श्री गुरु ग्रन्थ साहिबः

पुटः - 1154


ਭੈਰਉ ਮਹਲਾ ੩ ਘਰੁ ੨ ॥
भैरउ महला ३ घरु २ ॥

भैरव, तृतीय मेहल, द्वितीय सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਤਿਨਿ ਕਰਤੈ ਇਕੁ ਚਲਤੁ ਉਪਾਇਆ ॥
तिनि करतै इकु चलतु उपाइआ ॥

प्रजापतिना स्वस्य अद्भुतनाटकस्य मञ्चनं कृतम् अस्ति।

ਅਨਹਦ ਬਾਣੀ ਸਬਦੁ ਸੁਣਾਇਆ ॥
अनहद बाणी सबदु सुणाइआ ॥

अहं शबदस्य अप्रहृतध्वनि-प्रवाहं शृणोमि, तस्य वचनस्य बाणीं च शृणोमि।

ਮਨਮੁਖਿ ਭੂਲੇ ਗੁਰਮੁਖਿ ਬੁਝਾਇਆ ॥
मनमुखि भूले गुरमुखि बुझाइआ ॥

स्वेच्छा मनमुखाः मोहिताः भ्रान्ताः च गुरमुखाः तु अवगच्छन्ति।

ਕਾਰਣੁ ਕਰਤਾ ਕਰਦਾ ਆਇਆ ॥੧॥
कारणु करता करदा आइआ ॥१॥

प्रजापतिः कारणं सृजति । ||१||

ਗੁਰ ਕਾ ਸਬਦੁ ਮੇਰੈ ਅੰਤਰਿ ਧਿਆਨੁ ॥
गुर का सबदु मेरै अंतरि धिआनु ॥

मम सत्त्वस्य अन्तः गुरुस्य शबदस्य वचनं ध्यायामि।

ਹਉ ਕਬਹੁ ਨ ਛੋਡਉ ਹਰਿ ਕਾ ਨਾਮੁ ॥੧॥ ਰਹਾਉ ॥
हउ कबहु न छोडउ हरि का नामु ॥१॥ रहाउ ॥

अहं भगवतः नाम कदापि न त्यक्ष्यामि। ||१||विराम||

ਪਿਤਾ ਪ੍ਰਹਲਾਦੁ ਪੜਣ ਪਠਾਇਆ ॥
पिता प्रहलादु पड़ण पठाइआ ॥

प्रह्लादस्य पिता तं विद्यालयं प्रेषितवान्, पठितुं शिक्षितुं।

ਲੈ ਪਾਟੀ ਪਾਧੇ ਕੈ ਆਇਆ ॥
लै पाटी पाधे कै आइआ ॥

सः स्वस्य लेखनपट्टिकां गृहीत्वा आचार्यस्य समीपं गतः।

ਨਾਮ ਬਿਨਾ ਨਹ ਪੜਉ ਅਚਾਰ ॥
नाम बिना नह पड़उ अचार ॥

स आह--नाम, भगवतः नाम विहाय अन्यत् किमपि न पठिष्यामि।

ਮੇਰੀ ਪਟੀਆ ਲਿਖਿ ਦੇਹੁ ਗੋਬਿੰਦ ਮੁਰਾਰਿ ॥੨॥
मेरी पटीआ लिखि देहु गोबिंद मुरारि ॥२॥

मम फलकस्य उपरि भगवतः नाम लिखतु।" ||२||

ਪੁਤ੍ਰ ਪ੍ਰਹਿਲਾਦ ਸਿਉ ਕਹਿਆ ਮਾਇ ॥
पुत्र प्रहिलाद सिउ कहिआ माइ ॥

प्रह्लादस्य माता पुत्रमब्रवीत्।

ਪਰਵਿਰਤਿ ਨ ਪੜਹੁ ਰਹੀ ਸਮਝਾਇ ॥
परविरति न पड़हु रही समझाइ ॥

"अहं भवन्तं उपदिशामि यत् भवन्तः यत् उपदिष्टं तत् विहाय किमपि न पठन्तु।"

ਨਿਰਭਉ ਦਾਤਾ ਹਰਿ ਜੀਉ ਮੇਰੈ ਨਾਲਿ ॥
निरभउ दाता हरि जीउ मेरै नालि ॥

सः प्रत्युवाच महादाता, मम निर्भयः प्रभुः ईश्वरः सर्वदा मया सह अस्ति।

ਜੇ ਹਰਿ ਛੋਡਉ ਤਉ ਕੁਲਿ ਲਾਗੈ ਗਾਲਿ ॥੩॥
जे हरि छोडउ तउ कुलि लागै गालि ॥३॥

यदि भगवन्तं परित्यजेयम् तदा मम कुटुम्बं अपमानं भवेत्।" ||३||

ਪ੍ਰਹਲਾਦਿ ਸਭਿ ਚਾਟੜੇ ਵਿਗਾਰੇ ॥
प्रहलादि सभि चाटड़े विगारे ॥

"प्रह्लादेन अन्ये सर्वे छात्राः दूषिताः।"

ਹਮਾਰਾ ਕਹਿਆ ਨ ਸੁਣੈ ਆਪਣੇ ਕਾਰਜ ਸਵਾਰੇ ॥
हमारा कहिआ न सुणै आपणे कारज सवारे ॥

मम वचनं न शृणोति स्वकार्यं च करोति ।

ਸਭ ਨਗਰੀ ਮਹਿ ਭਗਤਿ ਦ੍ਰਿੜਾਈ ॥
सभ नगरी महि भगति द्रिड़ाई ॥

सः नगरवासिनां भक्तिपूजां प्रेरितवान्” इति ।

ਦੁਸਟ ਸਭਾ ਕਾ ਕਿਛੁ ਨ ਵਸਾਈ ॥੪॥
दुसट सभा का किछु न वसाई ॥४॥

दुष्टजनसङ्ग्रहः तस्य विरुद्धं किमपि कर्तुं न शक्तवान् । ||४||

ਸੰਡੈ ਮਰਕੈ ਕੀਈ ਪੂਕਾਰ ॥
संडै मरकै कीई पूकार ॥

सन्दः मार्का च तस्य आचार्यौ शिकायतां कृतवन्तौ।

ਸਭੇ ਦੈਤ ਰਹੇ ਝਖ ਮਾਰਿ ॥
सभे दैत रहे झख मारि ॥

सर्वे राक्षसाः वृथा प्रयतन्ते स्म ।

ਭਗਤ ਜਨਾ ਕੀ ਪਤਿ ਰਾਖੈ ਸੋਈ ॥
भगत जना की पति राखै सोई ॥

भगवान् स्वस्य विनयशीलं भक्तं रक्षति स्म, तस्य मानं च रक्षति स्म।

ਕੀਤੇ ਕੈ ਕਹਿਐ ਕਿਆ ਹੋਈ ॥੫॥
कीते कै कहिऐ किआ होई ॥५॥

केवलं सृष्टिभिः किं कर्तुं शक्यते ? ||५||

ਕਿਰਤ ਸੰਜੋਗੀ ਦੈਤਿ ਰਾਜੁ ਚਲਾਇਆ ॥
किरत संजोगी दैति राजु चलाइआ ॥

पूर्वकर्मकारणात् तस्य राज्यं दानवः ।

ਹਰਿ ਨ ਬੂਝੈ ਤਿਨਿ ਆਪਿ ਭੁਲਾਇਆ ॥
हरि न बूझै तिनि आपि भुलाइआ ॥

सः भगवन्तं न अवगच्छति स्म; भगवान् एव तं भ्रमितवान्।

ਪੁਤ੍ਰ ਪ੍ਰਹਲਾਦ ਸਿਉ ਵਾਦੁ ਰਚਾਇਆ ॥
पुत्र प्रहलाद सिउ वादु रचाइआ ॥

सः स्वपुत्रेण प्रह्लादेन सह विवादं प्रारभत ।

ਅੰਧਾ ਨ ਬੂਝੈ ਕਾਲੁ ਨੇੜੈ ਆਇਆ ॥੬॥
अंधा न बूझै कालु नेड़ै आइआ ॥६॥

अन्धः तस्य मृत्युः समीपं गच्छति इति न अवगच्छत् । ||६||

ਪ੍ਰਹਲਾਦੁ ਕੋਠੇ ਵਿਚਿ ਰਾਖਿਆ ਬਾਰਿ ਦੀਆ ਤਾਲਾ ॥
प्रहलादु कोठे विचि राखिआ बारि दीआ ताला ॥

प्रह्लादः कोष्ठके स्थापितः, द्वारं च कुण्डितम् आसीत् ।

ਨਿਰਭਉ ਬਾਲਕੁ ਮੂਲਿ ਨ ਡਰਈ ਮੇਰੈ ਅੰਤਰਿ ਗੁਰ ਗੋਪਾਲਾ ॥
निरभउ बालकु मूलि न डरई मेरै अंतरि गुर गोपाला ॥

निर्भयः बालकः सर्वथा न बिभेति स्म। सः अवदत्- "मम सत्तायाः अन्तः, गुरुः, जगतः प्रभुः अस्ति।"

ਕੀਤਾ ਹੋਵੈ ਸਰੀਕੀ ਕਰੈ ਅਨਹੋਦਾ ਨਾਉ ਧਰਾਇਆ ॥
कीता होवै सरीकी करै अनहोदा नाउ धराइआ ॥

सृष्टः प्रजापतिना सह स्पर्धां कर्तुं प्रयत्नं कृतवान्, परन्तु सः एतत् नाम वृथा गृहीतवान् ।

ਜੋ ਧੁਰਿ ਲਿਖਿਆ ਸੁੋ ਆਇ ਪਹੁਤਾ ਜਨ ਸਿਉ ਵਾਦੁ ਰਚਾਇਆ ॥੭॥
जो धुरि लिखिआ सुो आइ पहुता जन सिउ वादु रचाइआ ॥७॥

यत् तस्य पूर्वनिर्धारितं तत् सम्पन्नम्; सः भगवतः विनयशीलेन सेवकेन सह विवादं आरब्धवान्। ||७||

ਪਿਤਾ ਪ੍ਰਹਲਾਦ ਸਿਉ ਗੁਰਜ ਉਠਾਈ ॥
पिता प्रहलाद सिउ गुरज उठाई ॥

पिता प्रह्लादं प्रहर्तुं गदाम् उत्थापयत् इति।

ਕਹਾਂ ਤੁਮੑਾਰਾ ਜਗਦੀਸ ਗੁਸਾਈ ॥
कहां तुमारा जगदीस गुसाई ॥

"अधुना तव देवः विश्वेश्वरः कुत्र अस्ति?"

ਜਗਜੀਵਨੁ ਦਾਤਾ ਅੰਤਿ ਸਖਾਈ ॥
जगजीवनु दाता अंति सखाई ॥

सः प्रत्युवाच, "लोकस्य जीवनं, महान् दाता, अन्ते मम साहाय्यः, समर्थनं च अस्ति।"

ਜਹ ਦੇਖਾ ਤਹ ਰਹਿਆ ਸਮਾਈ ॥੮॥
जह देखा तह रहिआ समाई ॥८॥

यत्र पश्यामि तं व्याप्तं प्रबलं च पश्यामि।" ||८||।

ਥੰਮੑੁ ਉਪਾੜਿ ਹਰਿ ਆਪੁ ਦਿਖਾਇਆ ॥
थंमु उपाड़ि हरि आपु दिखाइआ ॥

स्तम्भान् विदारयन् स्वयं भगवान् प्रादुर्भूतः ।

ਅਹੰਕਾਰੀ ਦੈਤੁ ਮਾਰਿ ਪਚਾਇਆ ॥
अहंकारी दैतु मारि पचाइआ ॥

अहङ्कारो राक्षसः हतः विनश्यति च |

ਭਗਤਾ ਮਨਿ ਆਨੰਦੁ ਵਜੀ ਵਧਾਈ ॥
भगता मनि आनंदु वजी वधाई ॥

भक्तानां मनः आनन्देन पूरितः, अभिनन्दनानि च प्रवहन्ति स्म ।

ਅਪਨੇ ਸੇਵਕ ਕਉ ਦੇ ਵਡਿਆਈ ॥੯॥
अपने सेवक कउ दे वडिआई ॥९॥

सः स्वसेवकं गौरवपूर्णमाहात्म्येन आशीर्वादं दत्तवान्। ||९||

ਜੰਮਣੁ ਮਰਣਾ ਮੋਹੁ ਉਪਾਇਆ ॥
जंमणु मरणा मोहु उपाइआ ॥

जन्ममृत्युं सङ्गं च सृजत् ।

ਆਵਣੁ ਜਾਣਾ ਕਰਤੈ ਲਿਖਿ ਪਾਇਆ ॥
आवणु जाणा करतै लिखि पाइआ ॥

प्रजापतिना पुनर्जन्मनि आगमनं गमनं च विहितम्।

ਪ੍ਰਹਲਾਦ ਕੈ ਕਾਰਜਿ ਹਰਿ ਆਪੁ ਦਿਖਾਇਆ ॥
प्रहलाद कै कारजि हरि आपु दिखाइआ ॥

प्रह्लादस्य कृते स्वयं भगवान् प्रादुर्भूतः |

ਭਗਤਾ ਕਾ ਬੋਲੁ ਆਗੈ ਆਇਆ ॥੧੦॥
भगता का बोलु आगै आइआ ॥१०॥

भक्तस्य वचनं सत्यम् अभवत्। ||१०||

ਦੇਵ ਕੁਲੀ ਲਖਿਮੀ ਕਉ ਕਰਹਿ ਜੈਕਾਰੁ ॥
देव कुली लखिमी कउ करहि जैकारु ॥

लक्ष्म्याः विजयं प्रोक्त्वा देवा अवदन्।

ਮਾਤਾ ਨਰਸਿੰਘ ਕਾ ਰੂਪੁ ਨਿਵਾਰੁ ॥
माता नरसिंघ का रूपु निवारु ॥

"हे मातः पुरुषसिंहरूपमिदं तिरोहितं कुरु !"

ਲਖਿਮੀ ਭਉ ਕਰੈ ਨ ਸਾਕੈ ਜਾਇ ॥
लखिमी भउ करै न साकै जाइ ॥

लक्ष्मी भीता, न च उपसृता।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430