श्री गुरु ग्रन्थ साहिबः

पुटः - 1363


ਹੈ ਕੋਊ ਐਸਾ ਮੀਤੁ ਜਿ ਤੋਰੈ ਬਿਖਮ ਗਾਂਠਿ ॥
है कोऊ ऐसा मीतु जि तोरै बिखम गांठि ॥

किं तादृशः कोऽपि मित्रः अस्ति, यः एतां कठिनग्रन्थिं विमोचयितुं शक्नोति?

ਨਾਨਕ ਇਕੁ ਸ੍ਰੀਧਰ ਨਾਥੁ ਜਿ ਟੂਟੇ ਲੇਇ ਸਾਂਠਿ ॥੧੫॥
नानक इकु स्रीधर नाथु जि टूटे लेइ सांठि ॥१५॥

विरक्तान् संयोजयति नानक भगवान् पृथिवीगुरुः । ||१५||

ਧਾਵਉ ਦਸਾ ਅਨੇਕ ਪ੍ਰੇਮ ਪ੍ਰਭ ਕਾਰਣੇ ॥
धावउ दसा अनेक प्रेम प्रभ कारणे ॥

अहं सर्वदिक्षु धावन् ईश्वरस्य प्रेम्णः अन्वेषणं करोमि।

ਪੰਚ ਸਤਾਵਹਿ ਦੂਤ ਕਵਨ ਬਿਧਿ ਮਾਰਣੇ ॥
पंच सतावहि दूत कवन बिधि मारणे ॥

पञ्च दुष्टाः शत्रवः मां पीडयन्ति; कथं तान् नाशयिष्यामि?

ਤੀਖਣ ਬਾਣ ਚਲਾਇ ਨਾਮੁ ਪ੍ਰਭ ਧੵਾਈਐ ॥
तीखण बाण चलाइ नामु प्रभ ध्याईऐ ॥

तान् ईश्वरस्य नाम्नः ध्यानस्य तीक्ष्णबाणैः।

ਹਰਿਹਾਂ ਮਹਾਂ ਬਿਖਾਦੀ ਘਾਤ ਪੂਰਨ ਗੁਰੁ ਪਾਈਐ ॥੧੬॥
हरिहां महां बिखादी घात पूरन गुरु पाईऐ ॥१६॥

हे भगवन् ! एतेषां घोराणां साडिस्टिकशत्रूनां वधस्य मार्गः सिद्धगुरुतः प्राप्यते। ||१६||

ਸਤਿਗੁਰ ਕੀਨੀ ਦਾਤਿ ਮੂਲਿ ਨ ਨਿਖੁਟਈ ॥
सतिगुर कीनी दाति मूलि न निखुटई ॥

सच्चिगुरुणा मां वरं दत्तं यत् कदापि न क्षीयते।

ਖਾਵਹੁ ਭੁੰਚਹੁ ਸਭਿ ਗੁਰਮੁਖਿ ਛੁਟਈ ॥
खावहु भुंचहु सभि गुरमुखि छुटई ॥

खादन् सेवनं च सर्वे गुर्मुखाः मुक्ताः भवन्ति।

ਅੰਮ੍ਰਿਤੁ ਨਾਮੁ ਨਿਧਾਨੁ ਦਿਤਾ ਤੁਸਿ ਹਰਿ ॥
अंम्रितु नामु निधानु दिता तुसि हरि ॥

भगवता दयायाः कृते अम्ब्रोसियलनामस्य निधिः मम आशीर्वादः दत्तः।

ਨਾਨਕ ਸਦਾ ਅਰਾਧਿ ਕਦੇ ਨ ਜਾਂਹਿ ਮਰਿ ॥੧੭॥
नानक सदा अराधि कदे न जांहि मरि ॥१७॥

नानक भजस्व पूजस्व भगवन्तं कदाचन न म्रियते | ||१७||

ਜਿਥੈ ਜਾਏ ਭਗਤੁ ਸੁ ਥਾਨੁ ਸੁਹਾਵਣਾ ॥
जिथै जाए भगतु सु थानु सुहावणा ॥

भगवतः भक्तः यत्र गच्छति तत्र तत्र धन्यं सुन्दरं स्थानम्।

ਸਗਲੇ ਹੋਏ ਸੁਖ ਹਰਿ ਨਾਮੁ ਧਿਆਵਣਾ ॥
सगले होए सुख हरि नामु धिआवणा ॥

सर्वे सुखानि लभन्ते, भगवतः नाम ध्यायन्ते।

ਜੀਅ ਕਰਨਿ ਜੈਕਾਰੁ ਨਿੰਦਕ ਮੁਏ ਪਚਿ ॥
जीअ करनि जैकारु निंदक मुए पचि ॥

जनाः भगवतः भक्तं स्तुवन्ति अभिनन्दन्ति च, निन्दकाः तु सड़न्ति, म्रियन्ते च ।

ਸਾਜਨ ਮਨਿ ਆਨੰਦੁ ਨਾਨਕ ਨਾਮੁ ਜਪਿ ॥੧੮॥
साजन मनि आनंदु नानक नामु जपि ॥१८॥

कथयति नानक सखि नाम जपसि ते मनः आनन्देन पूर्णं भविष्यति। ||१८||

ਪਾਵਨ ਪਤਿਤ ਪੁਨੀਤ ਕਤਹ ਨਹੀ ਸੇਵੀਐ ॥
पावन पतित पुनीत कतह नही सेवीऐ ॥

मर्त्यः कदापि न सेवते अमलेश्वरं पापशुद्धिम्।

ਝੂਠੈ ਰੰਗਿ ਖੁਆਰੁ ਕਹਾਂ ਲਗੁ ਖੇਵੀਐ ॥
झूठै रंगि खुआरु कहां लगु खेवीऐ ॥

मिथ्यासुखेषु मर्त्यः अपव्यययति। कियत्कालं यावत् एतत् गन्तुं शक्नोति ?

ਹਰਿਚੰਦਉਰੀ ਪੇਖਿ ਕਾਹੇ ਸੁਖੁ ਮਾਨਿਆ ॥
हरिचंदउरी पेखि काहे सुखु मानिआ ॥

किमर्थं त्वं तादृशं सुखं गृह्णासि, एतत् मिराजं पश्यन् ?

ਹਰਿਹਾਂ ਹਉ ਬਲਿਹਾਰੀ ਤਿੰਨ ਜਿ ਦਰਗਹਿ ਜਾਨਿਆ ॥੧੯॥
हरिहां हउ बलिहारी तिंन जि दरगहि जानिआ ॥१९॥

हे भगवन् ! भगवतः न्यायालये ये ज्ञाताः अनुमोदिताः च सन्ति तेषां कृते अहं यज्ञः अस्मि। ||१९||

ਕੀਨੇ ਕਰਮ ਅਨੇਕ ਗਵਾਰ ਬਿਕਾਰ ਘਨ ॥
कीने करम अनेक गवार बिकार घन ॥

मूर्खः असंख्यमूढकर्माणि करोति तावन्तः पापदोषाः।

ਮਹਾ ਦ੍ਰੁਗੰਧਤ ਵਾਸੁ ਸਠ ਕਾ ਛਾਰੁ ਤਨ ॥
महा द्रुगंधत वासु सठ का छारु तन ॥

मूर्खस्य शरीरं जर्जरं गन्धं भवति, रजः भवति।

ਫਿਰਤਉ ਗਰਬ ਗੁਬਾਰਿ ਮਰਣੁ ਨਹ ਜਾਨਈ ॥
फिरतउ गरब गुबारि मरणु नह जानई ॥

अभिमानस्य अन्धकारे नष्टः भ्रमति, मृत्योः कदापि न चिन्तयति।

ਹਰਿਹਾਂ ਹਰਿਚੰਦਉਰੀ ਪੇਖਿ ਕਾਹੇ ਸਚੁ ਮਾਨਈ ॥੨੦॥
हरिहां हरिचंदउरी पेखि काहे सचु मानई ॥२०॥

हे भगवन् ! मर्त्यः मिराजं पश्यति; किमर्थं सत्यं मन्यते ? ||२०||

ਜਿਸ ਕੀ ਪੂਜੈ ਅਉਧ ਤਿਸੈ ਕਉਣੁ ਰਾਖਈ ॥
जिस की पूजै अउध तिसै कउणु राखई ॥

यदा कस्यचित् दिवसाः समाप्ताः भवन्ति तदा कः तं तारयितुं शक्नोति ?

ਬੈਦਕ ਅਨਿਕ ਉਪਾਵ ਕਹਾਂ ਲਉ ਭਾਖਈ ॥
बैदक अनिक उपाव कहां लउ भाखई ॥

वैद्याः कियत्कालं यावत् गन्तुं शक्नुवन्ति, विविधानि चिकित्साविधयः सूचयन्ति?

ਏਕੋ ਚੇਤਿ ਗਵਾਰ ਕਾਜਿ ਤੇਰੈ ਆਵਈ ॥
एको चेति गवार काजि तेरै आवई ॥

त्वं मूर्ख, एकं भगवन्तं स्मर; केवलं स एव अन्ते भवतः उपयोगी भविष्यति।

ਹਰਿਹਾਂ ਬਿਨੁ ਨਾਵੈ ਤਨੁ ਛਾਰੁ ਬ੍ਰਿਥਾ ਸਭੁ ਜਾਵਈ ॥੨੧॥
हरिहां बिनु नावै तनु छारु ब्रिथा सभु जावई ॥२१॥

हे भगवन् ! नाम विना शरीरं रजः भवति सर्वं व्यर्थं गच्छति । ||२१||

ਅਉਖਧੁ ਨਾਮੁ ਅਪਾਰੁ ਅਮੋਲਕੁ ਪੀਜਈ ॥
अउखधु नामु अपारु अमोलकु पीजई ॥

अतुलस्य, अमूल्यनामस्य औषधे पिबन्तु।

ਮਿਲਿ ਮਿਲਿ ਖਾਵਹਿ ਸੰਤ ਸਗਲ ਕਉ ਦੀਜਈ ॥
मिलि मिलि खावहि संत सगल कउ दीजई ॥

मिलित्वा मिलित्वा सन्तः तत् पिबन्ति, सर्वेभ्यः ददति च।

ਜਿਸੈ ਪਰਾਪਤਿ ਹੋਇ ਤਿਸੈ ਹੀ ਪਾਵਣੇ ॥
जिसै परापति होइ तिसै ही पावणे ॥

स एव तेन धन्यः, यः तद्ग्रहीतुं नियतः।

ਹਰਿਹਾਂ ਹਉ ਬਲਿਹਾਰੀ ਤਿੰਨੑ ਜਿ ਹਰਿ ਰੰਗੁ ਰਾਵਣੇ ॥੨੨॥
हरिहां हउ बलिहारी तिंन जि हरि रंगु रावणे ॥२२॥

हे भगवन् ! भगवतः प्रेम्णः भोक्तृणां कृते अहं बलिदानः अस्मि। ||२२||

ਵੈਦਾ ਸੰਦਾ ਸੰਗੁ ਇਕਠਾ ਹੋਇਆ ॥
वैदा संदा संगु इकठा होइआ ॥

वैद्याः स्वसभायां मिलन्ति।

ਅਉਖਦ ਆਏ ਰਾਸਿ ਵਿਚਿ ਆਪਿ ਖਲੋਇਆ ॥
अउखद आए रासि विचि आपि खलोइआ ॥

औषधानि प्रभावी भवन्ति, यदा तेषां मध्ये भगवान् एव तिष्ठति।

ਜੋ ਜੋ ਓਨਾ ਕਰਮ ਸੁਕਰਮ ਹੋਇ ਪਸਰਿਆ ॥
जो जो ओना करम सुकरम होइ पसरिआ ॥

तेषां सुकृतं कर्म च स्पष्टं भवति।

ਹਰਿਹਾਂ ਦੂਖ ਰੋਗ ਸਭਿ ਪਾਪ ਤਨ ਤੇ ਖਿਸਰਿਆ ॥੨੩॥
हरिहां दूख रोग सभि पाप तन ते खिसरिआ ॥२३॥

हे भगवन् ! वेदना रोगाः पापाः सर्वे शरीरेभ्यः विलुप्ताः भवन्ति। ||२३||

ਚਉਬੋਲੇ ਮਹਲਾ ੫ ॥
चउबोले महला ५ ॥

चौबोलासः, पञ्चमः मेहलः : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸੰਮਨ ਜਉ ਇਸ ਪ੍ਰੇਮ ਕੀ ਦਮ ਕੵਿਹੁ ਹੋਤੀ ਸਾਟ ॥
संमन जउ इस प्रेम की दम क्यिहु होती साट ॥

सम्मन यदि धनेन इदं प्रेम्णः क्रेतुं शक्यते ।

ਰਾਵਨ ਹੁਤੇ ਸੁ ਰੰਕ ਨਹਿ ਜਿਨਿ ਸਿਰ ਦੀਨੇ ਕਾਟਿ ॥੧॥
रावन हुते सु रंक नहि जिनि सिर दीने काटि ॥१॥

ततः रावनं राजानं मन्यताम्। सः दरिद्रः नासीत्, किन्तु शिवाय शिरः अर्पयन् अपि तत् क्रीतुम् न शक्तवान् । ||१||

ਪ੍ਰੀਤਿ ਪ੍ਰੇਮ ਤਨੁ ਖਚਿ ਰਹਿਆ ਬੀਚੁ ਨ ਰਾਈ ਹੋਤ ॥
प्रीति प्रेम तनु खचि रहिआ बीचु न राई होत ॥

मम शरीरं भगवतः प्रेम्णा स्नेहेन च सिक्तम् अस्ति; अस्माकं मध्ये सर्वथा दूरं नास्ति।

ਚਰਨ ਕਮਲ ਮਨੁ ਬੇਧਿਓ ਬੂਝਨੁ ਸੁਰਤਿ ਸੰਜੋਗ ॥੨॥
चरन कमल मनु बेधिओ बूझनु सुरति संजोग ॥२॥

मम मनः भगवतः पदकमलेन विद्धं भवति। सः तदा साक्षात्कृतः यदा कस्यचित् सहजचेतना तस्य अनुकूलः भवति। ||२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430