श्री गुरु ग्रन्थ साहिबः

पुटः - 183


ਜਿਸੁ ਸਿਮਰਤ ਡੂਬਤ ਪਾਹਨ ਤਰੇ ॥੩॥
जिसु सिमरत डूबत पाहन तरे ॥३॥

ध्याने तं स्मृत्वा मग्नशिलाः प्लवन्ति भवन्ति। ||३||

ਸੰਤ ਸਭਾ ਕਉ ਸਦਾ ਜੈਕਾਰੁ ॥
संत सभा कउ सदा जैकारु ॥

अहं सन्तसङ्घं नमस्कारं करोमि, ताडयामि च।

ਹਰਿ ਹਰਿ ਨਾਮੁ ਜਨ ਪ੍ਰਾਨ ਅਧਾਰੁ ॥
हरि हरि नामु जन प्रान अधारु ॥

हर, हर नाम भगवतः भृत्यस्य प्राणाश्वासस्य आश्रयः।

ਕਹੁ ਨਾਨਕ ਮੇਰੀ ਸੁਣੀ ਅਰਦਾਸਿ ॥
कहु नानक मेरी सुणी अरदासि ॥

कथयति नानक, भगवता मम प्रार्थना श्रुता;

ਸੰਤ ਪ੍ਰਸਾਦਿ ਮੋ ਕਉ ਨਾਮ ਨਿਵਾਸਿ ॥੪॥੨੧॥੯੦॥
संत प्रसादि मो कउ नाम निवासि ॥४॥२१॥९०॥

सन्तप्रसादेन वसामि नाम भगवतः | ||४||२१||९०||

ਗਉੜੀ ਗੁਆਰੇਰੀ ਮਹਲਾ ੫ ॥
गउड़ी गुआरेरी महला ५ ॥

गौरी ग्वारायरी, पञ्चम मेहलः १.

ਸਤਿਗੁਰ ਦਰਸਨਿ ਅਗਨਿ ਨਿਵਾਰੀ ॥
सतिगुर दरसनि अगनि निवारी ॥

सत्यगुरुदर्शनस्य भगवद्दर्शनेन कामाग्निः शम्यते।

ਸਤਿਗੁਰ ਭੇਟਤ ਹਉਮੈ ਮਾਰੀ ॥
सतिगुर भेटत हउमै मारी ॥

सत्यगुरुं मिलित्वा अहंकारः वशः भवति।

ਸਤਿਗੁਰ ਸੰਗਿ ਨਾਹੀ ਮਨੁ ਡੋਲੈ ॥
सतिगुर संगि नाही मनु डोलै ॥

सत्यगुरुसङ्गमे मनः न भ्रमति।

ਅੰਮ੍ਰਿਤ ਬਾਣੀ ਗੁਰਮੁਖਿ ਬੋਲੈ ॥੧॥
अंम्रित बाणी गुरमुखि बोलै ॥१॥

गुरमुखः गुरबानी इत्यस्य अम्ब्रोसियलवचनं वदति। ||१||

ਸਭੁ ਜਗੁ ਸਾਚਾ ਜਾ ਸਚ ਮਹਿ ਰਾਤੇ ॥
सभु जगु साचा जा सच महि राते ॥

सः सत्यं सर्वं जगत् व्याप्तं पश्यति; सः सत्येन ओतप्रोतः अस्ति।

ਸੀਤਲ ਸਾਤਿ ਗੁਰ ਤੇ ਪ੍ਰਭ ਜਾਤੇ ॥੧॥ ਰਹਾਉ ॥
सीतल साति गुर ते प्रभ जाते ॥१॥ रहाउ ॥

अहं शीतलः शान्तः अभवम्, ईश्वरं ज्ञात्वा, गुरुद्वारा। ||१||विराम||

ਸੰਤ ਪ੍ਰਸਾਦਿ ਜਪੈ ਹਰਿ ਨਾਉ ॥
संत प्रसादि जपै हरि नाउ ॥

सन्तप्रसादात् भगवतः नाम जपेत् ।

ਸੰਤ ਪ੍ਰਸਾਦਿ ਹਰਿ ਕੀਰਤਨੁ ਗਾਉ ॥
संत प्रसादि हरि कीरतनु गाउ ॥

साधुप्रसादात् भगवतः स्तुतिकीर्तनं गायति ।

ਸੰਤ ਪ੍ਰਸਾਦਿ ਸਗਲ ਦੁਖ ਮਿਟੇ ॥
संत प्रसादि सगल दुख मिटे ॥

सन्तप्रसादात् सर्वाणि दुःखानि मेट्यन्ते।

ਸੰਤ ਪ੍ਰਸਾਦਿ ਬੰਧਨ ਤੇ ਛੁਟੇ ॥੨॥
संत प्रसादि बंधन ते छुटे ॥२॥

सन्तप्रसादात् बन्धनात् मुक्तः भवति । ||२||

ਸੰਤ ਕ੍ਰਿਪਾ ਤੇ ਮਿਟੇ ਮੋਹ ਭਰਮ ॥
संत क्रिपा ते मिटे मोह भरम ॥

सन्तदयादया भावासक्तिः संशयः च निवर्तते।

ਸਾਧ ਰੇਣ ਮਜਨ ਸਭਿ ਧਰਮ ॥
साध रेण मजन सभि धरम ॥

पवित्रस्य पादरजसा स्नानं कृत्वा - एषा सत्या धर्मी श्रद्धा।

ਸਾਧ ਕ੍ਰਿਪਾਲ ਦਇਆਲ ਗੋਵਿੰਦੁ ॥
साध क्रिपाल दइआल गोविंदु ॥

पवित्रस्य दयालुतया विश्वेश्वरः दयालुः भवति ।

ਸਾਧਾ ਮਹਿ ਇਹ ਹਮਰੀ ਜਿੰਦੁ ॥੩॥
साधा महि इह हमरी जिंदु ॥३॥

मम आत्मानः जीवनं पवित्रेण सह अस्ति। ||३||

ਕਿਰਪਾ ਨਿਧਿ ਕਿਰਪਾਲ ਧਿਆਵਉ ॥
किरपा निधि किरपाल धिआवउ ॥

ध्यात्वा दयनीयं भगवन्तं दयानां निधिं ।

ਸਾਧਸੰਗਿ ਤਾ ਬੈਠਣੁ ਪਾਵਉ ॥
साधसंगि ता बैठणु पावउ ॥

साधसंगते मया आसनं प्राप्तम्।

ਮੋਹਿ ਨਿਰਗੁਣ ਕਉ ਪ੍ਰਭਿ ਕੀਨੀ ਦਇਆ ॥
मोहि निरगुण कउ प्रभि कीनी दइआ ॥

अहं व्यर्थः अस्मि, परन्तु ईश्वरः मयि दयालुः अभवत्।

ਸਾਧਸੰਗਿ ਨਾਨਕ ਨਾਮੁ ਲਇਆ ॥੪॥੨੨॥੯੧॥
साधसंगि नानक नामु लइआ ॥४॥२२॥९१॥

साधसंगते नानकः नाम भगवतः नाम गृहीतवान् अस्ति। ||४||२२||९१||

ਗਉੜੀ ਗੁਆਰੇਰੀ ਮਹਲਾ ੫ ॥
गउड़ी गुआरेरी महला ५ ॥

गौरी ग्वारायरी, पञ्चम मेहलः १.

ਸਾਧਸੰਗਿ ਜਪਿਓ ਭਗਵੰਤੁ ॥
साधसंगि जपिओ भगवंतु ॥

पवित्रसङ्गे साधसंगते अहं भगवन्तं ध्यायामि।

ਕੇਵਲ ਨਾਮੁ ਦੀਓ ਗੁਰਿ ਮੰਤੁ ॥
केवल नामु दीओ गुरि मंतु ॥

गुरुणा नाम मन्त्रं भगवतः नाम दत्तः।

ਤਜਿ ਅਭਿਮਾਨ ਭਏ ਨਿਰਵੈਰ ॥
तजि अभिमान भए निरवैर ॥

अहङ्कारं पातयन् अहं द्वेषरहितः अभवम्।

ਆਠ ਪਹਰ ਪੂਜਹੁ ਗੁਰ ਪੈਰ ॥੧॥
आठ पहर पूजहु गुर पैर ॥१॥

चतुर्विंशति घण्टा दिने गुरुपादं पूजयामि। ||१||

ਅਬ ਮਤਿ ਬਿਨਸੀ ਦੁਸਟ ਬਿਗਾਨੀ ॥
अब मति बिनसी दुसट बिगानी ॥

अधुना मम दुष्टभावः परागतिः निवृत्तः,

ਜਬ ਤੇ ਸੁਣਿਆ ਹਰਿ ਜਸੁ ਕਾਨੀ ॥੧॥ ਰਹਾਉ ॥
जब ते सुणिआ हरि जसु कानी ॥१॥ रहाउ ॥

यतः मया भगवतः स्तुतिः कर्णैः श्रुतः। ||१||विराम||

ਸਹਜ ਸੂਖ ਆਨੰਦ ਨਿਧਾਨ ॥
सहज सूख आनंद निधान ॥

त्राता प्रभुः सहजशान्तिः, शान्तिः, आनन्दः च निधिः अस्ति।

ਰਾਖਨਹਾਰ ਰਖਿ ਲੇਇ ਨਿਦਾਨ ॥
राखनहार रखि लेइ निदान ॥

सः मां अन्ते तारयिष्यति।

ਦੂਖ ਦਰਦ ਬਿਨਸੇ ਭੈ ਭਰਮ ॥
दूख दरद बिनसे भै भरम ॥

मम दुःखानि दुःखानि भयानि संशयानि च मेटितानि।

ਆਵਣ ਜਾਣ ਰਖੇ ਕਰਿ ਕਰਮ ॥੨॥
आवण जाण रखे करि करम ॥२॥

पुनर्जन्मनि आगमनगमनात् करुणतया मां तारितवान् । ||२||

ਪੇਖੈ ਬੋਲੈ ਸੁਣੈ ਸਭੁ ਆਪਿ ॥
पेखै बोलै सुणै सभु आपि ॥

स्वयं सर्वान् पश्यति, वदति, शृणोति च।

ਸਦਾ ਸੰਗਿ ਤਾ ਕਉ ਮਨ ਜਾਪਿ ॥
सदा संगि ता कउ मन जापि ॥

त्वया सह नित्यं ध्यात्वा मनसि ।

ਸੰਤ ਪ੍ਰਸਾਦਿ ਭਇਓ ਪਰਗਾਸੁ ॥
संत प्रसादि भइओ परगासु ॥

सन्तप्रसादेन ज्योतिः प्रभातम् |

ਪੂਰਿ ਰਹੇ ਏਕੈ ਗੁਣਤਾਸੁ ॥੩॥
पूरि रहे एकै गुणतासु ॥३॥

एकेश्वरोत्तमनिधिः सम्यक् सर्वत्र व्याप्तः । ||३||

ਕਹਤ ਪਵਿਤ੍ਰ ਸੁਣਤ ਪੁਨੀਤ ॥
कहत पवित्र सुणत पुनीत ॥

शुद्धा ये वदन्ति, पवित्राः च ये शृण्वन्ति गायन्ति च।

ਗੁਣ ਗੋਵਿੰਦ ਗਾਵਹਿ ਨਿਤ ਨੀਤ ॥
गुण गोविंद गावहि नित नीत ॥

सदा नित्यं विश्वेश्वरस्य महिमा स्तुतिः।

ਕਹੁ ਨਾਨਕ ਜਾ ਕਉ ਹੋਹੁ ਕ੍ਰਿਪਾਲ ॥
कहु नानक जा कउ होहु क्रिपाल ॥

कथयति नानकः यदा भगवता दयां प्रयच्छति।

ਤਿਸੁ ਜਨ ਕੀ ਸਭ ਪੂਰਨ ਘਾਲ ॥੪॥੨੩॥੯੨॥
तिसु जन की सभ पूरन घाल ॥४॥२३॥९२॥

सर्वेषां प्रयत्नाः सिद्धाः भवन्ति। ||४||२३||९२||

ਗਉੜੀ ਗੁਆਰੇਰੀ ਮਹਲਾ ੫ ॥
गउड़ी गुआरेरी महला ५ ॥

गौरी ग्वारायरी, पञ्चम मेहलः १.

ਬੰਧਨ ਤੋੜਿ ਬੋਲਾਵੈ ਰਾਮੁ ॥
बंधन तोड़ि बोलावै रामु ॥

सः अस्माकं बन्धनं भङ्गयति, भगवतः नाम जपं कर्तुं प्रेरयति च।

ਮਨ ਮਹਿ ਲਾਗੈ ਸਾਚੁ ਧਿਆਨੁ ॥
मन महि लागै साचु धिआनु ॥

सत्येश्वरध्यानकेन्द्रितचित्तेन ।

ਮਿਟਹਿ ਕਲੇਸ ਸੁਖੀ ਹੋਇ ਰਹੀਐ ॥
मिटहि कलेस सुखी होइ रहीऐ ॥

क्लेशः निर्मूल्यते, शान्तिं वसितुं आगच्छति।

ਐਸਾ ਦਾਤਾ ਸਤਿਗੁਰੁ ਕਹੀਐ ॥੧॥
ऐसा दाता सतिगुरु कहीऐ ॥१॥

तादृशः सच्चः गुरुः महान् दाता। ||१||

ਸੋ ਸੁਖਦਾਤਾ ਜਿ ਨਾਮੁ ਜਪਾਵੈ ॥
सो सुखदाता जि नामु जपावै ॥

स एव शान्तिदाता यः अस्मान् नाम भगवतः नाम जपं कर्तुं प्रेरयति।

ਕਰਿ ਕਿਰਪਾ ਤਿਸੁ ਸੰਗਿ ਮਿਲਾਵੈ ॥੧॥ ਰਹਾਉ ॥
करि किरपा तिसु संगि मिलावै ॥१॥ रहाउ ॥

सः अस्मान् स्वप्रसादात् स्वेन सह विलयं कर्तुं नयति। ||१||विराम||

ਜਿਸੁ ਹੋਇ ਦਇਆਲੁ ਤਿਸੁ ਆਪਿ ਮਿਲਾਵੈ ॥
जिसु होइ दइआलु तिसु आपि मिलावै ॥

येषु दयां कृतं तान् स्वयम् संयोजयति।

ਸਰਬ ਨਿਧਾਨ ਗੁਰੂ ਤੇ ਪਾਵੈ ॥
सरब निधान गुरू ते पावै ॥

सर्वे निधयः गुरुतः प्राप्यन्ते।

ਆਪੁ ਤਿਆਗਿ ਮਿਟੈ ਆਵਣ ਜਾਣਾ ॥
आपु तिआगि मिटै आवण जाणा ॥

स्वार्थं अभिमानं च परित्यज्य आगमनं गमनं च समाप्तं भवति।

ਸਾਧ ਕੈ ਸੰਗਿ ਪਾਰਬ੍ਰਹਮੁ ਪਛਾਣਾ ॥੨॥
साध कै संगि पारब्रहमु पछाणा ॥२॥

साधसंगते पवित्रस्य सङ्घः परमेश्वरः परमेश्वरः ज्ञायते। ||२||

ਜਨ ਊਪਰਿ ਪ੍ਰਭ ਭਏ ਦਇਆਲ ॥
जन ऊपरि प्रभ भए दइआल ॥

ईश्वरः स्वस्य विनयशीलस्य सेवकस्य प्रति दयालुः अभवत्।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430