श्री गुरु ग्रन्थ साहिबः

पुटः - 665


ਪ੍ਰਭ ਸਾਚੇ ਕੀ ਸਾਚੀ ਕਾਰ ॥
प्रभ साचे की साची कार ॥

सत्यं सत्यं भगवतः ईश्वरस्य सेवा।

ਨਾਨਕ ਨਾਮਿ ਸਵਾਰਣਹਾਰ ॥੪॥੪॥
नानक नामि सवारणहार ॥४॥४॥

हे नानक नाम अलङ्कारः । ||४||४||

ਧਨਾਸਰੀ ਮਹਲਾ ੩ ॥
धनासरी महला ३ ॥

धनासरी, तृतीय मेहलः १.

ਜੋ ਹਰਿ ਸੇਵਹਿ ਤਿਨ ਬਲਿ ਜਾਉ ॥
जो हरि सेवहि तिन बलि जाउ ॥

भगवतः सेवकानां कृते अहं यज्ञः अस्मि।

ਤਿਨ ਹਿਰਦੈ ਸਾਚੁ ਸਚਾ ਮੁਖਿ ਨਾਉ ॥
तिन हिरदै साचु सचा मुखि नाउ ॥

हृदि सत्यं तेषां अधरे सत्यं नाम ।

ਸਾਚੋ ਸਾਚੁ ਸਮਾਲਿਹੁ ਦੁਖੁ ਜਾਇ ॥
साचो साचु समालिहु दुखु जाइ ॥

सत्यतमे निवसन्तः तेषां दुःखानि निवर्तन्ते।

ਸਾਚੈ ਸਬਦਿ ਵਸੈ ਮਨਿ ਆਇ ॥੧॥
साचै सबदि वसै मनि आइ ॥१॥

शबादस्य सत्यवचनेन तेषां मनसि वसितुं भगवान् आगच्छति। ||१||

ਗੁਰਬਾਣੀ ਸੁਣਿ ਮੈਲੁ ਗਵਾਏ ॥
गुरबाणी सुणि मैलु गवाए ॥

गुरबानीवचनं श्रुत्वा मलं प्रक्षाल्यते,

ਸਹਜੇ ਹਰਿ ਨਾਮੁ ਮੰਨਿ ਵਸਾਏ ॥੧॥ ਰਹਾਉ ॥
सहजे हरि नामु मंनि वसाए ॥१॥ रहाउ ॥

ते च स्वाभाविकतया भगवतः नाम मनसि निक्षिपन्ति। ||१||विराम||

ਕੂੜੁ ਕੁਸਤੁ ਤ੍ਰਿਸਨਾ ਅਗਨਿ ਬੁਝਾਏ ॥
कूड़ु कुसतु त्रिसना अगनि बुझाए ॥

वञ्चनं वञ्चनं कामाग्निं च जियेत् |

ਅੰਤਰਿ ਸਾਂਤਿ ਸਹਜਿ ਸੁਖੁ ਪਾਏ ॥
अंतरि सांति सहजि सुखु पाए ॥

अन्तः शान्तिं, शान्तिं, सुखं च प्राप्नोति।

ਗੁਰ ਕੈ ਭਾਣੈ ਚਲੈ ਤਾ ਆਪੁ ਜਾਇ ॥
गुर कै भाणै चलै ता आपु जाइ ॥

गुरुस्य इच्छानुसारं यदि चरति तर्हि सः स्वस्य आत्म-अभिमानं निवारयति।

ਸਾਚੁ ਮਹਲੁ ਪਾਏ ਹਰਿ ਗੁਣ ਗਾਇ ॥੨॥
साचु महलु पाए हरि गुण गाइ ॥२॥

सः भगवतः गौरवपूर्णस्तुतिं गायन् भगवतः सान्निध्यस्य सत्यं भवनं प्राप्नोति। ||२||

ਨ ਸਬਦੁ ਬੂਝੈ ਨ ਜਾਣੈ ਬਾਣੀ ॥
न सबदु बूझै न जाणै बाणी ॥

अन्धः स्वेच्छा मनमुखः शब्दं न अवगच्छति; गुरुबनिवचनं न जानाति, .

ਮਨਮੁਖਿ ਅੰਧੇ ਦੁਖਿ ਵਿਹਾਣੀ ॥
मनमुखि अंधे दुखि विहाणी ॥

तथा च सः दुःखेन स्वजीवनं यापयति।

ਸਤਿਗੁਰੁ ਭੇਟੇ ਤਾ ਸੁਖੁ ਪਾਏ ॥
सतिगुरु भेटे ता सुखु पाए ॥

यदि तु सत्यगुरुं मिलति तर्हि शान्तिं लभते,

ਹਉਮੈ ਵਿਚਹੁ ਠਾਕਿ ਰਹਾਏ ॥੩॥
हउमै विचहु ठाकि रहाए ॥३॥

अन्तः अहङ्कारः च मौनम् अस्ति। ||३||

ਕਿਸ ਨੋ ਕਹੀਐ ਦਾਤਾ ਇਕੁ ਸੋਇ ॥
किस नो कहीऐ दाता इकु सोइ ॥

अन्येन केन सह अहं वक्तव्यः ? एकः प्रभुः सर्वेषां दाता अस्ति।

ਕਿਰਪਾ ਕਰੇ ਸਬਦਿ ਮਿਲਾਵਾ ਹੋਇ ॥
किरपा करे सबदि मिलावा होइ ॥

यदा सः स्वस्य अनुग्रहं ददाति तदा वयं शबदस्य वचनं प्राप्नुमः।

ਮਿਲਿ ਪ੍ਰੀਤਮ ਸਾਚੇ ਗੁਣ ਗਾਵਾ ॥
मिलि प्रीतम साचे गुण गावा ॥

मम प्रियेन सह मिलित्वा सत्येश्वरस्य स्तुतिं महिमाम्।

ਨਾਨਕ ਸਾਚੇ ਸਾਚਾ ਭਾਵਾ ॥੪॥੫॥
नानक साचे साचा भावा ॥४॥५॥

सत्यवादी भूत्वा नानक सच्चिदानन्दप्रियोऽभवम् । ||४||५||

ਧਨਾਸਰੀ ਮਹਲਾ ੩ ॥
धनासरी महला ३ ॥

धनासरी, तृतीय मेहलः १.

ਮਨੁ ਮਰੈ ਧਾਤੁ ਮਰਿ ਜਾਇ ॥
मनु मरै धातु मरि जाइ ॥

मनः जिते तदा तस्य व्याकुलं भ्रमणं निवर्तते।

ਬਿਨੁ ਮਨ ਮੂਏ ਕੈਸੇ ਹਰਿ ਪਾਇ ॥
बिनु मन मूए कैसे हरि पाइ ॥

मनः जित्वा विना कथं भगवता लभ्यते।

ਇਹੁ ਮਨੁ ਮਰੈ ਦਾਰੂ ਜਾਣੈ ਕੋਇ ॥
इहु मनु मरै दारू जाणै कोइ ॥

दुर्लभं यो वेत्ति भेषजं मनः जितुम् |

ਮਨੁ ਸਬਦਿ ਮਰੈ ਬੂਝੈ ਜਨੁ ਸੋਇ ॥੧॥
मनु सबदि मरै बूझै जनु सोइ ॥१॥

शबादस्य वचनेन मनः जियते; एतत् भगवतः विनयशीलस्य सेवकस्य ज्ञायते। ||१||

ਜਿਸ ਨੋ ਬਖਸੇ ਹਰਿ ਦੇ ਵਡਿਆਈ ॥
जिस नो बखसे हरि दे वडिआई ॥

भगवान् तं क्षमति, महिमानेन च आशीर्वादं ददाति।

ਗੁਰਪਰਸਾਦਿ ਵਸੈ ਮਨਿ ਆਈ ॥ ਰਹਾਉ ॥
गुरपरसादि वसै मनि आई ॥ रहाउ ॥

गुरुप्रसादेन भगवान् मनसि निवसितुं आगच्छति। ||विरामः||

ਗੁਰਮੁਖਿ ਕਰਣੀ ਕਾਰ ਕਮਾਵੈ ॥
गुरमुखि करणी कार कमावै ॥

गुरमुखः सत्कर्म करोति, २.

ਤਾ ਇਸੁ ਮਨ ਕੀ ਸੋਝੀ ਪਾਵੈ ॥
ता इसु मन की सोझी पावै ॥

तथा च, सः एतत् मनः अवगन्तुम् आगच्छति।

ਮਨੁ ਮੈ ਮਤੁ ਮੈਗਲ ਮਿਕਦਾਰਾ ॥
मनु मै मतु मैगल मिकदारा ॥

मत्तं मनः मद्येन सह गजः इव |

ਗੁਰੁ ਅੰਕਸੁ ਮਾਰਿ ਜੀਵਾਲਣਹਾਰਾ ॥੨॥
गुरु अंकसु मारि जीवालणहारा ॥२॥

गुरुः तस्मिन् हारं स्थापयति, कायाकल्पं च करोति। ||२||

ਮਨੁ ਅਸਾਧੁ ਸਾਧੈ ਜਨੁ ਕੋਈ ॥
मनु असाधु साधै जनु कोई ॥

मनः अनुशासितम् अस्ति; दुर्लभाः अल्पाः एव तस्य अनुशासनं कर्तुं शक्नुवन्ति।

ਅਚਰੁ ਚਰੈ ਤਾ ਨਿਰਮਲੁ ਹੋਈ ॥
अचरु चरै ता निरमलु होई ॥

अभक्ष्यं यदि कश्चित् खादति तदा निर्मलः भवति।

ਗੁਰਮੁਖਿ ਇਹੁ ਮਨੁ ਲਇਆ ਸਵਾਰਿ ॥
गुरमुखि इहु मनु लइआ सवारि ॥

गुरमुखत्वेन तस्य मनः अलङ्कृतम् अस्ति।

ਹਉਮੈ ਵਿਚਹੁ ਤਜੈ ਵਿਕਾਰ ॥੩॥
हउमै विचहु तजै विकार ॥३॥

अहङ्कारः, भ्रष्टाचारः च अन्तःतः निर्मूलितः भवति। ||३||

ਜੋ ਧੁਰਿ ਰਖਿਅਨੁ ਮੇਲਿ ਮਿਲਾਇ ॥
जो धुरि रखिअनु मेलि मिलाइ ॥

येषां प्रिमलेश्वरः स्वसंयोगे एकीकृत्य धारयति,

ਕਦੇ ਨ ਵਿਛੁੜਹਿ ਸਬਦਿ ਸਮਾਇ ॥
कदे न विछुड़हि सबदि समाइ ॥

तस्मात् कदापि विरक्तः न भविष्यति; ते शब्दवचने विलीनाः भवन्ति।

ਆਪਣੀ ਕਲਾ ਆਪੇ ਪ੍ਰਭੁ ਜਾਣੈ ॥
आपणी कला आपे प्रभु जाणै ॥

केवलं ईश्वरः एव स्वशक्तिं जानाति।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਨਾਮੁ ਪਛਾਣੈ ॥੪॥੬॥
नानक गुरमुखि नामु पछाणै ॥४॥६॥

हे नानक गुरमुख साक्षात्करो नाम भगवतः नाम। ||४||६||

ਧਨਾਸਰੀ ਮਹਲਾ ੩ ॥
धनासरी महला ३ ॥

धनासरी, तृतीय मेहलः १.

ਕਾਚਾ ਧਨੁ ਸੰਚਹਿ ਮੂਰਖ ਗਾਵਾਰ ॥
काचा धनु संचहि मूरख गावार ॥

अज्ञानिनः मूर्खाः मिथ्या धनं सञ्चयन्ति।

ਮਨਮੁਖ ਭੂਲੇ ਅੰਧ ਗਾਵਾਰ ॥
मनमुख भूले अंध गावार ॥

अन्धाः मूर्खाः स्वेच्छा मनमुखाः भ्रष्टाः।

ਬਿਖਿਆ ਕੈ ਧਨਿ ਸਦਾ ਦੁਖੁ ਹੋਇ ॥
बिखिआ कै धनि सदा दुखु होइ ॥

विषं धनं नित्यं दुःखं जनयति।

ਨਾ ਸਾਥਿ ਜਾਇ ਨ ਪਰਾਪਤਿ ਹੋਇ ॥੧॥
ना साथि जाइ न परापति होइ ॥१॥

भवद्भिः सह न गमिष्यति, न च लाभं दास्यति। ||१||

ਸਾਚਾ ਧਨੁ ਗੁਰਮਤੀ ਪਾਏ ॥
साचा धनु गुरमती पाए ॥

गुरुशिक्षाद्वारा सत्यं धनं लभ्यते।

ਕਾਚਾ ਧਨੁ ਫੁਨਿ ਆਵੈ ਜਾਏ ॥ ਰਹਾਉ ॥
काचा धनु फुनि आवै जाए ॥ रहाउ ॥

मिथ्याधनं निरन्तरं आगच्छति गच्छति च। ||विरामः||

ਮਨਮੁਖਿ ਭੂਲੇ ਸਭਿ ਮਰਹਿ ਗਵਾਰ ॥
मनमुखि भूले सभि मरहि गवार ॥

मूर्खाः स्वेच्छा मनुष्यमुखाः सर्वे भ्रष्टाः म्रियन्ते च।

ਭਵਜਲਿ ਡੂਬੇ ਨ ਉਰਵਾਰਿ ਨ ਪਾਰਿ ॥
भवजलि डूबे न उरवारि न पारि ॥

ते घोरविश्वसमुद्रे मज्जन्ति, न च एतत् तीरं, परं वा प्राप्तुं न शक्नुवन्ति।

ਸਤਿਗੁਰੁ ਭੇਟੇ ਪੂਰੈ ਭਾਗਿ ॥
सतिगुरु भेटे पूरै भागि ॥

किन्तु सम्यक् दैवेन सत्यगुरुं मिलन्ति;

ਸਾਚਿ ਰਤੇ ਅਹਿਨਿਸਿ ਬੈਰਾਗਿ ॥੨॥
साचि रते अहिनिसि बैरागि ॥२॥

सत्यनाम्ना ओतप्रोताः दिवारात्रौ संसारविरक्ताः तिष्ठन्ति। ||२||

ਚਹੁ ਜੁਗ ਮਹਿ ਅੰਮ੍ਰਿਤੁ ਸਾਚੀ ਬਾਣੀ ॥
चहु जुग महि अंम्रितु साची बाणी ॥

चतुर्युगेषु तस्य वचनस्य सच्चा बाणी अम्ब्रोसियल अमृतम् अस्ति।

ਪੂਰੈ ਭਾਗਿ ਹਰਿ ਨਾਮਿ ਸਮਾਣੀ ॥
पूरै भागि हरि नामि समाणी ॥

सम्यक् दैवेन सत्यनाम्नि लीनः भवति ।

ਸਿਧ ਸਾਧਿਕ ਤਰਸਹਿ ਸਭਿ ਲੋਇ ॥
सिध साधिक तरसहि सभि लोइ ॥

सिद्धा साधकाः सर्वे च नरा नाम स्पृहन्ति।

ਪੂਰੈ ਭਾਗਿ ਪਰਾਪਤਿ ਹੋਇ ॥੩॥
पूरै भागि परापति होइ ॥३॥

सिद्ध दैवमात्रेण लभ्यते । ||३||

ਸਭੁ ਕਿਛੁ ਸਾਚਾ ਸਾਚਾ ਹੈ ਸੋਇ ॥
सभु किछु साचा साचा है सोइ ॥

सच्चिदानन्दः सर्वं; सः सत्यः अस्ति।

ਊਤਮ ਬ੍ਰਹਮੁ ਪਛਾਣੈ ਕੋਇ ॥
ऊतम ब्रहमु पछाणै कोइ ॥

केवलं कतिपये एव उदात्तं प्रभुं परमेश्वरं साक्षात्करोति।

ਸਚੁ ਸਾਚਾ ਸਚੁ ਆਪਿ ਦ੍ਰਿੜਾਏ ॥
सचु साचा सचु आपि द्रिड़ाए ॥

सः सत्यस्य सत्यतमः; सः एव सत्यं नाम अन्तः रोपयति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430