उद्घाट्य पितुः पितामहस्य च निधिं दृष्ट्वा ।
तदा मम मनः अतीव प्रसन्नम् अभवत्। ||१||
भण्डारः अक्षयः अप्रमेयः च, .
अमूल्यरत्नैः माणिक्यैः च आच्छादितम्। ||२||
दैवभ्रातरः मिलित्वा खादन्ति व्यययन्ति च,
किन्तु एते संसाधनाः न न्यूनीभवन्ति; ते निरन्तरं वर्धन्ते। ||३||
नानकः कथयति यस्य ललाटे तादृशं दैवं लिखितम्।
एतेषु निधिषु भागीदारः भवति। ||४||३१||१००||
गौरी, पञ्चम मेहलः १.
अहं भीतः, मृत्युभीतः, यदा अहं चिन्तितवान् यत् सः दूरम् अस्ति।
परन्तु मम भयं निवृत्तम्, यदा अहं दृष्टवान् यत् सः सर्वत्र व्याप्तः अस्ति। ||१||
अहं मम सच्चे गुरुं यज्ञः अस्मि।
स मां न त्यक्ष्यति; सः मां अवश्यमेव पारं वहति। ||१||विराम||
नाम भगवतः नाम विस्मृते सति दुःखं रोगं दुःखं च आगच्छन्ति।
शाश्वतं आनन्दं तदा भवति यदा भगवतः महिमा स्तुतिं गायति। ||२||
कश्चित् शुभः दुष्टः वा इति मा वदतु।
अभिमानं दर्पं परित्यज्य भगवतः पादं गृहाण। ||३||
कथयति नानकः गुरमन्त्रं स्मर;
भवन्तः सत्यन्यायालये शान्तिं प्राप्नुयुः। ||४||३२||१०१||
गौरी, पञ्चम मेहलः १.
येषां भगवता मित्रं सहचरं च भवति
- कथयतु, तेषां किमन्यत् आवश्यकम् ? ||१||
ये विश्वेश्वरे प्रेम्णा भवन्ति
- तेभ्यः दुःखं दुःखं संशयं च पलायन्ते। ||१||विराम||
ये भगवतः उदात्ततत्त्वस्य रसं भुक्ताः
अन्येषु भोगेषु न आकृष्टाः भवन्ति। ||२||
येषां वाक्यं भगवतः प्राङ्गणे स्वीक्रियते
- अन्यस्य किमपि विषये तेषां किं चिन्ता अस्ति ? ||३||
ये एकस्यैव सन्ति, येषां सर्वाणि वस्तूनि सन्ति
- हे नानक, ते स्थायिशान्तिं प्राप्नुवन्ति। ||४||३३||१०२||
गौरी, पञ्चम मेहलः १.
सुखदुःखयोः समाना ये दृश्यन्ते
- चिन्ता तान् कथं स्पृशति ? ||१||
भगवतः पवित्राः सन्ताः आकाशानन्दे तिष्ठन्ति।
ते भगवतः सार्वभौमस्य राजानः आज्ञापालकाः तिष्ठन्ति। ||१||विराम||
येषां मनसि निश्चिन्तेश्वरः तिष्ठति
- कोऽपि चिन्ता तान् कदापि न बाधिष्यति। ||२||
ये मनसा संशयं निर्वासितवन्तः
मृत्युभयात् सर्वथा न भवन्ति। ||३||
येषां हृदयं गुरुना भगवान् नाम्ना पूरितम्
वदति नानकः, सर्वे निधयः तेषां समीपम् आगच्छन्ति। ||४||३४||१०३||
गौरी, पञ्चम मेहलः १.
अगाधरूपेश्वरस्य मनसि स्थानं वर्तते।
गुरुप्रसादेन दुर्लभाः अल्पाः एव एतत् अवगन्तुं आगच्छन्ति। ||१||
आकाशीयप्रवचनस्य अम्ब्रोसियलकुण्डाः
- ये विन्दन्ति ते पिबन्ति अन्तः ||१||विराम||
गुरुबनिस्य अप्रहृतः रागः तस्मिन् अत्यन्तं विशेषे स्पन्दते।
अनेन रागेण जगेश्वरः मुग्धः भवति। ||२||
आकाशशान्तिस्थानानि असंख्यानि असंख्यानि
- तत्र सन्ताः निवसन्ति, परमेश्वरस्य सङ्गमे। ||३||
अनन्त आनन्दः, न शोकः द्वन्द्वः।
गुरुणा नानकं एतत् गृहं आशीर्वादितम्। ||४||३५||१०४||
गौरी, पञ्चम मेहलः १.
तव कीदृशं पूजयित्वा पूजयेयम् ।
शरीरं नियन्त्रयितुं मया कः योगः करणीयः ? ||१||