श्री गुरु ग्रन्थ साहिबः

पुटः - 1325


ਮਹਾ ਅਭਾਗ ਅਭਾਗ ਹੈ ਜਿਨ ਕੇ ਤਿਨ ਸਾਧੂ ਧੂਰਿ ਨ ਪੀਜੈ ॥
महा अभाग अभाग है जिन के तिन साधू धूरि न पीजै ॥

ये घोरं भाग्यं दुर्भाग्यं च न पिबन्ति पवित्रस्य पादरजः प्रक्षालनं जले।

ਤਿਨਾ ਤਿਸਨਾ ਜਲਤ ਜਲਤ ਨਹੀ ਬੂਝਹਿ ਡੰਡੁ ਧਰਮ ਰਾਇ ਕਾ ਦੀਜੈ ॥੬॥
तिना तिसना जलत जलत नही बूझहि डंडु धरम राइ का दीजै ॥६॥

तेषां कामानां ज्वलन्तं वह्निं न निर्वाप्यते; ताडिताः दण्डिताः च धर्मन्यायाधीशः। ||६||

ਸਭਿ ਤੀਰਥ ਬਰਤ ਜਗੵ ਪੁੰਨ ਕੀਏ ਹਿਵੈ ਗਾਲਿ ਗਾਲਿ ਤਨੁ ਛੀਜੈ ॥
सभि तीरथ बरत जग्य पुंन कीए हिवै गालि गालि तनु छीजै ॥

सर्वेषु तीर्थेषु गत्वा उपवासं पवित्रभोजनं च कृत्वा दानरूपेण उदारतया दत्त्वा शरीरं हिमे द्रवीकृत्य अपव्यययितुं शक्नुथ ।

ਅਤੁਲਾ ਤੋਲੁ ਰਾਮ ਨਾਮੁ ਹੈ ਗੁਰਮਤਿ ਕੋ ਪੁਜੈ ਨ ਤੋਲ ਤੁਲੀਜੈ ॥੭॥
अतुला तोलु राम नामु है गुरमति को पुजै न तोल तुलीजै ॥७॥

भगवतः नामस्य भारः अतुलनीयः इति गुरुशिक्षानुसारम्; न किमपि तस्य भारं समं कर्तुं शक्नोति। ||७||

ਤਵ ਗੁਨ ਬ੍ਰਹਮ ਬ੍ਰਹਮ ਤੂ ਜਾਨਹਿ ਜਨ ਨਾਨਕ ਸਰਨਿ ਪਰੀਜੈ ॥
तव गुन ब्रहम ब्रहम तू जानहि जन नानक सरनि परीजै ॥

हे देव, त्वमेव तव महिमा गुणान् जानासि। सेवकः नानकः तव अभयारण्यम् अन्वेषयति।

ਤੂ ਜਲ ਨਿਧਿ ਮੀਨ ਹਮ ਤੇਰੇ ਕਰਿ ਕਿਰਪਾ ਸੰਗਿ ਰਖੀਜੈ ॥੮॥੩॥
तू जल निधि मीन हम तेरे करि किरपा संगि रखीजै ॥८॥३॥

त्वं जलसागरः, अहं तव मत्स्यः । कृपां कुरु, मां त्वया सह सर्वदा । ||८||३||

ਕਲਿਆਨ ਮਹਲਾ ੪ ॥
कलिआन महला ४ ॥

कल्याण, चतुर्थ मेहल : १.

ਰਾਮਾ ਰਮ ਰਾਮੋ ਪੂਜ ਕਰੀਜੈ ॥
रामा रम रामो पूज करीजै ॥

भगवन्तं पूजयामि पूजयामि च सर्वव्यापीम् |

ਮਨੁ ਤਨੁ ਅਰਪਿ ਧਰਉ ਸਭੁ ਆਗੈ ਰਸੁ ਗੁਰਮਤਿ ਗਿਆਨੁ ਦ੍ਰਿੜੀਜੈ ॥੧॥ ਰਹਾਉ ॥
मनु तनु अरपि धरउ सभु आगै रसु गुरमति गिआनु द्रिड़ीजै ॥१॥ रहाउ ॥

अहं मनः शरीरं च समर्पयामि, तस्य पुरतः सर्वं स्थापयामि; गुरुशिक्षायाः अनुसरणं मम अन्तः आध्यात्मिकं प्रज्ञा रोपिता अस्ति। ||१||विराम||

ਬ੍ਰਹਮ ਨਾਮ ਗੁਣ ਸਾਖ ਤਰੋਵਰ ਨਿਤ ਚੁਨਿ ਚੁਨਿ ਪੂਜ ਕਰੀਜੈ ॥
ब्रहम नाम गुण साख तरोवर नित चुनि चुनि पूज करीजै ॥

ईश्वरस्य नाम वृक्षः, तस्य गौरवपूर्णाः गुणाः शाखाः सन्ति। फलं उद्धृत्य सङ्गृह्य तं पूजयामि |

ਆਤਮ ਦੇਉ ਦੇਉ ਹੈ ਆਤਮੁ ਰਸਿ ਲਾਗੈ ਪੂਜ ਕਰੀਜੈ ॥੧॥
आतम देउ देउ है आतमु रसि लागै पूज करीजै ॥१॥

आत्मा दिव्यः अस्ति; दिव्यः आत्मा । तं प्रेम्णा भजस्व। ||१||

ਬਿਬੇਕ ਬੁਧਿ ਸਭ ਜਗ ਮਹਿ ਨਿਰਮਲ ਬਿਚਰਿ ਬਿਚਰਿ ਰਸੁ ਪੀਜੈ ॥
बिबेक बुधि सभ जग महि निरमल बिचरि बिचरि रसु पीजै ॥

तीक्ष्णबुद्धिः, सटीकबोधः च सर्वस्मिन् लोके निर्मलः अस्ति । विचार्यविचारे उदात्ततत्त्वे पिबति।

ਗੁਰਪਰਸਾਦਿ ਪਦਾਰਥੁ ਪਾਇਆ ਸਤਿਗੁਰ ਕਉ ਇਹੁ ਮਨੁ ਦੀਜੈ ॥੨॥
गुरपरसादि पदारथु पाइआ सतिगुर कउ इहु मनु दीजै ॥२॥

गुरुप्रसादेन निधिः लभ्यते; एतत् मनः सच्चे गुरुं समर्पयतु। ||२||

ਨਿਰਮੋਲਕੁ ਅਤਿ ਹੀਰੋ ਨੀਕੋ ਹੀਰੈ ਹੀਰੁ ਬਿਧੀਜੈ ॥
निरमोलकु अति हीरो नीको हीरै हीरु बिधीजै ॥

अमूल्यं सर्वथा उदात्तं च भगवतः हीरकं। एषः हीरकः मनसः हीरकं विदारयति।

ਮਨੁ ਮੋਤੀ ਸਾਲੁ ਹੈ ਗੁਰਸਬਦੀ ਜਿਤੁ ਹੀਰਾ ਪਰਖਿ ਲਈਜੈ ॥੩॥
मनु मोती सालु है गुरसबदी जितु हीरा परखि लईजै ॥३॥

मनः रत्नकारः भवति, गुरुस्य शबादस्य वचनस्य माध्यमेन; भगवतः हीरकस्य मूल्याङ्कनं करोति। ||३||

ਸੰਗਤਿ ਸੰਤ ਸੰਗਿ ਲਗਿ ਊਚੇ ਜਿਉ ਪੀਪ ਪਲਾਸ ਖਾਇ ਲੀਜੈ ॥
संगति संत संगि लगि ऊचे जिउ पीप पलास खाइ लीजै ॥

सन्तसङ्घे आसक्तः उच्छ्रितः, उत्थितः च भवति, यथा पलासवृक्षः पीपलवृक्षेण लीनः भवति।

ਸਭ ਨਰ ਮਹਿ ਪ੍ਰਾਨੀ ਊਤਮੁ ਹੋਵੈ ਰਾਮ ਨਾਮੈ ਬਾਸੁ ਬਸੀਜੈ ॥੪॥
सभ नर महि प्रानी ऊतमु होवै राम नामै बासु बसीजै ॥४॥

स मर्त्यः सर्वेषु जनासु परमो भगवन्नामगन्धेन सुगन्धितः। ||४||

ਨਿਰਮਲ ਨਿਰਮਲ ਕਰਮ ਬਹੁ ਕੀਨੇ ਨਿਤ ਸਾਖਾ ਹਰੀ ਜੜੀਜੈ ॥
निरमल निरमल करम बहु कीने नित साखा हरी जड़ीजै ॥

नित्यं सद्भावं निर्मलशुद्धिं च कुर्वन् हरितशाखां बहु प्रचुरं प्ररोहति।

ਧਰਮੁ ਫੁਲੁ ਫਲੁ ਗੁਰਿ ਗਿਆਨੁ ਦ੍ਰਿੜਾਇਆ ਬਹਕਾਰ ਬਾਸੁ ਜਗਿ ਦੀਜੈ ॥੫॥
धरमु फुलु फलु गुरि गिआनु द्रिड़ाइआ बहकार बासु जगि दीजै ॥५॥

धर्मश्रद्धा पुष्पं, आध्यात्मिकं प्रज्ञा फलं च इति गुरुणा उपदिष्टम्; अयं गन्धः जगत् व्याप्तः अस्ति। ||५||

ਏਕ ਜੋਤਿ ਏਕੋ ਮਨਿ ਵਸਿਆ ਸਭ ਬ੍ਰਹਮ ਦ੍ਰਿਸਟਿ ਇਕੁ ਕੀਜੈ ॥
एक जोति एको मनि वसिआ सभ ब्रहम द्रिसटि इकु कीजै ॥

एकः, एकस्य प्रकाशः, मम मनसि तिष्ठति; ईश्वरः एकः सर्वेषु दृश्यते।

ਆਤਮ ਰਾਮੁ ਸਭ ਏਕੈ ਹੈ ਪਸਰੇ ਸਭ ਚਰਨ ਤਲੇ ਸਿਰੁ ਦੀਜੈ ॥੬॥
आतम रामु सभ एकै है पसरे सभ चरन तले सिरु दीजै ॥६॥

एकः प्रभुः परमात्मा सर्वत्र प्रसारितः अस्ति; सर्वे तस्य पादयोः अधः शिरः स्थापयन्ति। ||६||

ਨਾਮ ਬਿਨਾ ਨਕਟੇ ਨਰ ਦੇਖਹੁ ਤਿਨ ਘਸਿ ਘਸਿ ਨਾਕ ਵਢੀਜੈ ॥
नाम बिना नकटे नर देखहु तिन घसि घसि नाक वढीजै ॥

नाम, भगवतः नाम विना जनाः छिन्ननासिका अपराधिनः इव दृश्यन्ते; क्षणेन तेषां नासिकाः छिन्नाः भवन्ति।

ਸਾਕਤ ਨਰ ਅਹੰਕਾਰੀ ਕਹੀਅਹਿ ਬਿਨੁ ਨਾਵੈ ਧ੍ਰਿਗੁ ਜੀਵੀਜੈ ॥੭॥
साकत नर अहंकारी कहीअहि बिनु नावै ध्रिगु जीवीजै ॥७॥

अविश्वासिनः निन्दकाः अहङ्कारिणः उच्यन्ते; नाम विना तेषां जीवनं शापितम्। ||७||

ਜਬ ਲਗੁ ਸਾਸੁ ਸਾਸੁ ਮਨ ਅੰਤਰਿ ਤਤੁ ਬੇਗਲ ਸਰਨਿ ਪਰੀਜੈ ॥
जब लगु सासु सासु मन अंतरि ततु बेगल सरनि परीजै ॥

यावत् श्वासः अन्तः गभीरं मनसः माध्यमेन श्वसति तावत् त्वरितम् ईश्वरस्य अभयारण्यम् अन्वेष्टुम्।

ਨਾਨਕ ਕ੍ਰਿਪਾ ਕ੍ਰਿਪਾ ਕਰਿ ਧਾਰਹੁ ਮੈ ਸਾਧੂ ਚਰਨ ਪਖੀਜੈ ॥੮॥੪॥
नानक क्रिपा क्रिपा करि धारहु मै साधू चरन पखीजै ॥८॥४॥

कृपां वृष्ट्वा नानकं प्रति दयां कुरु, येन सः पवित्रस्य पादप्रक्षालनं करोतु। ||८||४||

ਕਲਿਆਨ ਮਹਲਾ ੪ ॥
कलिआन महला ४ ॥

कल्याण, चतुर्थ मेहल : १.

ਰਾਮਾ ਮੈ ਸਾਧੂ ਚਰਨ ਧੁਵੀਜੈ ॥
रामा मै साधू चरन धुवीजै ॥

हे भगवन् पवित्रस्य पादौ प्रक्षालयामि।

ਕਿਲਬਿਖ ਦਹਨ ਹੋਹਿ ਖਿਨ ਅੰਤਰਿ ਮੇਰੇ ਠਾਕੁਰ ਕਿਰਪਾ ਕੀਜੈ ॥੧॥ ਰਹਾਉ ॥
किलबिख दहन होहि खिन अंतरि मेरे ठाकुर किरपा कीजै ॥१॥ रहाउ ॥

क्षणेन मे पापानि दहन्तु; कृपां कुरु मे भगवन् गुरो । ||१||विराम||

ਮੰਗਤ ਜਨ ਦੀਨ ਖਰੇ ਦਰਿ ਠਾਢੇ ਅਤਿ ਤਰਸਨ ਕਉ ਦਾਨੁ ਦੀਜੈ ॥
मंगत जन दीन खरे दरि ठाढे अति तरसन कउ दानु दीजै ॥

विनयशीलाः याचकाः तव द्वारे याचकाः तिष्ठन्ति। उदाराः भूत्वा कांक्षिणां देहि ।

ਤ੍ਰਾਹਿ ਤ੍ਰਾਹਿ ਸਰਨਿ ਪ੍ਰਭ ਆਏ ਮੋ ਕਉ ਗੁਰਮਤਿ ਨਾਮੁ ਦ੍ਰਿੜੀਜੈ ॥੧॥
त्राहि त्राहि सरनि प्रभ आए मो कउ गुरमति नामु द्रिड़ीजै ॥१॥

त्राहि मां त्राहि देव - अहं तव अभयारण्यम् आगतः। गुरुशिक्षां, नाम च मम अन्तः रोपयतु। ||१||

ਕਾਮ ਕਰੋਧੁ ਨਗਰ ਮਹਿ ਸਬਲਾ ਨਿਤ ਉਠਿ ਉਠਿ ਜੂਝੁ ਕਰੀਜੈ ॥
काम करोधु नगर महि सबला नित उठि उठि जूझु करीजै ॥

शरीरग्रामे यौनकामना क्रोधः च अतीव प्रबलः भवति; अहं तेषां विरुद्धं युद्धं कर्तुं उत्तिष्ठामि।

ਅੰਗੀਕਾਰੁ ਕਰਹੁ ਰਖਿ ਲੇਵਹੁ ਗੁਰ ਪੂਰਾ ਕਾਢਿ ਕਢੀਜੈ ॥੨॥
अंगीकारु करहु रखि लेवहु गुर पूरा काढि कढीजै ॥२॥

स्वकीयं कृत्वा मां त्राहि; सिद्धगुरुद्वारा अहं तान् बहिः निष्कासयामि। ||२||

ਅੰਤਰਿ ਅਗਨਿ ਸਬਲ ਅਤਿ ਬਿਖਿਆ ਹਿਵ ਸੀਤਲੁ ਸਬਦੁ ਗੁਰ ਦੀਜੈ ॥
अंतरि अगनि सबल अति बिखिआ हिव सीतलु सबदु गुर दीजै ॥

भ्रष्टाचारस्य प्रबलः अग्निः अन्तः हिंसकरूपेण प्रज्वलितः अस्ति; गुरुस्य शब्दस्य वचनं हिमजलं यत् शीतलं शान्तं च करोति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430