गूजरी, पञ्चम मेहलः १.
कृपां कुरु मे, भगवद्दर्शनं च मे प्रयच्छ। अहं तव स्तुतिं रात्रौ दिवा गायामि।
केशैः तव दासस्य पादौ प्रक्षालयामि; एतत् मम जीवनस्य उद्देश्यम् अस्ति। ||१||
भगवन् गुरो त्वया विना अन्यः सर्वथा नास्ति ।
भगवन् मम मनसि त्वां चेतनः तिष्ठामि; जिह्वाया त्वां भजामि चक्षुषा त्वां पश्यामि । ||१||विराम||
करुणाय भगवन् सर्वस्वामिन् संपीडिताञ्जलिः प्रार्थयामि त्वाम् ।
नानकः तव दासः तव नाम जपति, चक्षुषः निमिषे मोच्यते । ||२||११||२०||
गूजरी, पञ्चम मेहलः १.
ब्रह्मक्षेत्रं शिवक्षेत्रं इन्द्रक्षेत्रं च अभिभूतं माया धावन्ती अत्र आगता।
परन्तु सा पवित्रसङ्घं साधसंगतं स्पृशितुं न शक्नोति; सा तेषां पादौ प्रक्षाल्य मालिशं करोति। ||१||
अधुना, अहं आगत्य भगवतः अभयारण्ये प्रविष्टः अस्मि।
एतेन घोरेन अग्निना एतावन्तः दग्धाः; सत्यगुरुः मां तस्य विषये सावधानं कृतवान्। ||१||विराम||
सिद्धानां, साधकानां, देवदूतानां मर्त्यानां च कण्ठेषु लसति ।
सेवकस्य नानकस्य समर्थनं सृष्टिकर्तुः ईश्वरस्य अस्ति, यस्य तस्याः सदृशाः कोटिशो दासाः सन्ति । ||२||१२||२१||
गूजरी, पञ्चम मेहलः १.
तस्य दुर्ख्यातिः मेटिता भवति, सः सर्वत्र प्रशंसितः भवति, सः भगवतः प्राङ्गणे आसनं प्राप्नोति।
मृत्योः भयं क्षणेन निवृत्तं भवति, सः शान्तिः आनन्देन च भगवद्गृहं गच्छति। ||१||
तस्य कार्याणि वृथा न गच्छन्ति।
चतुर्विंशतिघण्टाः, ध्याने स्वदेवं स्मर्यताम्; मनसि शरीरे च तं ध्याय सततम्। ||१||विराम||
अहं तव अभयारण्यम् अन्वेषयामि, दीनदुःखनाशक; यत्किमपि त्वं मां ददासि, तदेव अहं प्राप्नोमि।
नानकः तव चरणकमलप्रेमेण ओतप्रोतः; दासस्य मानं रक्ष कुरु भगवन् । ||२||१३||२२||
गूजरी, पञ्चम मेहलः १.
सर्वभूतानां दाता सर्वधारी प्रभुः; तस्य भक्तिपूजा अतिप्रवाहितः निधिः अस्ति।
तस्य सेवा न अपव्ययः भवति; क्षणमात्रेण सः मुक्तिं करोति। ||१||
भगवतः पादाम्बुजे निमज्ज्य मनसि ।
सर्वभूतैः पूजितस्य तस्मात् अन्वेष्यताम्। ||१||विराम||
नानकः प्रविष्टः तव अभयारण्यं प्रजापति भगवन्; त्वं देव मम प्राणश्वासस्य आश्रयः ।
त्वया रक्षितः सहायकेश्वर - किं कुर्यात् जगत् ।। ||२||१४||२३||
गूजरी, पञ्चम मेहलः १.
विनयसेवकस्य गौरवं भगवता स्वयम् ।
गुरुणा भगवन्नामस्य औषधं हरं हरं दत्तं सर्वे क्लेशाः गता:। ||१||विराम||
परमेश्वरेण दयया हर गोबिन्दः रक्षितः |
व्याधिः समाप्तः, परितः आनन्दः च अस्ति; वयं सर्वदा ईश्वरस्य महिमाम् चिन्तयामः। ||१||
मम प्रजापतिः प्रभुः मां स्वकीयं कृतवान्; तादृशं गौरवमहात्म्यं सिद्धगुरोः |
गुरु नानक इत्यनेन प्रतिदिनं उच्चतरं उच्चतरं वर्धमानं स्थावरं आधारं स्थापितं । ||२||१५||२४||
गूजरी, पञ्चम मेहलः १.
भवता कदापि भगवते एव चेतना न केन्द्रीकृता।