भगवतः नाम जपन्तु हे गुरुसिक्खाः हे मम दैवभ्रातरः। केवलं भगवान् एव त्वां भयङ्करं जगत्-सागरं पारं करिष्यति। ||१||विराम||
गुरुं भजति, आराधयति, सेवते च सः विनयः मम भगवतः ईश्वरस्य प्रीतिकरः अस्ति।
सत्यगुरुं पूजनं पूजनं च भगवतः सेवा। दयया अस्मान् तारयति, पारं वहति च। ||२||
अज्ञानिनः अन्धाः च संशयमोहिताः भ्रमन्ति; मोहिताः भ्रान्ताः च पुष्पाणि चिन्वन्ति स्वमूर्तये अर्पणार्थम्।
ते निर्जीवशिलापूजयन्ति, मृतानां समाधिस्थानानि च सेवन्ते; तेषां सर्वे प्रयत्नाः व्यर्थाः सन्ति। ||३||
स एव सत्यगुरुः कथ्यते, यः ईश्वरं साक्षात्करोति, भगवतः प्रवचनं च हर, हर इति घोषयति।
गुरुं पवित्रभोजनं, वस्त्रं, क्षौमं, साटनवस्त्रं च सर्वविधं समर्पयन्तु; सः सत्यः इति ज्ञातव्यम्। अस्य पुण्यं भवन्तं कदापि अभावं न त्यक्ष्यति। ||४||
दिव्यः सच्चः गुरुः मूर्तरूपः, भगवतः प्रतिबिम्बः; सः अम्ब्रोसियलशब्दं उच्चारयति।
भगवतः पादेषु चैतन्यं केन्द्रीकृतस्य तस्य विनयस्य भाग्यं धन्यं भद्रं च नानक। ||५||४||
मलार, चतुर्थ मेहल : १.
येषां हृदयं मम सच्चिगुरुना पूरितम् - ते सन्ताः सर्वथा सज्जनाः आर्याः च।
तान् दृष्ट्वा मम मनः आनन्देन प्रफुल्लते; अहं तेषां सदा यज्ञः अस्मि। ||१||
अहोरात्रं भगवतः नाम जपस्व गुरु ।
सर्वा क्षुधा तृष्णा च तृप्ता भवति, ये भगवतः उदात्ततत्त्वस्य भागं गृह्णन्ति, तेषां गुरुशिक्षाद्वारा। ||१||विराम||
भगवतः दासाः अस्माकं पवित्राः सहचराः सन्ति। तेषां सह मिलित्वा संशयः अपहृतः भवति।
यथा हंसः क्षीरं जलात् पृथक् करोति तथा पवित्रः सन्तः अहङ्कारस्य अग्निं शरीरात् अपसारयति। ||२||
ये भगवन्तं हृदये न प्रेम्णान्ति ते वञ्चकाः; ते निरन्तरं वञ्चनाम् आचरन्ति।
किं कश्चित् तान् भक्षणाय दातुं शक्नोति ? यत्किमपि स्वयमेव रोपयन्ति तत् अवश्यं खादितुम्। ||३||
एषः भगवतः गुणः, भगवतः विनयशीलानाम् भृत्यानां अपि; भगवान् तेषु स्वस्य तत्त्वं स्थापयति।
धन्यः, धन्यः, गुरुनानकः, यः सर्वेभ्यः निष्पक्षतया पश्यति; निन्दां स्तुतिं च लङ्घयति अतिक्रमति च। ||४||५||
मलार, चतुर्थ मेहल : १.
अगम्यं अगाह्यं उदात्तं च उदात्तं भगवतः नाम । भगवतः प्रसादेन जप्यते ।
महता सौभाग्येन अहं सत्यसङ्घं प्राप्तवान्, पवित्रसङ्घे च अहं पारं नीतः अस्मि। ||१||
मम मनः आनन्दे अस्ति, रात्रौ दिवा च।
गुरुप्रसादेन भगवतः नाम जपामि। मम मनसा संशयः भयं च गता। ||१||विराम||
ये भगवन्तं जपन्ति ध्यायन्ति च - भगवन् तव दयने तैः सह मां संयोजयन्तु।
तान् पश्यन् अहं शान्तिं प्राप्नोमि; अहङ्कारस्य दुःखं रोगं च गता। ||२||
ये नाम, भगवतः नाम हृदये ध्यायन्ति - तेषां जीवनं सर्वथा फलप्रदं भवति।
ते स्वयमेव तरन्ति, जगत् च स्वैः सह पारं वहन्ति। तेषां पूर्वजाः परिवारः च अपि तरन्ति । ||३||
त्वया एव सर्वं जगत् सृष्टं त्वया एव वशं धारयसि ।