शक्नोति। ||७||
हे देव, त्वमेव तव महिमा गुणान् जानासि। सेवकः नानकः तव अभयारण्यम् अन्वेषयति।
त्वं जलसागरः, अहं तव मत्स्यः । कृपां कुरु, मां त्वया सह सर्वदा । ||८||३||
कल्याण, चतुर्थ मेहल : १.
भगवन्तं पूजयामि पूजयामि च सर्वव्यापीम् |
अहं मनः शरीरं च समर्पयामि, तस्य पुरतः सर्वं स्थापयामि; गुरुशिक्षायाः अनुसरणं मम अन्तः आध्यात्मिकं प्रज्ञा रोपिता अस्ति। ||१||विराम||
ईश्वरस्य नाम वृक्षः, तस्य गौरवपूर्णाः गुणाः शाखाः सन्ति। फलं उद्धृत्य सङ्गृह्य तं पूजयामि |
आत्मा दिव्यः अस्ति; दिव्यः आत्मा । तं प्रेम्णा भजस्व। ||१||
तीक्ष्णबुद्धिः, सटीकबोधः च सर्वस्मिन् लोके निर्मलः अस्ति । विचार्यविचारे उदात्ततत्त्वे पिबति।
गुरुप्रसादेन निधिः लभ्यते; एतत् मनः सच्चे गुरुं समर्पयतु। ||२||
अमूल्यं सर्वथा उदात्तं च भगवतः हीरकं। एषः हीरकः मनसः हीरकं विदारयति।
मनः रत्नकारः भवति, गुरुस्य शबादस्य वचनस्य माध्यमेन; भगवतः हीरकस्य मूल्याङ्कनं करोति। ||३||
सन्तसङ्घे आसक्तः उच्छ्रितः, उत्थितः च भवति, यथा पलासवृक्षः पीपलवृक्षेण लीनः भवति।
स मर्त्यः सर्वेषु जनासु परमो भगवन्नामगन्धेन सुगन्धितः। ||४||
नित्यं सद्भावं निर्मलशुद्धिं च कुर्वन् हरितशाखां बहु प्रचुरं प्ररोहति।
धर्मश्रद्धा पुष्पं, आध्यात्मिकं प्रज्ञा फलं च इति गुरुणा उपदिष्टम्; अयं गन्धः जगत् व्याप्तः अस्ति। ||५||
एकः, एकस्य प्रकाशः, मम मनसि तिष्ठति; ईश्वरः एकः सर्वेषु दृश्यते।
एकः प्रभुः परमात्मा सर्वत्र प्रसारितः अस्ति; सर्वे तस्य पादयोः अधः शिरः स्थापयन्ति। ||६||
नाम, भगवतः नाम विना जनाः छिन्ननासिका अपराधिनः इव दृश्यन्ते; क्षणेन तेषां नासिकाः छिन्नाः भवन्ति।
अविश्वासिनः निन्दकाः अहङ्कारिणः उच्यन्ते; नाम विना तेषां जीवनं शापितम्। ||७||
यावत् श्वासः अन्तः गभीरं मनसः माध्यमेन श्वसति तावत् त्वरितम् ईश्वरस्य अभयारण्यम् अन्वेष्टुम्।
कृपां वृष्ट्वा नानकं प्रति दयां कुरु, येन सः पवित्रस्य पादप्रक्षालनं करोतु। ||८||४||
कल्याण, चतुर्थ मेहल : १.
हे भगवन् पवित्रस्य पादौ प्रक्षालयामि।
क्षणेन मे पापानि दहन्तु; कृपां कुरु मे भगवन् गुरो । ||१||विराम||
विनयशीलाः याचकाः तव द्वारे याचकाः तिष्ठन्ति। उदाराः भूत्वा कांक्षिणां देहि ।
त्राहि मां त्राहि देव - अहं तव अभयारण्यम् आगतः। गुरुशिक्षां, नाम च मम अन्तः रोपयतु। ||१||
शरीरग्रामे यौनकामना क्रोधः च अतीव प्रबलः भवति; अहं तेषां विरुद्धं युद्धं कर्तुं उत्तिष्ठामि।
स्वकीयं कृत्वा मां त्राहि; सिद्धगुरुद्वारा अहं तान् बहिः निष्कासयामि। ||२||
भ्रष्टाचारस्य प्रबलः अग्निः अन्तः हिंसकरूपेण प्रज्वलितः अस्ति; गुरुस्य शब्दस्य वचनं हिमजलं यत् शीतलं शान्तं च करोति।