ध्याने तं स्मृत्वा मग्नशिलाः प्लवन्ति भवन्ति। ||३||
अहं सन्तसङ्घं नमस्कारं करोमि, ताडयामि च।
हर, हर नाम भगवतः भृत्यस्य प्राणाश्वासस्य आश्रयः।
कथयति नानक, भगवता मम प्रार्थना श्रुता;
सन्तप्रसादेन वसामि नाम भगवतः | ||४||२१||९०||
गौरी ग्वारायरी, पञ्चम मेहलः १.
सत्यगुरुदर्शनस्य भगवद्दर्शनेन कामाग्निः शम्यते।
सत्यगुरुं मिलित्वा अहंकारः वशः भवति।
सत्यगुरुसङ्गमे मनः न भ्रमति।
गुरमुखः गुरबानी इत्यस्य अम्ब्रोसियलवचनं वदति। ||१||
सः सत्यं सर्वं जगत् व्याप्तं पश्यति; सः सत्येन ओतप्रोतः अस्ति।
अहं शीतलः शान्तः अभवम्, ईश्वरं ज्ञात्वा, गुरुद्वारा। ||१||विराम||
सन्तप्रसादात् भगवतः नाम जपेत् ।
साधुप्रसादात् भगवतः स्तुतिकीर्तनं गायति ।
सन्तप्रसादात् सर्वाणि दुःखानि मेट्यन्ते।
सन्तप्रसादात् बन्धनात् मुक्तः भवति । ||२||
सन्तदयादया भावासक्तिः संशयः च निवर्तते।
पवित्रस्य पादरजसा स्नानं कृत्वा - एषा सत्या धर्मी श्रद्धा।
पवित्रस्य दयालुतया विश्वेश्वरः दयालुः भवति ।
मम आत्मानः जीवनं पवित्रेण सह अस्ति। ||३||
ध्यात्वा दयनीयं भगवन्तं दयानां निधिं ।
साधसंगते मया आसनं प्राप्तम्।
अहं व्यर्थः अस्मि, परन्तु ईश्वरः मयि दयालुः अभवत्।
साधसंगते नानकः नाम भगवतः नाम गृहीतवान् अस्ति। ||४||२२||९१||
गौरी ग्वारायरी, पञ्चम मेहलः १.
पवित्रसङ्गे साधसंगते अहं भगवन्तं ध्यायामि।
गुरुणा नाम मन्त्रं भगवतः नाम दत्तः।
अहङ्कारं पातयन् अहं द्वेषरहितः अभवम्।
चतुर्विंशति घण्टा दिने गुरुपादं पूजयामि। ||१||
अधुना मम दुष्टभावः परागतिः निवृत्तः,
यतः मया भगवतः स्तुतिः कर्णैः श्रुतः। ||१||विराम||
त्राता प्रभुः सहजशान्तिः, शान्तिः, आनन्दः च निधिः अस्ति।
सः मां अन्ते तारयिष्यति।
मम दुःखानि दुःखानि भयानि संशयानि च मेटितानि।
पुनर्जन्मनि आगमनगमनात् करुणतया मां तारितवान् । ||२||
स्वयं सर्वान् पश्यति, वदति, शृणोति च।
त्वया सह नित्यं ध्यात्वा मनसि ।
सन्तप्रसादेन ज्योतिः प्रभातम् |
एकेश्वरोत्तमनिधिः सम्यक् सर्वत्र व्याप्तः । ||३||
शुद्धा ये वदन्ति, पवित्राः च ये शृण्वन्ति गायन्ति च।
सदा नित्यं विश्वेश्वरस्य महिमा स्तुतिः।
कथयति नानकः यदा भगवता दयां प्रयच्छति।
सर्वेषां प्रयत्नाः सिद्धाः भवन्ति। ||४||२३||९२||
गौरी ग्वारायरी, पञ्चम मेहलः १.
सः अस्माकं बन्धनं भङ्गयति, भगवतः नाम जपं कर्तुं प्रेरयति च।
सत्येश्वरध्यानकेन्द्रितचित्तेन ।
क्लेशः निर्मूल्यते, शान्तिं वसितुं आगच्छति।
तादृशः सच्चः गुरुः महान् दाता। ||१||
स एव शान्तिदाता यः अस्मान् नाम भगवतः नाम जपं कर्तुं प्रेरयति।
सः अस्मान् स्वप्रसादात् स्वेन सह विलयं कर्तुं नयति। ||१||विराम||
येषु दयां कृतं तान् स्वयम् संयोजयति।
सर्वे निधयः गुरुतः प्राप्यन्ते।
स्वार्थं अभिमानं च परित्यज्य आगमनं गमनं च समाप्तं भवति।
साधसंगते पवित्रस्य सङ्घः परमेश्वरः परमेश्वरः ज्ञायते। ||२||
ईश्वरः स्वस्य विनयशीलस्य सेवकस्य प्रति दयालुः अभवत्।