हस्तपादैः सन्तानाम् कृते कार्यं कुरुत।
हे नानक, एषः जीवनपद्धतिः ईश्वरस्य प्रसादेन लभ्यते। ||१०||
सलोक् : १.
एकमेव च भगवन्तं वर्णयतु। कथं दुर्लभाः सन्ति ये अस्य तत्त्वस्य रसं जानन्ति।
विश्वेश्वरस्य महिमाः ज्ञातुं न शक्यन्ते। हे नानक, सः सर्वथा आश्चर्यजनकः अद्भुतः च अस्ति! ||११||
पौरी : १.
चन्द्रचक्रस्य एकादशदिनम् : पश्य भगवन् भगवन् समीपे समीपे।
वशं कुरु कामान्, भगवतः नाम शृणुत।
मनः सन्तुष्टं भवतु, सर्वभूतेषु दयालुः भवतु।
एवं भवतः उपवासः सफलः भविष्यति।
एकस्मिन् स्थाने परिभ्रमणं मनः संयमितं कुरु।
ते मनः शरीरं च शुद्धं भविष्यति भगवतः नाम जपन्।
परमेश्वरः सर्वेषु व्याप्तः अस्ति।
भगवतः स्तुतिकीर्तनं गाय नानक; एतदेव धर्मस्य नित्यश्रद्धा। ||११||
सलोक् : १.
दुर्भावना निराकृता भवति, दयालुपवित्रसन्तैः सह मिलित्वा सेवां कृत्वा।
नानकः ईश्वरेण सह विलीनः अस्ति; तस्य सर्वाणि उलझनानि समाप्ताः। ||१२||
पौरी : १.
चन्द्रचक्रस्य द्वादशदिनम् : दाने, नामजपने, शुद्धिकरणे च समर्पयतु।
भक्तिपूर्वकं भगवन्तं भजस्व, अभिमानं च मुक्तं कुरु।
भगवन्नामस्य अम्ब्रोसियलामृते, साधसंगते, पवित्रस्य सङ्गतिं पिबन्तु।
ईश्वरस्तुतिकीर्तनं प्रेम्णा गायित्वा मनः तृप्तं भवति।
तस्य बनिस्य मधुरवचनानि सर्वान् शान्तयन्ति।
आत्मा पञ्चधातुसूक्ष्मतत्त्वं नाम भगवतः नाम अमृतं पोषयति।
एषा श्रद्धा सिद्धगुरुतः प्राप्यते।
पुनर्जन्मगर्भं न प्रविशिष्यसि भगवन्निवसन् नानक । ||१२||
सलोक् : १.
गुणत्रये निमग्नः प्रयत्नः न सिध्यति ।
यदा पापिनां त्राणकृपा मनसि वसति नानक तदा भगवतः नाम नामेन तारिता भवति। ||१३||
पौरी : १.
चन्द्रचक्रस्य त्रयोदशदिनम् : त्रिगुणज्वरे जगत् अस्ति।
आगच्छति गच्छति, नरके पुनर्जन्म भवति।
हरं हरं ध्यानं प्रजानां मनसि न प्रविशति।
शान्तिसागरस्य ईश्वरस्य स्तुतिं क्षणमपि न गायन्ति।
इदं शरीरं सुखदुःखस्य मूर्तरूपम् ।
मयस्य दीर्घकालीनस्य असाध्यस्य च रोगेन पीडितः अस्ति ।
दिवा जनाः भ्रष्टाचारं कुर्वन्ति, आत्मनः श्रमं कुर्वन्ति ।
ततः च नेत्रेषु निद्रां कृत्वा स्वप्नेषु गुञ्जन्ति।
भगवन्तं विस्मृत्य एषा तेषां स्थितिः।
नानकः ईश्वरस्य अभयारण्यम् अन्वेषयति, दयालुः दयालुः च आदिजीवः। ||१३||
सलोक् : १.
चतुर्दिक्षु च चतुर्दशलोकेषु च व्याप्तः प्रभुः ।
हे नानक न तस्य किमपि अभावः दृश्यते; तस्य कृतयः सम्यक् पूर्णाः सन्ति। ||१४||
पौरी : १.
चन्द्रचक्रस्य चतुर्दशदिनम् : स्वयं ईश्वरः चतुर्दिक्षुः अस्ति।
सर्वेषु लोकेषु तस्य प्रभामहिमा सिद्धा अस्ति।
एकः देवः दशदिशः प्रसृतः अस्ति।
सर्वेषु पृथिव्यां आकाशेषु च ईश्वरं पश्यतु।
जले भूमौ वनपर्वतेषु पातालस्य अधः प्रदेशेषु च ।
दयालुः पारमार्थिकः प्रभुः तिष्ठति।
भगवान् ईश्वरः सर्वेषु मनसि द्रव्येषु च सूक्ष्मः प्रकटः च अस्ति।
हे नानक गुरमुख ईश्वरं साक्षात्करोति। ||१४||
सलोक् : १.
आत्मा जियते, गुरुशिक्षायाः माध्यमेन, ईश्वरस्य महिमा गायन्।
सन्तप्रसादेन भयं निवर्तते नानक चिन्ता समाप्ता भवति। ||१५||
पौरी : १.
अमावासस्य दिवसः- मम आत्मा शान्तिः अस्ति; दिव्यगुरुः मां सन्तोषेण आशीर्वादं दत्तवान्।