श्री गुरु ग्रन्थ साहिबः

पुटः - 1397


ਸਤਗੁਰਿ ਦਯਾਲਿ ਹਰਿ ਨਾਮੁ ਦ੍ਰਿੜੑਾਯਾ ਤਿਸੁ ਪ੍ਰਸਾਦਿ ਵਸਿ ਪੰਚ ਕਰੇ ॥
सतगुरि दयालि हरि नामु द्रिड़ाया तिसु प्रसादि वसि पंच करे ॥

दयालुः सत्यगुरुः मम अन्तः भगवतः नाम रोपितवान्, तस्य प्रसादेन अहं पञ्च चोरान् पराभूतवान्।

ਕਵਿ ਕਲੵ ਠਕੁਰ ਹਰਦਾਸ ਤਨੇ ਗੁਰ ਰਾਮਦਾਸ ਸਰ ਅਭਰ ਭਰੇ ॥੩॥
कवि कल्य ठकुर हरदास तने गुर रामदास सर अभर भरे ॥३॥

So speaks KALL the poet: हर दासस्य पुत्रः गुरु राम दासः रिक्तकुण्डान् अतिप्रवाहं यावत् पूरयति। ||३||

ਅਨਭਉ ਉਨਮਾਨਿ ਅਕਲ ਲਿਵ ਲਾਗੀ ਪਾਰਸੁ ਭੇਟਿਆ ਸਹਜ ਘਰੇ ॥
अनभउ उनमानि अकल लिव लागी पारसु भेटिआ सहज घरे ॥

सहजविरक्ततायाः सह सः अभयस्य, अव्यक्तस्य भगवतः प्रेम्णा अनुकूलः अस्ति; सः स्वगृहस्य अन्तः एव दार्शनिकशिला गुरु अमरदास इत्यनेन सह मिलितवान् ।

ਸਤਗੁਰ ਪਰਸਾਦਿ ਪਰਮ ਪਦੁ ਪਾਯਾ ਭਗਤਿ ਭਾਇ ਭੰਡਾਰ ਭਰੇ ॥
सतगुर परसादि परम पदु पाया भगति भाइ भंडार भरे ॥

सच्चे गुरुप्रसादेन परमं पदं प्राप्तवान्; सः प्रेमभक्तिनिधिभिः आक्रान्तः अस्ति।

ਮੇਟਿਆ ਜਨਮਾਂਤੁ ਮਰਣ ਭਉ ਭਾਗਾ ਚਿਤੁ ਲਾਗਾ ਸੰਤੋਖ ਸਰੇ ॥
मेटिआ जनमांतु मरण भउ भागा चितु लागा संतोख सरे ॥

पुनर्जन्मात् मुक्तो मृत्युभयं च हृतः । तस्य चैतन्यं सक्तं भगवते सन्तोषसागरे |

ਕਵਿ ਕਲੵ ਠਕੁਰ ਹਰਦਾਸ ਤਨੇ ਗੁਰ ਰਾਮਦਾਸ ਸਰ ਅਭਰ ਭਰੇ ॥੪॥
कवि कल्य ठकुर हरदास तने गुर रामदास सर अभर भरे ॥४॥

So speaks KALL the poet: हर दासस्य पुत्रः गुरु राम दासः रिक्तकुण्डान् अतिप्रवाहं यावत् पूरयति। ||४||

ਅਭਰ ਭਰੇ ਪਾਯਉ ਅਪਾਰੁ ਰਿਦ ਅੰਤਰਿ ਧਾਰਿਓ ॥
अभर भरे पायउ अपारु रिद अंतरि धारिओ ॥

सः शून्यं अतिप्रवाहं यावत् पूरयति; अनन्तं तेन हृदि निषेधितम्।

ਦੁਖ ਭੰਜਨੁ ਆਤਮ ਪ੍ਰਬੋਧੁ ਮਨਿ ਤਤੁ ਬੀਚਾਰਿਓ ॥
दुख भंजनु आतम प्रबोधु मनि ततु बीचारिओ ॥

मनसः अन्तः सः यथार्थतत्त्वं, दुःखनाशकं, आत्मानः बोधकं च चिन्तयति।

ਸਦਾ ਚਾਇ ਹਰਿ ਭਾਇ ਪ੍ਰੇਮ ਰਸੁ ਆਪੇ ਜਾਣਇ ॥
सदा चाइ हरि भाइ प्रेम रसु आपे जाणइ ॥

सः भगवतः प्रेमं सदा आकांक्षति; अस्य प्रेमस्य उदात्तं तत्त्वं स्वयं जानाति।

ਸਤਗੁਰ ਕੈ ਪਰਸਾਦਿ ਸਹਜ ਸੇਤੀ ਰੰਗੁ ਮਾਣਇ ॥
सतगुर कै परसादि सहज सेती रंगु माणइ ॥

सच्चे गुरुप्रसादेन सः सहजतया एतत् प्रेम्णः आनन्दं लभते।

ਨਾਨਕ ਪ੍ਰਸਾਦਿ ਅੰਗਦ ਸੁਮਤਿ ਗੁਰਿ ਅਮਰਿ ਅਮਰੁ ਵਰਤਾਇਓ ॥
नानक प्रसादि अंगद सुमति गुरि अमरि अमरु वरताइओ ॥

गुरुनानकस्य प्रसादेन, गुरुअङ्गदस्य च उदात्तशिक्षणेन गुरु अमरदासः भगवतः आज्ञां प्रसारितवान्।

ਗੁਰ ਰਾਮਦਾਸ ਕਲੵੁਚਰੈ ਤੈਂ ਅਟਲ ਅਮਰ ਪਦੁ ਪਾਇਓ ॥੫॥
गुर रामदास कल्युचरै तैं अटल अमर पदु पाइओ ॥५॥

So speaks KALL: हे गुरु राम दास, त्वं नित्यं अविनाशी गौरवं प्राप्तवान्। ||५||

ਸੰਤੋਖ ਸਰੋਵਰਿ ਬਸੈ ਅਮਿਅ ਰਸੁ ਰਸਨ ਪ੍ਰਕਾਸੈ ॥
संतोख सरोवरि बसै अमिअ रसु रसन प्रकासै ॥

त्वं सन्तोषकुण्डे तिष्ठसि; भवतः जिह्वा अम्ब्रोसियलसारं प्रकाशयति।

ਮਿਲਤ ਸਾਂਤਿ ਉਪਜੈ ਦੁਰਤੁ ਦੂਰੰਤਰਿ ਨਾਸੈ ॥
मिलत सांति उपजै दुरतु दूरंतरि नासै ॥

त्वया सह मिलित्वा शान्तः शान्तिः प्रवहति, पापाः च दूरं धावन्ति।

ਸੁਖ ਸਾਗਰੁ ਪਾਇਅਉ ਦਿੰਤੁ ਹਰਿ ਮਗਿ ਨ ਹੁਟੈ ॥
सुख सागरु पाइअउ दिंतु हरि मगि न हुटै ॥

शान्तिसागरं प्राप्तोऽसि भगवतः मार्गे कदापि श्रान्तः न भवति ।

ਸੰਜਮੁ ਸਤੁ ਸੰਤੋਖੁ ਸੀਲ ਸੰਨਾਹੁ ਮਫੁਟੈ ॥
संजमु सतु संतोखु सील संनाहु मफुटै ॥

आत्मसंयम-सत्य-सन्तुष्ट-विनय-कवचं कदापि न वेधितुं शक्यते ।

ਸਤਿਗੁਰੁ ਪ੍ਰਮਾਣੁ ਬਿਧ ਨੈ ਸਿਰਿਉ ਜਗਿ ਜਸ ਤੂਰੁ ਬਜਾਇਅਉ ॥
सतिगुरु प्रमाणु बिध नै सिरिउ जगि जस तूरु बजाइअउ ॥

प्रजापतिः प्रभुः सत्यगुरुं प्रमाणितवान्, अधुना जगत् तस्य स्तुतितुरहं वादयति।

ਗੁਰ ਰਾਮਦਾਸ ਕਲੵੁਚਰੈ ਤੈ ਅਭੈ ਅਮਰ ਪਦੁ ਪਾਇਅਉ ॥੬॥
गुर रामदास कल्युचरै तै अभै अमर पदु पाइअउ ॥६॥

So speaks KALL: हे गुरु राम दास, निर्भय अमरत्व अवस्था प्राप्त हुआ। ||६||

ਜਗੁ ਜਿਤਉ ਸਤਿਗੁਰ ਪ੍ਰਮਾਣਿ ਮਨਿ ਏਕੁ ਧਿਆਯਉ ॥
जगु जितउ सतिगुर प्रमाणि मनि एकु धिआयउ ॥

हे प्रमाणित सच्चे गुरु, त्वया जगत् जिते; एकचित्तं ध्यायसे एकेश्वरम् |

ਧਨਿ ਧਨਿ ਸਤਿਗੁਰ ਅਮਰਦਾਸੁ ਜਿਨਿ ਨਾਮੁ ਦ੍ਰਿੜਾਯਉ ॥
धनि धनि सतिगुर अमरदासु जिनि नामु द्रिड़ायउ ॥

धन्यः, धन्यः गुरु अमर दासः, सच्चः गुरुः, यः नाम, भगवतः नाम, अन्तः गहने रोपितवान्।

ਨਵ ਨਿਧਿ ਨਾਮੁ ਨਿਧਾਨੁ ਰਿਧਿ ਸਿਧਿ ਤਾ ਕੀ ਦਾਸੀ ॥
नव निधि नामु निधानु रिधि सिधि ता की दासी ॥

नाम नवनिधिधनम्; समृद्धिः अलौकिकाः आध्यात्मिकशक्तयः च तस्य दासाः सन्ति।

ਸਹਜ ਸਰੋਵਰੁ ਮਿਲਿਓ ਪੁਰਖੁ ਭੇਟਿਓ ਅਬਿਨਾਸੀ ॥
सहज सरोवरु मिलिओ पुरखु भेटिओ अबिनासी ॥

सः सहजप्रज्ञासागरेन धन्यः अस्ति; सः अविनाशी भगवान् ईश्वरेण सह मिलितवान् अस्ति।

ਆਦਿ ਲੇ ਭਗਤ ਜਿਤੁ ਲਗਿ ਤਰੇ ਸੋ ਗੁਰਿ ਨਾਮੁ ਦ੍ਰਿੜਾਇਅਉ ॥
आदि ले भगत जितु लगि तरे सो गुरि नामु द्रिड़ाइअउ ॥

गुरुणा गभीरं नाम रोपितम् अस्ति; नामसक्ताः भक्ताः प्राचीनकालात् एव पारं वहन्ति ।

ਗੁਰ ਰਾਮਦਾਸ ਕਲੵੁਚਰੈ ਤੈ ਹਰਿ ਪ੍ਰੇਮ ਪਦਾਰਥੁ ਪਾਇਅਉ ॥੭॥
गुर रामदास कल्युचरै तै हरि प्रेम पदारथु पाइअउ ॥७॥

So speaks KALL: हे गुरु राम दास, त्वया भगवतः प्रेम धनं प्राप्तम्। ||७||

ਪ੍ਰੇਮ ਭਗਤਿ ਪਰਵਾਹ ਪ੍ਰੀਤਿ ਪੁਬਲੀ ਨ ਹੁਟਇ ॥
प्रेम भगति परवाह प्रीति पुबली न हुटइ ॥

प्रेमभक्तिप्रवाहः आदिमप्रेमस्य च प्रवाहः न निवर्तते।

ਸਤਿਗੁਰ ਸਬਦੁ ਅਥਾਹੁ ਅਮਿਅ ਧਾਰਾ ਰਸੁ ਗੁਟਇ ॥
सतिगुर सबदु अथाहु अमिअ धारा रसु गुटइ ॥

सच्चो गुरुः अमृतधारायां पिबति, शाबादस्य उदात्ततत्त्वं, ईश्वरस्य अनन्तवचनम्।

ਮਤਿ ਮਾਤਾ ਸੰਤੋਖੁ ਪਿਤਾ ਸਰਿ ਸਹਜ ਸਮਾਯਉ ॥
मति माता संतोखु पिता सरि सहज समायउ ॥

प्रज्ञा तस्य माता, सन्तोषः च तस्य पिता; सः सहज-शान्ति-शान्ति-सागरे लीनः अस्ति।

ਆਜੋਨੀ ਸੰਭਵਿਅਉ ਜਗਤੁ ਗੁਰ ਬਚਨਿ ਤਰਾਯਉ ॥
आजोनी संभविअउ जगतु गुर बचनि तरायउ ॥

गुरुः अजन्मात्मप्रकाशितेश्वरस्य मूर्तरूपः; शिक्षावचनेन गुरुः जगत् पारं वहति।

ਅਬਿਗਤ ਅਗੋਚਰੁ ਅਪਰਪਰੁ ਮਨਿ ਗੁਰਸਬਦੁ ਵਸਾਇਅਉ ॥
अबिगत अगोचरु अपरपरु मनि गुरसबदु वसाइअउ ॥

मनसा अन्तः गुरुणा अदृष्टस्य, अगाहस्य, अनन्तस्य भगवतः वचनं शबादः निहितः अस्ति।

ਗੁਰ ਰਾਮਦਾਸ ਕਲੵੁਚਰੈ ਤੈ ਜਗਤ ਉਧਾਰਣੁ ਪਾਇਅਉ ॥੮॥
गुर रामदास कल्युचरै तै जगत उधारणु पाइअउ ॥८॥

So speaks KALL: हे गुरु राम दास, जगत के त्राणकृपा प्रभु को प्राप्त हुआ। ||८||

ਜਗਤ ਉਧਾਰਣੁ ਨਵ ਨਿਧਾਨੁ ਭਗਤਹ ਭਵ ਤਾਰਣੁ ॥
जगत उधारणु नव निधानु भगतह भव तारणु ॥

जगतः त्राणकृपा नवनिधिः भक्तान् विश्वसमुद्रं पारं वहति।

ਅੰਮ੍ਰਿਤ ਬੂੰਦ ਹਰਿ ਨਾਮੁ ਬਿਸੁ ਕੀ ਬਿਖੈ ਨਿਵਾਰਣੁ ॥
अंम्रित बूंद हरि नामु बिसु की बिखै निवारणु ॥

अम्ब्रोसियल अमृतस्य बिन्दुः भगवतः नाम पापस्य विषस्य प्रतिकारकम् अस्ति।

ਸਹਜ ਤਰੋਵਰ ਫਲਿਓ ਗਿਆਨ ਅੰਮ੍ਰਿਤ ਫਲ ਲਾਗੇ ॥
सहज तरोवर फलिओ गिआन अंम्रित फल लागे ॥

सहज-शान्ति-शान्ति-वृक्षः प्रफुल्लितः भवति, आध्यात्मिक-प्रज्ञायाः अम्ब्रोसियल-फलं च ददाति ।

ਗੁਰਪ੍ਰਸਾਦਿ ਪਾਈਅਹਿ ਧੰਨਿ ਤੇ ਜਨ ਬਡਭਾਗੇ ॥
गुरप्रसादि पाईअहि धंनि ते जन बडभागे ॥

धन्याः ते भाग्यवन्तः जनाः ये तत् प्राप्नुवन्ति, गुरुप्रसादेन।

ਤੇ ਮੁਕਤੇ ਭਏ ਸਤਿਗੁਰ ਸਬਦਿ ਮਨਿ ਗੁਰ ਪਰਚਾ ਪਾਇਅਉ ॥
ते मुकते भए सतिगुर सबदि मनि गुर परचा पाइअउ ॥

ते सच्चे गुरुवचनेन शबादद्वारा मुक्ताः भवन्ति; तेषां मनः गुरुप्रज्ञाभिः पूरितम् अस्ति।

ਗੁਰ ਰਾਮਦਾਸ ਕਲੵੁਚਰੈ ਤੈ ਸਬਦ ਨੀਸਾਨੁ ਬਜਾਇਅਉ ॥੯॥
गुर रामदास कल्युचरै तै सबद नीसानु बजाइअउ ॥९॥

So speaks KALL: हे गुरु राम दास, त्वं शबादस्य ढोलं ताडयसि। ||९||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430