भैरव, तृतीय मेहल, द्वितीय सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
प्रजापतिना स्वस्य अद्भुतनाटकस्य मञ्चनं कृतम् अस्ति।
अहं शबदस्य अप्रहृतध्वनि-प्रवाहं शृणोमि, तस्य वचनस्य बाणीं च शृणोमि।
स्वेच्छा मनमुखाः मोहिताः भ्रान्ताः च गुरमुखाः तु अवगच्छन्ति।
प्रजापतिः कारणं सृजति । ||१||
मम सत्त्वस्य अन्तः गुरुस्य शबदस्य वचनं ध्यायामि।
अहं भगवतः नाम कदापि न त्यक्ष्यामि। ||१||विराम||
प्रह्लादस्य पिता तं विद्यालयं प्रेषितवान्, पठितुं शिक्षितुं।
सः स्वस्य लेखनपट्टिकां गृहीत्वा आचार्यस्य समीपं गतः।
स आह--नाम, भगवतः नाम विहाय अन्यत् किमपि न पठिष्यामि।
मम फलकस्य उपरि भगवतः नाम लिखतु।" ||२||
प्रह्लादस्य माता पुत्रमब्रवीत्।
"अहं भवन्तं उपदिशामि यत् भवन्तः यत् उपदिष्टं तत् विहाय किमपि न पठन्तु।"
सः प्रत्युवाच महादाता, मम निर्भयः प्रभुः ईश्वरः सर्वदा मया सह अस्ति।
यदि भगवन्तं परित्यजेयम् तदा मम कुटुम्बं अपमानं भवेत्।" ||३||
"प्रह्लादेन अन्ये सर्वे छात्राः दूषिताः।"
मम वचनं न शृणोति स्वकार्यं च करोति ।
सः नगरवासिनां भक्तिपूजां प्रेरितवान्” इति ।
दुष्टजनसङ्ग्रहः तस्य विरुद्धं किमपि कर्तुं न शक्तवान् । ||४||
सन्दः मार्का च तस्य आचार्यौ शिकायतां कृतवन्तौ।
सर्वे राक्षसाः वृथा प्रयतन्ते स्म ।
भगवान् स्वस्य विनयशीलं भक्तं रक्षति स्म, तस्य मानं च रक्षति स्म।
केवलं सृष्टिभिः किं कर्तुं शक्यते ? ||५||
पूर्वकर्मकारणात् तस्य राज्यं दानवः ।
सः भगवन्तं न अवगच्छति स्म; भगवान् एव तं भ्रमितवान्।
सः स्वपुत्रेण प्रह्लादेन सह विवादं प्रारभत ।
अन्धः तस्य मृत्युः समीपं गच्छति इति न अवगच्छत् । ||६||
प्रह्लादः कोष्ठके स्थापितः, द्वारं च कुण्डितम् आसीत् ।
निर्भयः बालकः सर्वथा न बिभेति स्म। सः अवदत्- "मम सत्तायाः अन्तः, गुरुः, जगतः प्रभुः अस्ति।"
सृष्टः प्रजापतिना सह स्पर्धां कर्तुं प्रयत्नं कृतवान्, परन्तु सः एतत् नाम वृथा गृहीतवान् ।
यत् तस्य पूर्वनिर्धारितं तत् सम्पन्नम्; सः भगवतः विनयशीलेन सेवकेन सह विवादं आरब्धवान्। ||७||
पिता प्रह्लादं प्रहर्तुं गदाम् उत्थापयत् इति।
"अधुना तव देवः विश्वेश्वरः कुत्र अस्ति?"
सः प्रत्युवाच, "लोकस्य जीवनं, महान् दाता, अन्ते मम साहाय्यः, समर्थनं च अस्ति।"
यत्र पश्यामि तं व्याप्तं प्रबलं च पश्यामि।" ||८||।
स्तम्भान् विदारयन् स्वयं भगवान् प्रादुर्भूतः ।
अहङ्कारो राक्षसः हतः विनश्यति च |
भक्तानां मनः आनन्देन पूरितः, अभिनन्दनानि च प्रवहन्ति स्म ।
सः स्वसेवकं गौरवपूर्णमाहात्म्येन आशीर्वादं दत्तवान्। ||९||
जन्ममृत्युं सङ्गं च सृजत् ।
प्रजापतिना पुनर्जन्मनि आगमनं गमनं च विहितम्।
प्रह्लादस्य कृते स्वयं भगवान् प्रादुर्भूतः |
भक्तस्य वचनं सत्यम् अभवत्। ||१०||
लक्ष्म्याः विजयं प्रोक्त्वा देवा अवदन्।
"हे मातः पुरुषसिंहरूपमिदं तिरोहितं कुरु !"
लक्ष्मी भीता, न च उपसृता।