श्री गुरु ग्रन्थ साहिबः

पुटः - 1333


ਹਰਿ ਹਰਿ ਨਾਮੁ ਜਪਹੁ ਜਨ ਭਾਈ ॥
हरि हरि नामु जपहु जन भाई ॥

भगवतः नाम जपन्तु हर हर, दैवभ्रातरः |

ਗੁਰਪ੍ਰਸਾਦਿ ਮਨੁ ਅਸਥਿਰੁ ਹੋਵੈ ਅਨਦਿਨੁ ਹਰਿ ਰਸਿ ਰਹਿਆ ਅਘਾਈ ॥੧॥ ਰਹਾਉ ॥
गुरप्रसादि मनु असथिरु होवै अनदिनु हरि रसि रहिआ अघाई ॥१॥ रहाउ ॥

गुरुप्रसादेन मनः स्थिरं स्थिरं च भवति; रात्रौ दिवा च भगवतः उदात्ततत्त्वेन तृप्तः तिष्ठति। ||१||विराम||

ਅਨਦਿਨੁ ਭਗਤਿ ਕਰਹੁ ਦਿਨੁ ਰਾਤੀ ਇਸੁ ਜੁਗ ਕਾ ਲਾਹਾ ਭਾਈ ॥
अनदिनु भगति करहु दिनु राती इसु जुग का लाहा भाई ॥

रात्रौ दिवा भगवतः भक्तिपूजां अहोरात्रं कुरुत; एषः एव लाभः अस्मिन् कलियुगस्य कृष्णयुगे प्राप्तव्यः हे दैवभ्रातरः।

ਸਦਾ ਜਨ ਨਿਰਮਲ ਮੈਲੁ ਨ ਲਾਗੈ ਸਚਿ ਨਾਮਿ ਚਿਤੁ ਲਾਈ ॥੨॥
सदा जन निरमल मैलु न लागै सचि नामि चितु लाई ॥२॥

विनयशीलाः सत्त्वाः सदा निर्मलाः भवन्ति; न कश्चित् मलः तेषु कदापि लसति। ते स्वस्य चैतन्यं सत्यनामस्य उपरि केन्द्रीक्रियन्ते। ||२||

ਸੁਖੁ ਸੀਗਾਰੁ ਸਤਿਗੁਰੂ ਦਿਖਾਇਆ ਨਾਮਿ ਵਡੀ ਵਡਿਆਈ ॥
सुखु सीगारु सतिगुरू दिखाइआ नामि वडी वडिआई ॥

सत्यगुरुः शान्तिस्य अलङ्कारं प्रकाशितवान्; नामस्य गौरवपूर्णं महत्त्वं महान् अस्ति!

ਅਖੁਟ ਭੰਡਾਰ ਭਰੇ ਕਦੇ ਤੋਟਿ ਨ ਆਵੈ ਸਦਾ ਹਰਿ ਸੇਵਹੁ ਭਾਈ ॥੩॥
अखुट भंडार भरे कदे तोटि न आवै सदा हरि सेवहु भाई ॥३॥

अक्षयनिधयः अतिप्रवाहिताः सन्ति; ते कदापि न क्षीणाः भवन्ति। अतः भगवतः सेवां कुर्वन्तु सदा हे दैवभ्रातरः। ||३||

ਆਪੇ ਕਰਤਾ ਜਿਸ ਨੋ ਦੇਵੈ ਤਿਸੁ ਵਸੈ ਮਨਿ ਆਈ ॥
आपे करता जिस नो देवै तिसु वसै मनि आई ॥

प्रजापतिः स्वयम् आशीर्वादं दत्तानां मनसि स्थातुं आगच्छति।

ਨਾਨਕ ਨਾਮੁ ਧਿਆਇ ਸਦਾ ਤੂ ਸਤਿਗੁਰਿ ਦੀਆ ਦਿਖਾਈ ॥੪॥੧॥
नानक नामु धिआइ सदा तू सतिगुरि दीआ दिखाई ॥४॥१॥

सत्यगुरुना प्रकाशितं नाम ध्याय सदा नानक। ||४||१||

ਪ੍ਰਭਾਤੀ ਮਹਲਾ ੩ ॥
प्रभाती महला ३ ॥

प्रभाती, तृतीय मेहल: १.

ਨਿਰਗੁਣੀਆਰੇ ਕਉ ਬਖਸਿ ਲੈ ਸੁਆਮੀ ਆਪੇ ਲੈਹੁ ਮਿਲਾਈ ॥
निरगुणीआरे कउ बखसि लै सुआमी आपे लैहु मिलाई ॥

अहं अयोग्यः अस्मि; क्षमस्व मां च भगवन् गुरो, आत्मनः सह संयोजय च ।

ਤੂ ਬਿਅੰਤੁ ਤੇਰਾ ਅੰਤੁ ਨ ਪਾਇਆ ਸਬਦੇ ਦੇਹੁ ਬੁਝਾਈ ॥੧॥
तू बिअंतु तेरा अंतु न पाइआ सबदे देहु बुझाई ॥१॥

त्वं अनन्तः असि; न कश्चित् तव सीमां लभते। भवतः शबादस्य वचनस्य माध्यमेन भवन्तः अवगमनं प्रयच्छन्ति। ||१||

ਹਰਿ ਜੀਉ ਤੁਧੁ ਵਿਟਹੁ ਬਲਿ ਜਾਈ ॥
हरि जीउ तुधु विटहु बलि जाई ॥

हे प्रिये भगवन् ते यज्ञोऽस्मि ।

ਤਨੁ ਮਨੁ ਅਰਪੀ ਤੁਧੁ ਆਗੈ ਰਾਖਉ ਸਦਾ ਰਹਾਂ ਸਰਣਾਈ ॥੧॥ ਰਹਾਉ ॥
तनु मनु अरपी तुधु आगै राखउ सदा रहां सरणाई ॥१॥ रहाउ ॥

अहं मनः शरीरं च समर्प्य भवतः पुरतः अर्पणे स्थापयामि; अहं तव अभयारण्ये सदा तिष्ठामि। ||१||विराम||

ਆਪਣੇ ਭਾਣੇ ਵਿਚਿ ਸਦਾ ਰਖੁ ਸੁਆਮੀ ਹਰਿ ਨਾਮੋ ਦੇਹਿ ਵਡਿਆਈ ॥
आपणे भाणे विचि सदा रखु सुआमी हरि नामो देहि वडिआई ॥

कृपया मां नित्यं स्वेच्छाधीनं धारयतु, हे मम भगवन्, गुरो च; तव नाम्नः महिमामहात्म्येन मम आशीर्वादं कुरु ।

ਪੂਰੇ ਗੁਰ ਤੇ ਭਾਣਾ ਜਾਪੈ ਅਨਦਿਨੁ ਸਹਜਿ ਸਮਾਈ ॥੨॥
पूरे गुर ते भाणा जापै अनदिनु सहजि समाई ॥२॥

सिद्धगुरुद्वारा ईश्वरस्य इच्छा प्रकटिता भवति; रात्रौ दिवा च शान्तिं शान्तिं च लीनाः तिष्ठन्तु। ||२||

ਤੇਰੈ ਭਾਣੈ ਭਗਤਿ ਜੇ ਤੁਧੁ ਭਾਵੈ ਆਪੇ ਬਖਸਿ ਮਿਲਾਈ ॥
तेरै भाणै भगति जे तुधु भावै आपे बखसि मिलाई ॥

ये भक्ताः तव इच्छां स्वीकुर्वन्ति ते भवतः प्रियाः भगवन्; त्वं स्वयं तान् क्षमस्व, स्वेन सह संयोजय च ।

ਤੇਰੈ ਭਾਣੈ ਸਦਾ ਸੁਖੁ ਪਾਇਆ ਗੁਰਿ ਤ੍ਰਿਸਨਾ ਅਗਨਿ ਬੁਝਾਈ ॥੩॥
तेरै भाणै सदा सुखु पाइआ गुरि त्रिसना अगनि बुझाई ॥३॥

भवतः इच्छां स्वीकृत्य अहं शाश्वतं शान्तिं प्राप्तवान्; गुरुणा कामाग्निः निर्वापितः। ||३||

ਜੋ ਤੂ ਕਰਹਿ ਸੁ ਹੋਵੈ ਕਰਤੇ ਅਵਰੁ ਨ ਕਰਣਾ ਜਾਈ ॥
जो तू करहि सु होवै करते अवरु न करणा जाई ॥

यत्किमपि करोषि तत् सम्भवति प्रजापति; अन्यत् किमपि कर्तुं न शक्यते।

ਨਾਨਕ ਨਾਵੈ ਜੇਵਡੁ ਅਵਰੁ ਨ ਦਾਤਾ ਪੂਰੇ ਗੁਰ ਤੇ ਪਾਈ ॥੪॥੨॥
नानक नावै जेवडु अवरु न दाता पूरे गुर ते पाई ॥४॥२॥

नानक, नामाशीर्वादः किञ्चिदपि महत्; सिद्धगुरुद्वारा लभ्यते। ||४||२||

ਪ੍ਰਭਾਤੀ ਮਹਲਾ ੩ ॥
प्रभाती महला ३ ॥

प्रभाती, तृतीय मेहल: १.

ਗੁਰਮੁਖਿ ਹਰਿ ਸਾਲਾਹਿਆ ਜਿੰਨਾ ਤਿਨ ਸਲਾਹਿ ਹਰਿ ਜਾਤਾ ॥
गुरमुखि हरि सालाहिआ जिंना तिन सलाहि हरि जाता ॥

गुरमुखाः भगवन्तं स्तुवन्ति; भगवन्तं स्तुवन् तं विदुः |

ਵਿਚਹੁ ਭਰਮੁ ਗਇਆ ਹੈ ਦੂਜਾ ਗੁਰ ਕੈ ਸਬਦਿ ਪਛਾਤਾ ॥੧॥
विचहु भरमु गइआ है दूजा गुर कै सबदि पछाता ॥१॥

संशयः द्वन्द्वश्च अन्तः गतः; ते गुरुस्य शब्दस्य साक्षात्कारं कुर्वन्ति। ||१||

ਹਰਿ ਜੀਉ ਤੂ ਮੇਰਾ ਇਕੁ ਸੋਈ ॥
हरि जीउ तू मेरा इकु सोई ॥

हे प्रिये भगवन् त्वमेव मम एक एव च ।

ਤੁਧੁ ਜਪੀ ਤੁਧੈ ਸਾਲਾਹੀ ਗਤਿ ਮਤਿ ਤੁਝ ਤੇ ਹੋਈ ॥੧॥ ਰਹਾਉ ॥
तुधु जपी तुधै सालाही गति मति तुझ ते होई ॥१॥ रहाउ ॥

अहं त्वां ध्यायामि स्तुवामि च; मोक्षः प्रज्ञा च त्वत्तो भवति। ||१||विराम||

ਗੁਰਮੁਖਿ ਸਾਲਾਹਨਿ ਸੇ ਸਾਦੁ ਪਾਇਨਿ ਮੀਠਾ ਅੰਮ੍ਰਿਤੁ ਸਾਰੁ ॥
गुरमुखि सालाहनि से सादु पाइनि मीठा अंम्रितु सारु ॥

गुर्मुखाः त्वां स्तुवन्ति; ते उत्तमं मधुरं च अम्ब्रोसियल अमृतं प्राप्नुवन्ति।

ਸਦਾ ਮੀਠਾ ਕਦੇ ਨ ਫੀਕਾ ਗੁਰਸਬਦੀ ਵੀਚਾਰੁ ॥੨॥
सदा मीठा कदे न फीका गुरसबदी वीचारु ॥२॥

अमृतमिदं सदा मधुरं; तस्य रसः कदापि न नष्टः भवति । गुरु के शब्द के चिंतन करें। ||२||

ਜਿਨਿ ਮੀਠਾ ਲਾਇਆ ਸੋਈ ਜਾਣੈ ਤਿਸੁ ਵਿਟਹੁ ਬਲਿ ਜਾਈ ॥
जिनि मीठा लाइआ सोई जाणै तिसु विटहु बलि जाई ॥

सः मम कृते एतावत् मधुरं इव करोति; अहं तस्मै यज्ञः अस्मि।

ਸਬਦਿ ਸਲਾਹੀ ਸਦਾ ਸੁਖਦਾਤਾ ਵਿਚਹੁ ਆਪੁ ਗਵਾਈ ॥੩॥
सबदि सलाही सदा सुखदाता विचहु आपु गवाई ॥३॥

शाबादस्य माध्यमेन अहं शान्तिदातारं सदा स्तुवामि। मया अन्तःतः आत्मदम्भः निर्मूलितः। ||३||

ਸਤਿਗੁਰੁ ਮੇਰਾ ਸਦਾ ਹੈ ਦਾਤਾ ਜੋ ਇਛੈ ਸੋ ਫਲੁ ਪਾਏ ॥
सतिगुरु मेरा सदा है दाता जो इछै सो फलु पाए ॥

मम सच्चः गुरुः सदा दाता अस्ति। यानि फलानि फलानि च इच्छामि तानि प्राप्नोमि।

ਨਾਨਕ ਨਾਮੁ ਮਿਲੈ ਵਡਿਆਈ ਗੁਰਸਬਦੀ ਸਚੁ ਪਾਏ ॥੪॥੩॥
नानक नामु मिलै वडिआई गुरसबदी सचु पाए ॥४॥३॥

हे नानक, नामद्वारा गौरवपूर्णं महत्त्वं लभ्यते; गुरुस्य शबादस्य वचनस्य माध्यमेन सच्चः लभ्यते। ||४||३||

ਪ੍ਰਭਾਤੀ ਮਹਲਾ ੩ ॥
प्रभाती महला ३ ॥

प्रभाती, तृतीय मेहल: १.

ਜੋ ਤੇਰੀ ਸਰਣਾਈ ਹਰਿ ਜੀਉ ਤਿਨ ਤੂ ਰਾਖਨ ਜੋਗੁ ॥
जो तेरी सरणाई हरि जीउ तिन तू राखन जोगु ॥

ये तव अभयारण्ये प्रविशन्ति ते तव रक्षकशक्त्या त्राता भवन्ति ।

ਤੁਧੁ ਜੇਵਡੁ ਮੈ ਅਵਰੁ ਨ ਸੂਝੈ ਨਾ ਕੋ ਹੋਆ ਨ ਹੋਗੁ ॥੧॥
तुधु जेवडु मै अवरु न सूझै ना को होआ न होगु ॥१॥

भवद्विधं महान् अन्यं कल्पयितुं अपि न शक्नोमि । कदापि नासीत्, न भविष्यति। ||१||

ਹਰਿ ਜੀਉ ਸਦਾ ਤੇਰੀ ਸਰਣਾਈ ॥
हरि जीउ सदा तेरी सरणाई ॥

तव अभयारण्ये सदा स्थास्यामि भगवन् ।

ਜਿਉ ਭਾਵੈ ਤਿਉ ਰਾਖਹੁ ਮੇਰੇ ਸੁਆਮੀ ਏਹ ਤੇਰੀ ਵਡਿਆਈ ॥੧॥ ਰਹਾਉ ॥
जिउ भावै तिउ राखहु मेरे सुआमी एह तेरी वडिआई ॥१॥ रहाउ ॥

यथा रोचते त्राहि मां भगवन् गुरो; एतत् तव गौरवपूर्णं महत्त्वम् अस्ति। ||१||विराम||

ਜੋ ਤੇਰੀ ਸਰਣਾਈ ਹਰਿ ਜੀਉ ਤਿਨ ਕੀ ਕਰਹਿ ਪ੍ਰਤਿਪਾਲ ॥
जो तेरी सरणाई हरि जीउ तिन की करहि प्रतिपाल ॥

प्रिये भगवन् त्वं पालयसि, पालयसि च त्वदीयमभिलाषिणः ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430