श्री गुरु ग्रन्थ साहिबः

पुटः - 1230


ਸੰਤਨ ਕੈ ਚਰਨ ਲਾਗੇ ਕਾਮ ਕ੍ਰੋਧ ਲੋਭ ਤਿਆਗੇ ਗੁਰ ਗੋਪਾਲ ਭਏ ਕ੍ਰਿਪਾਲ ਲਬਧਿ ਅਪਨੀ ਪਾਈ ॥੧॥
संतन कै चरन लागे काम क्रोध लोभ तिआगे गुर गोपाल भए क्रिपाल लबधि अपनी पाई ॥१॥

सन्तपादग्राह्य कामं क्रोधं लोभं च त्यक्तवान् । गुरुः जगत्पतिः कृपां कृतवान्, मया च मम दैवं ज्ञातम्। ||१||

ਬਿਨਸੇ ਭ੍ਰਮ ਮੋਹ ਅੰਧ ਟੂਟੇ ਮਾਇਆ ਕੇ ਬੰਧ ਪੂਰਨ ਸਰਬਤ੍ਰ ਠਾਕੁਰ ਨਹ ਕੋਊ ਬੈਰਾਈ ॥
बिनसे भ्रम मोह अंध टूटे माइआ के बंध पूरन सरबत्र ठाकुर नह कोऊ बैराई ॥

मम संशयाः सङ्गाः च निवृत्ताः, मयस्य अन्धबन्धाः च भग्नाः । मम प्रभुः गुरुः च सर्वत्र व्याप्तः व्याप्तः च अस्ति; न कश्चित् शत्रुः।

ਸੁਆਮੀ ਸੁਪ੍ਰਸੰਨ ਭਏ ਜਨਮ ਮਰਨ ਦੋਖ ਗਏ ਸੰਤਨ ਕੈ ਚਰਨ ਲਾਗਿ ਨਾਨਕ ਗੁਨ ਗਾਈ ॥੨॥੩॥੧੩੨॥
सुआमी सुप्रसंन भए जनम मरन दोख गए संतन कै चरन लागि नानक गुन गाई ॥२॥३॥१३२॥

मम प्रभुः गुरुः च मया सर्वथा सन्तुष्टः अस्ति; मृत्युजन्मदुःखानि तेन मां मुक्तवान्। सन्तपादं गृहीत्वा नानकः भगवतः गौरवं स्तुतिं गायति। ||२||३||१३२||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਹਰਿ ਹਰੇ ਹਰਿ ਮੁਖਹੁ ਬੋਲਿ ਹਰਿ ਹਰੇ ਮਨਿ ਧਾਰੇ ॥੧॥ ਰਹਾਉ ॥
हरि हरे हरि मुखहु बोलि हरि हरे मनि धारे ॥१॥ रहाउ ॥

भगवतः नाम जप हर हर हर हर; भगवन्तं हरं हरं मनसि निषेधय | ||१||विराम||

ਸ੍ਰਵਨ ਸੁਨਨ ਭਗਤਿ ਕਰਨ ਅਨਿਕ ਪਾਤਿਕ ਪੁਨਹਚਰਨ ॥
स्रवन सुनन भगति करन अनिक पातिक पुनहचरन ॥

कर्णैः शृणुत, भक्तिपूजां च कुर्वन्तु - एतानि शुभकर्माणि, पूर्वदोषाणां पूर्तिं कुर्वन्ति।

ਸਰਨ ਪਰਨ ਸਾਧੂ ਆਨ ਬਾਨਿ ਬਿਸਾਰੇ ॥੧॥
सरन परन साधू आन बानि बिसारे ॥१॥

अतः पवित्रस्य अभयारण्यम् अन्वेष्टुम्, अन्येषां सर्वेषां आदतीनां विस्मरणं च कुरुत। ||१||।

ਹਰਿ ਚਰਨ ਪ੍ਰੀਤਿ ਨੀਤ ਨੀਤਿ ਪਾਵਨਾ ਮਹਿ ਮਹਾ ਪੁਨੀਤ ॥
हरि चरन प्रीति नीत नीति पावना महि महा पुनीत ॥

भगवतः पादौ प्रेम करोतु, निरन्तरं निरन्तरं च - अत्यन्तं पवित्रं पवित्रं च।

ਸੇਵਕ ਭੈ ਦੂਰਿ ਕਰਨ ਕਲਿਮਲ ਦੋਖ ਜਾਰੇ ॥
सेवक भै दूरि करन कलिमल दोख जारे ॥

भगवतः सेवकात् भयं हरति, पूर्वकालस्य मलिनपापदोषाः दह्यन्ते ।

ਕਹਤ ਮੁਕਤ ਸੁਨਤ ਮੁਕਤ ਰਹਤ ਜਨਮ ਰਹਤੇ ॥
कहत मुकत सुनत मुकत रहत जनम रहते ॥

ये वदन्ति ते मुक्ताः, ये शृण्वन्ति ते मुक्ताः; ये रेहितं आचारसंहिताम् आचरन्ति ते पुनः पुनर्जन्म न प्राप्नुवन्ति।

ਰਾਮ ਰਾਮ ਸਾਰ ਭੂਤ ਨਾਨਕ ਤਤੁ ਬੀਚਾਰੇ ॥੨॥੪॥੧੩੩॥
राम राम सार भूत नानक ततु बीचारे ॥२॥४॥१३३॥

भगवतः नाम अत्यन्तं उदात्ततत्त्वम् अस्ति; नानकः यथार्थस्य स्वरूपं चिन्तयति। ||२||४||१३३||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਨਾਮ ਭਗਤਿ ਮਾਗੁ ਸੰਤ ਤਿਆਗਿ ਸਗਲ ਕਾਮੀ ॥੧॥ ਰਹਾਉ ॥
नाम भगति मागु संत तिआगि सगल कामी ॥१॥ रहाउ ॥

नाम भगवतः नाम भक्तिं याचयामि; अन्यानि सर्वाणि कार्याणि मया त्यक्तानि। ||१||विराम||

ਪ੍ਰੀਤਿ ਲਾਇ ਹਰਿ ਧਿਆਇ ਗੁਨ ਗੁੋਬਿੰਦ ਸਦਾ ਗਾਇ ॥
प्रीति लाइ हरि धिआइ गुन गुोबिंद सदा गाइ ॥

भगवन्तं प्रेम्णा ध्यायन्तु, विश्वेश्वरस्य गौरवं स्तुतिं च सदा गायन्तु।

ਹਰਿ ਜਨ ਕੀ ਰੇਨ ਬਾਂਛੁ ਦੈਨਹਾਰ ਸੁਆਮੀ ॥੧॥
हरि जन की रेन बांछु दैनहार सुआमी ॥१॥

भगवतः विनयस्य सेवकस्य पादरजः स्पृहामि महादाता मम भगवन् गुरोः। ||१||

ਸਰਬ ਕੁਸਲ ਸੁਖ ਬਿਸ੍ਰਾਮ ਆਨਦਾ ਆਨੰਦ ਨਾਮ ਜਮ ਕੀ ਕਛੁ ਨਾਹਿ ਤ੍ਰਾਸ ਸਿਮਰਿ ਅੰਤਰਜਾਮੀ ॥
सरब कुसल सुख बिस्राम आनदा आनंद नाम जम की कछु नाहि त्रास सिमरि अंतरजामी ॥

नाम भगवतः नाम परमं आनन्दः आनन्दः सुखं शान्तिः शान्तिः च। भयं मृत्युर्हृदयान्वेषकं स्मरणेन ध्यात्वा निवर्तते।

ਏਕ ਸਰਨ ਗੋਬਿੰਦ ਚਰਨ ਸੰਸਾਰ ਸਗਲ ਤਾਪ ਹਰਨ ॥
एक सरन गोबिंद चरन संसार सगल ताप हरन ॥

जगतः सर्वदुःखानां नाशं केवलं विश्वेश्वरस्य चरणाभयारण्यम् एव कर्तुं शक्नोति ।

ਨਾਵ ਰੂਪ ਸਾਧਸੰਗ ਨਾਨਕ ਪਾਰਗਰਾਮੀ ॥੨॥੫॥੧੩੪॥
नाव रूप साधसंग नानक पारगरामी ॥२॥५॥१३४॥

साध संगत इति पवित्रसङ्घः अस्मान् पारं नेतुम् नानक नौका अस्ति। ||२||५||१३४||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਗੁਨ ਲਾਲ ਗਾਵਉ ਗੁਰ ਦੇਖੇ ॥
गुन लाल गावउ गुर देखे ॥

गुरुं दृष्ट्वा प्रियेश्वरस्य स्तुतिं गायामि ।

ਪੰਚਾ ਤੇ ਏਕੁ ਛੂਟਾ ਜਉ ਸਾਧਸੰਗਿ ਪਗ ਰਉ ॥੧॥ ਰਹਾਉ ॥
पंचा ते एकु छूटा जउ साधसंगि पग रउ ॥१॥ रहाउ ॥

अहं पञ्चचोराणां पलायनं करोमि, एकं च प्राप्नोमि, यदा अहं पवित्रसङ्गठने साधसंगते सम्मिलितः अस्मि। ||१||विराम||

ਦ੍ਰਿਸਟਉ ਕਛੁ ਸੰਗਿ ਨ ਜਾਇ ਮਾਨੁ ਤਿਆਗਿ ਮੋਹਾ ॥
द्रिसटउ कछु संगि न जाइ मानु तिआगि मोहा ॥

न त्वया सह दृश्यलोकस्य किमपि गमिष्यति; अभिमानं आसक्तिं च त्यजतु।

ਏਕੈ ਹਰਿ ਪ੍ਰੀਤਿ ਲਾਇ ਮਿਲਿ ਸਾਧਸੰਗਿ ਸੋਹਾ ॥੧॥
एकै हरि प्रीति लाइ मिलि साधसंगि सोहा ॥१॥

एकेश्वरं प्रेम्णा साधसङ्गटं सम्मिलितं भवसि, ततः त्वं अलङ्कृतः, उच्चैः च भविष्यसि। ||१||

ਪਾਇਓ ਹੈ ਗੁਣ ਨਿਧਾਨੁ ਸਗਲ ਆਸ ਪੂਰੀ ॥
पाइओ है गुण निधानु सगल आस पूरी ॥

मया लब्धः प्रभुः, उत्कृष्टतायाः निधिः; मम सर्वाणि आशाः पूर्णानि अभवन्।

ਨਾਨਕ ਮਨਿ ਅਨੰਦ ਭਏ ਗੁਰਿ ਬਿਖਮ ਗਾਰ੍ਹ ਤੋਰੀ ॥੨॥੬॥੧੩੫॥
नानक मनि अनंद भए गुरि बिखम गार्ह तोरी ॥२॥६॥१३५॥

नानकस्य मनः आनन्दे वर्तते; गुरुणा दुर्गमं दुर्गं भग्नं कृतम्। ||२||६||१३५||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਮਨਿ ਬਿਰਾਗੈਗੀ ॥
मनि बिरागैगी ॥

मम मनः तटस्थं विरक्तं च अस्ति;

ਖੋਜਤੀ ਦਰਸਾਰ ॥੧॥ ਰਹਾਉ ॥
खोजती दरसार ॥१॥ रहाउ ॥

केवलं तस्य दर्शनस्य भगवन्तं दर्शनं अन्वेषयामि। ||१||विराम||

ਸਾਧੂ ਸੰਤਨ ਸੇਵਿ ਕੈ ਪ੍ਰਿਉ ਹੀਅਰੈ ਧਿਆਇਓ ॥
साधू संतन सेवि कै प्रिउ हीअरै धिआइओ ॥

पवित्राणां सेवां कुर्वन् अहं हृदये मम प्रियं ध्यायामि।

ਆਨੰਦ ਰੂਪੀ ਪੇਖਿ ਕੈ ਹਉ ਮਹਲੁ ਪਾਵਉਗੀ ॥੧॥
आनंद रूपी पेखि कै हउ महलु पावउगी ॥१॥

आनन्दस्य मूर्तरूपं दृष्ट्वा अहं तस्य सान्निध्यभवनं प्रति उत्तिष्ठामि। ||१||

ਕਾਮ ਕਰੀ ਸਭ ਤਿਆਗਿ ਕੈ ਹਉ ਸਰਣਿ ਪਰਉਗੀ ॥
काम करी सभ तिआगि कै हउ सरणि परउगी ॥

अहं तस्य कृते कार्यं करोमि; अन्यत् सर्वं मया त्यक्तम्। अहं केवलं तस्य अभयारण्यम् एव अन्वेषयामि।

ਨਾਨਕ ਸੁਆਮੀ ਗਰਿ ਮਿਲੇ ਹਉ ਗੁਰ ਮਨਾਵਉਗੀ ॥੨॥੭॥੧੩੬॥
नानक सुआमी गरि मिले हउ गुर मनावउगी ॥२॥७॥१३६॥

हे नानक, मम प्रभुः, गुरुः च मां स्वस्य आलिंगने निकटतया आलिंगयति; गुरुः प्रसन्नः सन्तुष्टः च मयि | ||२||७||१३६||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਐਸੀ ਹੋਇ ਪਰੀ ॥
ऐसी होइ परी ॥

एषा मम स्थितिः।

ਜਾਨਤੇ ਦਇਆਰ ॥੧॥ ਰਹਾਉ ॥
जानते दइआर ॥१॥ रहाउ ॥

केवलं मम दयालुः प्रभुः एव तत् जानाति। ||१||विराम||

ਮਾਤਰ ਪਿਤਰ ਤਿਆਗਿ ਕੈ ਮਨੁ ਸੰਤਨ ਪਾਹਿ ਬੇਚਾਇਓ ॥
मातर पितर तिआगि कै मनु संतन पाहि बेचाइओ ॥

मातरं पितरं च त्यक्त्वा सन्तेभ्यः मनः विक्रीतवान्।

ਜਾਤਿ ਜਨਮ ਕੁਲ ਖੋਈਐ ਹਉ ਗਾਵਉ ਹਰਿ ਹਰੀ ॥੧॥
जाति जनम कुल खोईऐ हउ गावउ हरि हरी ॥१॥

मम सामाजिकपदवी, जन्माधिकारः, वंशजः च नष्टः अस्ति; भगवतः महिमा स्तुतिं गायामि हर, हर। ||१||

ਲੋਕ ਕੁਟੰਬ ਤੇ ਟੂਟੀਐ ਪ੍ਰਭ ਕਿਰਤਿ ਕਿਰਤਿ ਕਰੀ ॥
लोक कुटंब ते टूटीऐ प्रभ किरति किरति करी ॥

अन्येभ्यः जनाभ्यः कुटुम्बेभ्यः च विच्छिन्नः अस्मि; अहं केवलं ईश्वरस्य कृते एव कार्यं करोमि।

ਗੁਰਿ ਮੋ ਕਉ ਉਪਦੇਸਿਆ ਨਾਨਕ ਸੇਵਿ ਏਕ ਹਰੀ ॥੨॥੮॥੧੩੭॥
गुरि मो कउ उपदेसिआ नानक सेवि एक हरी ॥२॥८॥१३७॥

गुरुणा मां नानक एकेश्वरस्य सेवां कर्तुं उपदिष्टः। ||२||८||१३७||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430