सन्तपादग्राह्य कामं क्रोधं लोभं च त्यक्तवान् । गुरुः जगत्पतिः कृपां कृतवान्, मया च मम दैवं ज्ञातम्। ||१||
मम संशयाः सङ्गाः च निवृत्ताः, मयस्य अन्धबन्धाः च भग्नाः । मम प्रभुः गुरुः च सर्वत्र व्याप्तः व्याप्तः च अस्ति; न कश्चित् शत्रुः।
मम प्रभुः गुरुः च मया सर्वथा सन्तुष्टः अस्ति; मृत्युजन्मदुःखानि तेन मां मुक्तवान्। सन्तपादं गृहीत्वा नानकः भगवतः गौरवं स्तुतिं गायति। ||२||३||१३२||
सारङ्ग, पञ्चम मेहलः १.
भगवतः नाम जप हर हर हर हर; भगवन्तं हरं हरं मनसि निषेधय | ||१||विराम||
कर्णैः शृणुत, भक्तिपूजां च कुर्वन्तु - एतानि शुभकर्माणि, पूर्वदोषाणां पूर्तिं कुर्वन्ति।
अतः पवित्रस्य अभयारण्यम् अन्वेष्टुम्, अन्येषां सर्वेषां आदतीनां विस्मरणं च कुरुत। ||१||।
भगवतः पादौ प्रेम करोतु, निरन्तरं निरन्तरं च - अत्यन्तं पवित्रं पवित्रं च।
भगवतः सेवकात् भयं हरति, पूर्वकालस्य मलिनपापदोषाः दह्यन्ते ।
ये वदन्ति ते मुक्ताः, ये शृण्वन्ति ते मुक्ताः; ये रेहितं आचारसंहिताम् आचरन्ति ते पुनः पुनर्जन्म न प्राप्नुवन्ति।
भगवतः नाम अत्यन्तं उदात्ततत्त्वम् अस्ति; नानकः यथार्थस्य स्वरूपं चिन्तयति। ||२||४||१३३||
सारङ्ग, पञ्चम मेहलः १.
नाम भगवतः नाम भक्तिं याचयामि; अन्यानि सर्वाणि कार्याणि मया त्यक्तानि। ||१||विराम||
भगवन्तं प्रेम्णा ध्यायन्तु, विश्वेश्वरस्य गौरवं स्तुतिं च सदा गायन्तु।
भगवतः विनयस्य सेवकस्य पादरजः स्पृहामि महादाता मम भगवन् गुरोः। ||१||
नाम भगवतः नाम परमं आनन्दः आनन्दः सुखं शान्तिः शान्तिः च। भयं मृत्युर्हृदयान्वेषकं स्मरणेन ध्यात्वा निवर्तते।
जगतः सर्वदुःखानां नाशं केवलं विश्वेश्वरस्य चरणाभयारण्यम् एव कर्तुं शक्नोति ।
साध संगत इति पवित्रसङ्घः अस्मान् पारं नेतुम् नानक नौका अस्ति। ||२||५||१३४||
सारङ्ग, पञ्चम मेहलः १.
गुरुं दृष्ट्वा प्रियेश्वरस्य स्तुतिं गायामि ।
अहं पञ्चचोराणां पलायनं करोमि, एकं च प्राप्नोमि, यदा अहं पवित्रसङ्गठने साधसंगते सम्मिलितः अस्मि। ||१||विराम||
न त्वया सह दृश्यलोकस्य किमपि गमिष्यति; अभिमानं आसक्तिं च त्यजतु।
एकेश्वरं प्रेम्णा साधसङ्गटं सम्मिलितं भवसि, ततः त्वं अलङ्कृतः, उच्चैः च भविष्यसि। ||१||
मया लब्धः प्रभुः, उत्कृष्टतायाः निधिः; मम सर्वाणि आशाः पूर्णानि अभवन्।
नानकस्य मनः आनन्दे वर्तते; गुरुणा दुर्गमं दुर्गं भग्नं कृतम्। ||२||६||१३५||
सारङ्ग, पञ्चम मेहलः १.
मम मनः तटस्थं विरक्तं च अस्ति;
केवलं तस्य दर्शनस्य भगवन्तं दर्शनं अन्वेषयामि। ||१||विराम||
पवित्राणां सेवां कुर्वन् अहं हृदये मम प्रियं ध्यायामि।
आनन्दस्य मूर्तरूपं दृष्ट्वा अहं तस्य सान्निध्यभवनं प्रति उत्तिष्ठामि। ||१||
अहं तस्य कृते कार्यं करोमि; अन्यत् सर्वं मया त्यक्तम्। अहं केवलं तस्य अभयारण्यम् एव अन्वेषयामि।
हे नानक, मम प्रभुः, गुरुः च मां स्वस्य आलिंगने निकटतया आलिंगयति; गुरुः प्रसन्नः सन्तुष्टः च मयि | ||२||७||१३६||
सारङ्ग, पञ्चम मेहलः १.
एषा मम स्थितिः।
केवलं मम दयालुः प्रभुः एव तत् जानाति। ||१||विराम||
मातरं पितरं च त्यक्त्वा सन्तेभ्यः मनः विक्रीतवान्।
मम सामाजिकपदवी, जन्माधिकारः, वंशजः च नष्टः अस्ति; भगवतः महिमा स्तुतिं गायामि हर, हर। ||१||
अन्येभ्यः जनाभ्यः कुटुम्बेभ्यः च विच्छिन्नः अस्मि; अहं केवलं ईश्वरस्य कृते एव कार्यं करोमि।
गुरुणा मां नानक एकेश्वरस्य सेवां कर्तुं उपदिष्टः। ||२||८||१३७||