सत्यं सत्यं भगवतः ईश्वरस्य सेवा।
हे नानक नाम अलङ्कारः । ||४||४||
धनासरी, तृतीय मेहलः १.
भगवतः सेवकानां कृते अहं यज्ञः अस्मि।
हृदि सत्यं तेषां अधरे सत्यं नाम ।
सत्यतमे निवसन्तः तेषां दुःखानि निवर्तन्ते।
शबादस्य सत्यवचनेन तेषां मनसि वसितुं भगवान् आगच्छति। ||१||
गुरबानीवचनं श्रुत्वा मलं प्रक्षाल्यते,
ते च स्वाभाविकतया भगवतः नाम मनसि निक्षिपन्ति। ||१||विराम||
वञ्चनं वञ्चनं कामाग्निं च जियेत् |
अन्तः शान्तिं, शान्तिं, सुखं च प्राप्नोति।
गुरुस्य इच्छानुसारं यदि चरति तर्हि सः स्वस्य आत्म-अभिमानं निवारयति।
सः भगवतः गौरवपूर्णस्तुतिं गायन् भगवतः सान्निध्यस्य सत्यं भवनं प्राप्नोति। ||२||
अन्धः स्वेच्छा मनमुखः शब्दं न अवगच्छति; गुरुबनिवचनं न जानाति, .
तथा च सः दुःखेन स्वजीवनं यापयति।
यदि तु सत्यगुरुं मिलति तर्हि शान्तिं लभते,
अन्तः अहङ्कारः च मौनम् अस्ति। ||३||
अन्येन केन सह अहं वक्तव्यः ? एकः प्रभुः सर्वेषां दाता अस्ति।
यदा सः स्वस्य अनुग्रहं ददाति तदा वयं शबदस्य वचनं प्राप्नुमः।
मम प्रियेन सह मिलित्वा सत्येश्वरस्य स्तुतिं महिमाम्।
सत्यवादी भूत्वा नानक सच्चिदानन्दप्रियोऽभवम् । ||४||५||
धनासरी, तृतीय मेहलः १.
मनः जिते तदा तस्य व्याकुलं भ्रमणं निवर्तते।
मनः जित्वा विना कथं भगवता लभ्यते।
दुर्लभं यो वेत्ति भेषजं मनः जितुम् |
शबादस्य वचनेन मनः जियते; एतत् भगवतः विनयशीलस्य सेवकस्य ज्ञायते। ||१||
भगवान् तं क्षमति, महिमानेन च आशीर्वादं ददाति।
गुरुप्रसादेन भगवान् मनसि निवसितुं आगच्छति। ||विरामः||
गुरमुखः सत्कर्म करोति, २.
तथा च, सः एतत् मनः अवगन्तुम् आगच्छति।
मत्तं मनः मद्येन सह गजः इव |
गुरुः तस्मिन् हारं स्थापयति, कायाकल्पं च करोति। ||२||
मनः अनुशासितम् अस्ति; दुर्लभाः अल्पाः एव तस्य अनुशासनं कर्तुं शक्नुवन्ति।
अभक्ष्यं यदि कश्चित् खादति तदा निर्मलः भवति।
गुरमुखत्वेन तस्य मनः अलङ्कृतम् अस्ति।
अहङ्कारः, भ्रष्टाचारः च अन्तःतः निर्मूलितः भवति। ||३||
येषां प्रिमलेश्वरः स्वसंयोगे एकीकृत्य धारयति,
तस्मात् कदापि विरक्तः न भविष्यति; ते शब्दवचने विलीनाः भवन्ति।
केवलं ईश्वरः एव स्वशक्तिं जानाति।
हे नानक गुरमुख साक्षात्करो नाम भगवतः नाम। ||४||६||
धनासरी, तृतीय मेहलः १.
अज्ञानिनः मूर्खाः मिथ्या धनं सञ्चयन्ति।
अन्धाः मूर्खाः स्वेच्छा मनमुखाः भ्रष्टाः।
विषं धनं नित्यं दुःखं जनयति।
भवद्भिः सह न गमिष्यति, न च लाभं दास्यति। ||१||
गुरुशिक्षाद्वारा सत्यं धनं लभ्यते।
मिथ्याधनं निरन्तरं आगच्छति गच्छति च। ||विरामः||
मूर्खाः स्वेच्छा मनुष्यमुखाः सर्वे भ्रष्टाः म्रियन्ते च।
ते घोरविश्वसमुद्रे मज्जन्ति, न च एतत् तीरं, परं वा प्राप्तुं न शक्नुवन्ति।
किन्तु सम्यक् दैवेन सत्यगुरुं मिलन्ति;
सत्यनाम्ना ओतप्रोताः दिवारात्रौ संसारविरक्ताः तिष्ठन्ति। ||२||
चतुर्युगेषु तस्य वचनस्य सच्चा बाणी अम्ब्रोसियल अमृतम् अस्ति।
सम्यक् दैवेन सत्यनाम्नि लीनः भवति ।
सिद्धा साधकाः सर्वे च नरा नाम स्पृहन्ति।
सिद्ध दैवमात्रेण लभ्यते । ||३||
सच्चिदानन्दः सर्वं; सः सत्यः अस्ति।
केवलं कतिपये एव उदात्तं प्रभुं परमेश्वरं साक्षात्करोति।
सः सत्यस्य सत्यतमः; सः एव सत्यं नाम अन्तः रोपयति।