भगवतः नाम जपन्तु हर हर, दैवभ्रातरः |
गुरुप्रसादेन मनः स्थिरं स्थिरं च भवति; रात्रौ दिवा च भगवतः उदात्ततत्त्वेन तृप्तः तिष्ठति। ||१||विराम||
रात्रौ दिवा भगवतः भक्तिपूजां अहोरात्रं कुरुत; एषः एव लाभः अस्मिन् कलियुगस्य कृष्णयुगे प्राप्तव्यः हे दैवभ्रातरः।
विनयशीलाः सत्त्वाः सदा निर्मलाः भवन्ति; न कश्चित् मलः तेषु कदापि लसति। ते स्वस्य चैतन्यं सत्यनामस्य उपरि केन्द्रीक्रियन्ते। ||२||
सत्यगुरुः शान्तिस्य अलङ्कारं प्रकाशितवान्; नामस्य गौरवपूर्णं महत्त्वं महान् अस्ति!
अक्षयनिधयः अतिप्रवाहिताः सन्ति; ते कदापि न क्षीणाः भवन्ति। अतः भगवतः सेवां कुर्वन्तु सदा हे दैवभ्रातरः। ||३||
प्रजापतिः स्वयम् आशीर्वादं दत्तानां मनसि स्थातुं आगच्छति।
सत्यगुरुना प्रकाशितं नाम ध्याय सदा नानक। ||४||१||
प्रभाती, तृतीय मेहल: १.
अहं अयोग्यः अस्मि; क्षमस्व मां च भगवन् गुरो, आत्मनः सह संयोजय च ।
त्वं अनन्तः असि; न कश्चित् तव सीमां लभते। भवतः शबादस्य वचनस्य माध्यमेन भवन्तः अवगमनं प्रयच्छन्ति। ||१||
हे प्रिये भगवन् ते यज्ञोऽस्मि ।
अहं मनः शरीरं च समर्प्य भवतः पुरतः अर्पणे स्थापयामि; अहं तव अभयारण्ये सदा तिष्ठामि। ||१||विराम||
कृपया मां नित्यं स्वेच्छाधीनं धारयतु, हे मम भगवन्, गुरो च; तव नाम्नः महिमामहात्म्येन मम आशीर्वादं कुरु ।
सिद्धगुरुद्वारा ईश्वरस्य इच्छा प्रकटिता भवति; रात्रौ दिवा च शान्तिं शान्तिं च लीनाः तिष्ठन्तु। ||२||
ये भक्ताः तव इच्छां स्वीकुर्वन्ति ते भवतः प्रियाः भगवन्; त्वं स्वयं तान् क्षमस्व, स्वेन सह संयोजय च ।
भवतः इच्छां स्वीकृत्य अहं शाश्वतं शान्तिं प्राप्तवान्; गुरुणा कामाग्निः निर्वापितः। ||३||
यत्किमपि करोषि तत् सम्भवति प्रजापति; अन्यत् किमपि कर्तुं न शक्यते।
नानक, नामाशीर्वादः किञ्चिदपि महत्; सिद्धगुरुद्वारा लभ्यते। ||४||२||
प्रभाती, तृतीय मेहल: १.
गुरमुखाः भगवन्तं स्तुवन्ति; भगवन्तं स्तुवन् तं विदुः |
संशयः द्वन्द्वश्च अन्तः गतः; ते गुरुस्य शब्दस्य साक्षात्कारं कुर्वन्ति। ||१||
हे प्रिये भगवन् त्वमेव मम एक एव च ।
अहं त्वां ध्यायामि स्तुवामि च; मोक्षः प्रज्ञा च त्वत्तो भवति। ||१||विराम||
गुर्मुखाः त्वां स्तुवन्ति; ते उत्तमं मधुरं च अम्ब्रोसियल अमृतं प्राप्नुवन्ति।
अमृतमिदं सदा मधुरं; तस्य रसः कदापि न नष्टः भवति । गुरु के शब्द के चिंतन करें। ||२||
सः मम कृते एतावत् मधुरं इव करोति; अहं तस्मै यज्ञः अस्मि।
शाबादस्य माध्यमेन अहं शान्तिदातारं सदा स्तुवामि। मया अन्तःतः आत्मदम्भः निर्मूलितः। ||३||
मम सच्चः गुरुः सदा दाता अस्ति। यानि फलानि फलानि च इच्छामि तानि प्राप्नोमि।
हे नानक, नामद्वारा गौरवपूर्णं महत्त्वं लभ्यते; गुरुस्य शबादस्य वचनस्य माध्यमेन सच्चः लभ्यते। ||४||३||
प्रभाती, तृतीय मेहल: १.
ये तव अभयारण्ये प्रविशन्ति ते तव रक्षकशक्त्या त्राता भवन्ति ।
भवद्विधं महान् अन्यं कल्पयितुं अपि न शक्नोमि । कदापि नासीत्, न भविष्यति। ||१||
तव अभयारण्ये सदा स्थास्यामि भगवन् ।
यथा रोचते त्राहि मां भगवन् गुरो; एतत् तव गौरवपूर्णं महत्त्वम् अस्ति। ||१||विराम||
प्रिये भगवन् त्वं पालयसि, पालयसि च त्वदीयमभिलाषिणः ।