किं तादृशः कोऽपि मित्रः अस्ति, यः एतां कठिनग्रन्थिं विमोचयितुं शक्नोति?
विरक्तान् संयोजयति नानक भगवान् पृथिवीगुरुः । ||१५||
अहं सर्वदिक्षु धावन् ईश्वरस्य प्रेम्णः अन्वेषणं करोमि।
पञ्च दुष्टाः शत्रवः मां पीडयन्ति; कथं तान् नाशयिष्यामि?
तान् ईश्वरस्य नाम्नः ध्यानस्य तीक्ष्णबाणैः।
हे भगवन् ! एतेषां घोराणां साडिस्टिकशत्रूनां वधस्य मार्गः सिद्धगुरुतः प्राप्यते। ||१६||
सच्चिगुरुणा मां वरं दत्तं यत् कदापि न क्षीयते।
खादन् सेवनं च सर्वे गुर्मुखाः मुक्ताः भवन्ति।
भगवता दयायाः कृते अम्ब्रोसियलनामस्य निधिः मम आशीर्वादः दत्तः।
नानक भजस्व पूजस्व भगवन्तं कदाचन न म्रियते | ||१७||
भगवतः भक्तः यत्र गच्छति तत्र तत्र धन्यं सुन्दरं स्थानम्।
सर्वे सुखानि लभन्ते, भगवतः नाम ध्यायन्ते।
जनाः भगवतः भक्तं स्तुवन्ति अभिनन्दन्ति च, निन्दकाः तु सड़न्ति, म्रियन्ते च ।
कथयति नानक सखि नाम जपसि ते मनः आनन्देन पूर्णं भविष्यति। ||१८||
मर्त्यः कदापि न सेवते अमलेश्वरं पापशुद्धिम्।
मिथ्यासुखेषु मर्त्यः अपव्यययति। कियत्कालं यावत् एतत् गन्तुं शक्नोति ?
किमर्थं त्वं तादृशं सुखं गृह्णासि, एतत् मिराजं पश्यन् ?
हे भगवन् ! भगवतः न्यायालये ये ज्ञाताः अनुमोदिताः च सन्ति तेषां कृते अहं यज्ञः अस्मि। ||१९||
मूर्खः असंख्यमूढकर्माणि करोति तावन्तः पापदोषाः।
मूर्खस्य शरीरं जर्जरं गन्धं भवति, रजः भवति।
अभिमानस्य अन्धकारे नष्टः भ्रमति, मृत्योः कदापि न चिन्तयति।
हे भगवन् ! मर्त्यः मिराजं पश्यति; किमर्थं सत्यं मन्यते ? ||२०||
यदा कस्यचित् दिवसाः समाप्ताः भवन्ति तदा कः तं तारयितुं शक्नोति ?
वैद्याः कियत्कालं यावत् गन्तुं शक्नुवन्ति, विविधानि चिकित्साविधयः सूचयन्ति?
त्वं मूर्ख, एकं भगवन्तं स्मर; केवलं स एव अन्ते भवतः उपयोगी भविष्यति।
हे भगवन् ! नाम विना शरीरं रजः भवति सर्वं व्यर्थं गच्छति । ||२१||
अतुलस्य, अमूल्यनामस्य औषधे पिबन्तु।
मिलित्वा मिलित्वा सन्तः तत् पिबन्ति, सर्वेभ्यः ददति च।
स एव तेन धन्यः, यः तद्ग्रहीतुं नियतः।
हे भगवन् ! भगवतः प्रेम्णः भोक्तृणां कृते अहं बलिदानः अस्मि। ||२२||
वैद्याः स्वसभायां मिलन्ति।
औषधानि प्रभावी भवन्ति, यदा तेषां मध्ये भगवान् एव तिष्ठति।
तेषां सुकृतं कर्म च स्पष्टं भवति।
हे भगवन् ! वेदना रोगाः पापाः सर्वे शरीरेभ्यः विलुप्ताः भवन्ति। ||२३||
चौबोलासः, पञ्चमः मेहलः : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
सम्मन यदि धनेन इदं प्रेम्णः क्रेतुं शक्यते ।
ततः रावनं राजानं मन्यताम्। सः दरिद्रः नासीत्, किन्तु शिवाय शिरः अर्पयन् अपि तत् क्रीतुम् न शक्तवान् । ||१||
मम शरीरं भगवतः प्रेम्णा स्नेहेन च सिक्तम् अस्ति; अस्माकं मध्ये सर्वथा दूरं नास्ति।
मम मनः भगवतः पदकमलेन विद्धं भवति। सः तदा साक्षात्कृतः यदा कस्यचित् सहजचेतना तस्य अनुकूलः भवति। ||२||