श्री गुरु ग्रन्थ साहिबः

पुटः - 299


ਹਸਤ ਚਰਨ ਸੰਤ ਟਹਲ ਕਮਾਈਐ ॥
हसत चरन संत टहल कमाईऐ ॥

हस्तपादैः सन्तानाम् कृते कार्यं कुरुत।

ਨਾਨਕ ਇਹੁ ਸੰਜਮੁ ਪ੍ਰਭ ਕਿਰਪਾ ਪਾਈਐ ॥੧੦॥
नानक इहु संजमु प्रभ किरपा पाईऐ ॥१०॥

हे नानक, एषः जीवनपद्धतिः ईश्वरस्य प्रसादेन लभ्यते। ||१०||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਏਕੋ ਏਕੁ ਬਖਾਨੀਐ ਬਿਰਲਾ ਜਾਣੈ ਸ੍ਵਾਦੁ ॥
एको एकु बखानीऐ बिरला जाणै स्वादु ॥

एकमेव च भगवन्तं वर्णयतु। कथं दुर्लभाः सन्ति ये अस्य तत्त्वस्य रसं जानन्ति।

ਗੁਣ ਗੋਬਿੰਦ ਨ ਜਾਣੀਐ ਨਾਨਕ ਸਭੁ ਬਿਸਮਾਦੁ ॥੧੧॥
गुण गोबिंद न जाणीऐ नानक सभु बिसमादु ॥११॥

विश्वेश्वरस्य महिमाः ज्ञातुं न शक्यन्ते। हे नानक, सः सर्वथा आश्चर्यजनकः अद्भुतः च अस्ति! ||११||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਏਕਾਦਸੀ ਨਿਕਟਿ ਪੇਖਹੁ ਹਰਿ ਰਾਮੁ ॥
एकादसी निकटि पेखहु हरि रामु ॥

चन्द्रचक्रस्य एकादशदिनम् : पश्य भगवन् भगवन् समीपे समीपे।

ਇੰਦ੍ਰੀ ਬਸਿ ਕਰਿ ਸੁਣਹੁ ਹਰਿ ਨਾਮੁ ॥
इंद्री बसि करि सुणहु हरि नामु ॥

वशं कुरु कामान्, भगवतः नाम शृणुत।

ਮਨਿ ਸੰਤੋਖੁ ਸਰਬ ਜੀਅ ਦਇਆ ॥
मनि संतोखु सरब जीअ दइआ ॥

मनः सन्तुष्टं भवतु, सर्वभूतेषु दयालुः भवतु।

ਇਨ ਬਿਧਿ ਬਰਤੁ ਸੰਪੂਰਨ ਭਇਆ ॥
इन बिधि बरतु संपूरन भइआ ॥

एवं भवतः उपवासः सफलः भविष्यति।

ਧਾਵਤ ਮਨੁ ਰਾਖੈ ਇਕ ਠਾਇ ॥
धावत मनु राखै इक ठाइ ॥

एकस्मिन् स्थाने परिभ्रमणं मनः संयमितं कुरु।

ਮਨੁ ਤਨੁ ਸੁਧੁ ਜਪਤ ਹਰਿ ਨਾਇ ॥
मनु तनु सुधु जपत हरि नाइ ॥

ते मनः शरीरं च शुद्धं भविष्यति भगवतः नाम जपन्।

ਸਭ ਮਹਿ ਪੂਰਿ ਰਹੇ ਪਾਰਬ੍ਰਹਮ ॥
सभ महि पूरि रहे पारब्रहम ॥

परमेश्वरः सर्वेषु व्याप्तः अस्ति।

ਨਾਨਕ ਹਰਿ ਕੀਰਤਨੁ ਕਰਿ ਅਟਲ ਏਹੁ ਧਰਮ ॥੧੧॥
नानक हरि कीरतनु करि अटल एहु धरम ॥११॥

भगवतः स्तुतिकीर्तनं गाय नानक; एतदेव धर्मस्य नित्यश्रद्धा। ||११||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਦੁਰਮਤਿ ਹਰੀ ਸੇਵਾ ਕਰੀ ਭੇਟੇ ਸਾਧ ਕ੍ਰਿਪਾਲ ॥
दुरमति हरी सेवा करी भेटे साध क्रिपाल ॥

दुर्भावना निराकृता भवति, दयालुपवित्रसन्तैः सह मिलित्वा सेवां कृत्वा।

ਨਾਨਕ ਪ੍ਰਭ ਸਿਉ ਮਿਲਿ ਰਹੇ ਬਿਨਸੇ ਸਗਲ ਜੰਜਾਲ ॥੧੨॥
नानक प्रभ सिउ मिलि रहे बिनसे सगल जंजाल ॥१२॥

नानकः ईश्वरेण सह विलीनः अस्ति; तस्य सर्वाणि उलझनानि समाप्ताः। ||१२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਦੁਆਦਸੀ ਦਾਨੁ ਨਾਮੁ ਇਸਨਾਨੁ ॥
दुआदसी दानु नामु इसनानु ॥

चन्द्रचक्रस्य द्वादशदिनम् : दाने, नामजपने, शुद्धिकरणे च समर्पयतु।

ਹਰਿ ਕੀ ਭਗਤਿ ਕਰਹੁ ਤਜਿ ਮਾਨੁ ॥
हरि की भगति करहु तजि मानु ॥

भक्तिपूर्वकं भगवन्तं भजस्व, अभिमानं च मुक्तं कुरु।

ਹਰਿ ਅੰਮ੍ਰਿਤ ਪਾਨ ਕਰਹੁ ਸਾਧਸੰਗਿ ॥
हरि अंम्रित पान करहु साधसंगि ॥

भगवन्नामस्य अम्ब्रोसियलामृते, साधसंगते, पवित्रस्य सङ्गतिं पिबन्तु।

ਮਨ ਤ੍ਰਿਪਤਾਸੈ ਕੀਰਤਨ ਪ੍ਰਭ ਰੰਗਿ ॥
मन त्रिपतासै कीरतन प्रभ रंगि ॥

ईश्वरस्तुतिकीर्तनं प्रेम्णा गायित्वा मनः तृप्तं भवति।

ਕੋਮਲ ਬਾਣੀ ਸਭ ਕਉ ਸੰਤੋਖੈ ॥
कोमल बाणी सभ कउ संतोखै ॥

तस्य बनिस्य मधुरवचनानि सर्वान् शान्तयन्ति।

ਪੰਚ ਭੂ ਆਤਮਾ ਹਰਿ ਨਾਮ ਰਸਿ ਪੋਖੈ ॥
पंच भू आतमा हरि नाम रसि पोखै ॥

आत्मा पञ्चधातुसूक्ष्मतत्त्वं नाम भगवतः नाम अमृतं पोषयति।

ਗੁਰ ਪੂਰੇ ਤੇ ਏਹ ਨਿਹਚਉ ਪਾਈਐ ॥
गुर पूरे ते एह निहचउ पाईऐ ॥

एषा श्रद्धा सिद्धगुरुतः प्राप्यते।

ਨਾਨਕ ਰਾਮ ਰਮਤ ਫਿਰਿ ਜੋਨਿ ਨ ਆਈਐ ॥੧੨॥
नानक राम रमत फिरि जोनि न आईऐ ॥१२॥

पुनर्जन्मगर्भं न प्रविशिष्यसि भगवन्निवसन् नानक । ||१२||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਤੀਨਿ ਗੁਣਾ ਮਹਿ ਬਿਆਪਿਆ ਪੂਰਨ ਹੋਤ ਨ ਕਾਮ ॥
तीनि गुणा महि बिआपिआ पूरन होत न काम ॥

गुणत्रये निमग्नः प्रयत्नः न सिध्यति ।

ਪਤਿਤ ਉਧਾਰਣੁ ਮਨਿ ਬਸੈ ਨਾਨਕ ਛੂਟੈ ਨਾਮ ॥੧੩॥
पतित उधारणु मनि बसै नानक छूटै नाम ॥१३॥

यदा पापिनां त्राणकृपा मनसि वसति नानक तदा भगवतः नाम नामेन तारिता भवति। ||१३||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਤ੍ਰਉਦਸੀ ਤੀਨਿ ਤਾਪ ਸੰਸਾਰ ॥
त्रउदसी तीनि ताप संसार ॥

चन्द्रचक्रस्य त्रयोदशदिनम् : त्रिगुणज्वरे जगत् अस्ति।

ਆਵਤ ਜਾਤ ਨਰਕ ਅਵਤਾਰ ॥
आवत जात नरक अवतार ॥

आगच्छति गच्छति, नरके पुनर्जन्म भवति।

ਹਰਿ ਹਰਿ ਭਜਨੁ ਨ ਮਨ ਮਹਿ ਆਇਓ ॥
हरि हरि भजनु न मन महि आइओ ॥

हरं हरं ध्यानं प्रजानां मनसि न प्रविशति।

ਸੁਖ ਸਾਗਰ ਪ੍ਰਭੁ ਨਿਮਖ ਨ ਗਾਇਓ ॥
सुख सागर प्रभु निमख न गाइओ ॥

शान्तिसागरस्य ईश्वरस्य स्तुतिं क्षणमपि न गायन्ति।

ਹਰਖ ਸੋਗ ਕਾ ਦੇਹ ਕਰਿ ਬਾਧਿਓ ॥
हरख सोग का देह करि बाधिओ ॥

इदं शरीरं सुखदुःखस्य मूर्तरूपम् ।

ਦੀਰਘ ਰੋਗੁ ਮਾਇਆ ਆਸਾਧਿਓ ॥
दीरघ रोगु माइआ आसाधिओ ॥

मयस्य दीर्घकालीनस्य असाध्यस्य च रोगेन पीडितः अस्ति ।

ਦਿਨਹਿ ਬਿਕਾਰ ਕਰਤ ਸ੍ਰਮੁ ਪਾਇਓ ॥
दिनहि बिकार करत स्रमु पाइओ ॥

दिवा जनाः भ्रष्टाचारं कुर्वन्ति, आत्मनः श्रमं कुर्वन्ति ।

ਨੈਨੀ ਨੀਦ ਸੁਪਨ ਬਰੜਾਇਓ ॥
नैनी नीद सुपन बरड़ाइओ ॥

ततः च नेत्रेषु निद्रां कृत्वा स्वप्नेषु गुञ्जन्ति।

ਹਰਿ ਬਿਸਰਤ ਹੋਵਤ ਏਹ ਹਾਲ ॥
हरि बिसरत होवत एह हाल ॥

भगवन्तं विस्मृत्य एषा तेषां स्थितिः।

ਸਰਨਿ ਨਾਨਕ ਪ੍ਰਭ ਪੁਰਖ ਦਇਆਲ ॥੧੩॥
सरनि नानक प्रभ पुरख दइआल ॥१३॥

नानकः ईश्वरस्य अभयारण्यम् अन्वेषयति, दयालुः दयालुः च आदिजीवः। ||१३||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਚਾਰਿ ਕੁੰਟ ਚਉਦਹ ਭਵਨ ਸਗਲ ਬਿਆਪਤ ਰਾਮ ॥
चारि कुंट चउदह भवन सगल बिआपत राम ॥

चतुर्दिक्षु च चतुर्दशलोकेषु च व्याप्तः प्रभुः ।

ਨਾਨਕ ਊਨ ਨ ਦੇਖੀਐ ਪੂਰਨ ਤਾ ਕੇ ਕਾਮ ॥੧੪॥
नानक ऊन न देखीऐ पूरन ता के काम ॥१४॥

हे नानक न तस्य किमपि अभावः दृश्यते; तस्य कृतयः सम्यक् पूर्णाः सन्ति। ||१४||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਚਉਦਹਿ ਚਾਰਿ ਕੁੰਟ ਪ੍ਰਭ ਆਪ ॥
चउदहि चारि कुंट प्रभ आप ॥

चन्द्रचक्रस्य चतुर्दशदिनम् : स्वयं ईश्वरः चतुर्दिक्षुः अस्ति।

ਸਗਲ ਭਵਨ ਪੂਰਨ ਪਰਤਾਪ ॥
सगल भवन पूरन परताप ॥

सर्वेषु लोकेषु तस्य प्रभामहिमा सिद्धा अस्ति।

ਦਸੇ ਦਿਸਾ ਰਵਿਆ ਪ੍ਰਭੁ ਏਕੁ ॥
दसे दिसा रविआ प्रभु एकु ॥

एकः देवः दशदिशः प्रसृतः अस्ति।

ਧਰਨਿ ਅਕਾਸ ਸਭ ਮਹਿ ਪ੍ਰਭ ਪੇਖੁ ॥
धरनि अकास सभ महि प्रभ पेखु ॥

सर्वेषु पृथिव्यां आकाशेषु च ईश्वरं पश्यतु।

ਜਲ ਥਲ ਬਨ ਪਰਬਤ ਪਾਤਾਲ ॥
जल थल बन परबत पाताल ॥

जले भूमौ वनपर्वतेषु पातालस्य अधः प्रदेशेषु च ।

ਪਰਮੇਸ੍ਵਰ ਤਹ ਬਸਹਿ ਦਇਆਲ ॥
परमेस्वर तह बसहि दइआल ॥

दयालुः पारमार्थिकः प्रभुः तिष्ठति।

ਸੂਖਮ ਅਸਥੂਲ ਸਗਲ ਭਗਵਾਨ ॥
सूखम असथूल सगल भगवान ॥

भगवान् ईश्वरः सर्वेषु मनसि द्रव्येषु च सूक्ष्मः प्रकटः च अस्ति।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਬ੍ਰਹਮੁ ਪਛਾਨ ॥੧੪॥
नानक गुरमुखि ब्रहमु पछान ॥१४॥

हे नानक गुरमुख ईश्वरं साक्षात्करोति। ||१४||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਆਤਮੁ ਜੀਤਾ ਗੁਰਮਤੀ ਗੁਣ ਗਾਏ ਗੋਬਿੰਦ ॥
आतमु जीता गुरमती गुण गाए गोबिंद ॥

आत्मा जियते, गुरुशिक्षायाः माध्यमेन, ईश्वरस्य महिमा गायन्।

ਸੰਤ ਪ੍ਰਸਾਦੀ ਭੈ ਮਿਟੇ ਨਾਨਕ ਬਿਨਸੀ ਚਿੰਦ ॥੧੫॥
संत प्रसादी भै मिटे नानक बिनसी चिंद ॥१५॥

सन्तप्रसादेन भयं निवर्तते नानक चिन्ता समाप्ता भवति। ||१५||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਅਮਾਵਸ ਆਤਮ ਸੁਖੀ ਭਏ ਸੰਤੋਖੁ ਦੀਆ ਗੁਰਦੇਵ ॥
अमावस आतम सुखी भए संतोखु दीआ गुरदेव ॥

अमावासस्य दिवसः- मम आत्मा शान्तिः अस्ति; दिव्यगुरुः मां सन्तोषेण आशीर्वादं दत्तवान्।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430