श्री गुरु ग्रन्थ साहिबः

पुटः - 1264


ਹਰਿ ਬੋਲਹੁ ਗੁਰ ਕੇ ਸਿਖ ਮੇਰੇ ਭਾਈ ਹਰਿ ਭਉਜਲੁ ਜਗਤੁ ਤਰਾਵੈ ॥੧॥ ਰਹਾਉ ॥
हरि बोलहु गुर के सिख मेरे भाई हरि भउजलु जगतु तरावै ॥१॥ रहाउ ॥

भगवतः नाम जपन्तु हे गुरुसिक्खाः हे मम दैवभ्रातरः। केवलं भगवान् एव त्वां भयङ्करं जगत्-सागरं पारं करिष्यति। ||१||विराम||

ਜੋ ਗੁਰ ਕਉ ਜਨੁ ਪੂਜੇ ਸੇਵੇ ਸੋ ਜਨੁ ਮੇਰੇ ਹਰਿ ਪ੍ਰਭ ਭਾਵੈ ॥
जो गुर कउ जनु पूजे सेवे सो जनु मेरे हरि प्रभ भावै ॥

गुरुं भजति, आराधयति, सेवते च सः विनयः मम भगवतः ईश्वरस्य प्रीतिकरः अस्ति।

ਹਰਿ ਕੀ ਸੇਵਾ ਸਤਿਗੁਰੁ ਪੂਜਹੁ ਕਰਿ ਕਿਰਪਾ ਆਪਿ ਤਰਾਵੈ ॥੨॥
हरि की सेवा सतिगुरु पूजहु करि किरपा आपि तरावै ॥२॥

सत्यगुरुं पूजनं पूजनं च भगवतः सेवा। दयया अस्मान् तारयति, पारं वहति च। ||२||

ਭਰਮਿ ਭੂਲੇ ਅਗਿਆਨੀ ਅੰਧੁਲੇ ਭ੍ਰਮਿ ਭ੍ਰਮਿ ਫੂਲ ਤੋਰਾਵੈ ॥
भरमि भूले अगिआनी अंधुले भ्रमि भ्रमि फूल तोरावै ॥

अज्ञानिनः अन्धाः च संशयमोहिताः भ्रमन्ति; मोहिताः भ्रान्ताः च पुष्पाणि चिन्वन्ति स्वमूर्तये अर्पणार्थम्।

ਨਿਰਜੀਉ ਪੂਜਹਿ ਮੜਾ ਸਰੇਵਹਿ ਸਭ ਬਿਰਥੀ ਘਾਲ ਗਵਾਵੈ ॥੩॥
निरजीउ पूजहि मड़ा सरेवहि सभ बिरथी घाल गवावै ॥३॥

ते निर्जीवशिलापूजयन्ति, मृतानां समाधिस्थानानि च सेवन्ते; तेषां सर्वे प्रयत्नाः व्यर्थाः सन्ति। ||३||

ਬ੍ਰਹਮੁ ਬਿੰਦੇ ਸੋ ਸਤਿਗੁਰੁ ਕਹੀਐ ਹਰਿ ਹਰਿ ਕਥਾ ਸੁਣਾਵੈ ॥
ब्रहमु बिंदे सो सतिगुरु कहीऐ हरि हरि कथा सुणावै ॥

स एव सत्यगुरुः कथ्यते, यः ईश्वरं साक्षात्करोति, भगवतः प्रवचनं च हर, हर इति घोषयति।

ਤਿਸੁ ਗੁਰ ਕਉ ਛਾਦਨ ਭੋਜਨ ਪਾਟ ਪਟੰਬਰ ਬਹੁ ਬਿਧਿ ਸਤਿ ਕਰਿ ਮੁਖਿ ਸੰਚਹੁ ਤਿਸੁ ਪੁੰਨ ਕੀ ਫਿਰਿ ਤੋਟਿ ਨ ਆਵੈ ॥੪॥
तिसु गुर कउ छादन भोजन पाट पटंबर बहु बिधि सति करि मुखि संचहु तिसु पुंन की फिरि तोटि न आवै ॥४॥

गुरुं पवित्रभोजनं, वस्त्रं, क्षौमं, साटनवस्त्रं च सर्वविधं समर्पयन्तु; सः सत्यः इति ज्ञातव्यम्। अस्य पुण्यं भवन्तं कदापि अभावं न त्यक्ष्यति। ||४||

ਸਤਿਗੁਰੁ ਦੇਉ ਪਰਤਖਿ ਹਰਿ ਮੂਰਤਿ ਜੋ ਅੰਮ੍ਰਿਤ ਬਚਨ ਸੁਣਾਵੈ ॥
सतिगुरु देउ परतखि हरि मूरति जो अंम्रित बचन सुणावै ॥

दिव्यः सच्चः गुरुः मूर्तरूपः, भगवतः प्रतिबिम्बः; सः अम्ब्रोसियलशब्दं उच्चारयति।

ਨਾਨਕ ਭਾਗ ਭਲੇ ਤਿਸੁ ਜਨ ਕੇ ਜੋ ਹਰਿ ਚਰਣੀ ਚਿਤੁ ਲਾਵੈ ॥੫॥੪॥
नानक भाग भले तिसु जन के जो हरि चरणी चितु लावै ॥५॥४॥

भगवतः पादेषु चैतन्यं केन्द्रीकृतस्य तस्य विनयस्य भाग्यं धन्यं भद्रं च नानक। ||५||४||

ਮਲਾਰ ਮਹਲਾ ੪ ॥
मलार महला ४ ॥

मलार, चतुर्थ मेहल : १.

ਜਿਨੑ ਕੈ ਹੀਅਰੈ ਬਸਿਓ ਮੇਰਾ ਸਤਿਗੁਰੁ ਤੇ ਸੰਤ ਭਲੇ ਭਲ ਭਾਂਤਿ ॥
जिन कै हीअरै बसिओ मेरा सतिगुरु ते संत भले भल भांति ॥

येषां हृदयं मम सच्चिगुरुना पूरितम् - ते सन्ताः सर्वथा सज्जनाः आर्याः च।

ਤਿਨੑ ਦੇਖੇ ਮੇਰਾ ਮਨੁ ਬਿਗਸੈ ਹਉ ਤਿਨ ਕੈ ਸਦ ਬਲਿ ਜਾਂਤ ॥੧॥
तिन देखे मेरा मनु बिगसै हउ तिन कै सद बलि जांत ॥१॥

तान् दृष्ट्वा मम मनः आनन्देन प्रफुल्लते; अहं तेषां सदा यज्ञः अस्मि। ||१||

ਗਿਆਨੀ ਹਰਿ ਬੋਲਹੁ ਦਿਨੁ ਰਾਤਿ ॥
गिआनी हरि बोलहु दिनु राति ॥

अहोरात्रं भगवतः नाम जपस्व गुरु ।

ਤਿਨੑ ਕੀ ਤ੍ਰਿਸਨਾ ਭੂਖ ਸਭ ਉਤਰੀ ਜੋ ਗੁਰਮਤਿ ਰਾਮ ਰਸੁ ਖਾਂਤਿ ॥੧॥ ਰਹਾਉ ॥
तिन की त्रिसना भूख सभ उतरी जो गुरमति राम रसु खांति ॥१॥ रहाउ ॥

सर्वा क्षुधा तृष्णा च तृप्ता भवति, ये भगवतः उदात्ततत्त्वस्य भागं गृह्णन्ति, तेषां गुरुशिक्षाद्वारा। ||१||विराम||

ਹਰਿ ਕੇ ਦਾਸ ਸਾਧ ਸਖਾ ਜਨ ਜਿਨ ਮਿਲਿਆ ਲਹਿ ਜਾਇ ਭਰਾਂਤਿ ॥
हरि के दास साध सखा जन जिन मिलिआ लहि जाइ भरांति ॥

भगवतः दासाः अस्माकं पवित्राः सहचराः सन्ति। तेषां सह मिलित्वा संशयः अपहृतः भवति।

ਜਿਉ ਜਲ ਦੁਧ ਭਿੰਨ ਭਿੰਨ ਕਾਢੈ ਚੁਣਿ ਹੰਸੁਲਾ ਤਿਉ ਦੇਹੀ ਤੇ ਚੁਣਿ ਕਾਢੈ ਸਾਧੂ ਹਉਮੈ ਤਾਤਿ ॥੨॥
जिउ जल दुध भिंन भिंन काढै चुणि हंसुला तिउ देही ते चुणि काढै साधू हउमै ताति ॥२॥

यथा हंसः क्षीरं जलात् पृथक् करोति तथा पवित्रः सन्तः अहङ्कारस्य अग्निं शरीरात् अपसारयति। ||२||

ਜਿਨ ਕੈ ਪ੍ਰੀਤਿ ਨਾਹੀ ਹਰਿ ਹਿਰਦੈ ਤੇ ਕਪਟੀ ਨਰ ਨਿਤ ਕਪਟੁ ਕਮਾਂਤਿ ॥
जिन कै प्रीति नाही हरि हिरदै ते कपटी नर नित कपटु कमांति ॥

ये भगवन्तं हृदये न प्रेम्णान्ति ते वञ्चकाः; ते निरन्तरं वञ्चनाम् आचरन्ति।

ਤਿਨ ਕਉ ਕਿਆ ਕੋਈ ਦੇਇ ਖਵਾਲੈ ਓਇ ਆਪਿ ਬੀਜਿ ਆਪੇ ਹੀ ਖਾਂਤਿ ॥੩॥
तिन कउ किआ कोई देइ खवालै ओइ आपि बीजि आपे ही खांति ॥३॥

किं कश्चित् तान् भक्षणाय दातुं शक्नोति ? यत्किमपि स्वयमेव रोपयन्ति तत् अवश्यं खादितुम्। ||३||

ਹਰਿ ਕਾ ਚਿਹਨੁ ਸੋਈ ਹਰਿ ਜਨ ਕਾ ਹਰਿ ਆਪੇ ਜਨ ਮਹਿ ਆਪੁ ਰਖਾਂਤਿ ॥
हरि का चिहनु सोई हरि जन का हरि आपे जन महि आपु रखांति ॥

एषः भगवतः गुणः, भगवतः विनयशीलानाम् भृत्यानां अपि; भगवान् तेषु स्वस्य तत्त्वं स्थापयति।

ਧਨੁ ਧੰਨੁ ਗੁਰੂ ਨਾਨਕੁ ਸਮਦਰਸੀ ਜਿਨਿ ਨਿੰਦਾ ਉਸਤਤਿ ਤਰੀ ਤਰਾਂਤਿ ॥੪॥੫॥
धनु धंनु गुरू नानकु समदरसी जिनि निंदा उसतति तरी तरांति ॥४॥५॥

धन्यः, धन्यः, गुरुनानकः, यः सर्वेभ्यः निष्पक्षतया पश्यति; निन्दां स्तुतिं च लङ्घयति अतिक्रमति च। ||४||५||

ਮਲਾਰ ਮਹਲਾ ੪ ॥
मलार महला ४ ॥

मलार, चतुर्थ मेहल : १.

ਅਗਮੁ ਅਗੋਚਰੁ ਨਾਮੁ ਹਰਿ ਊਤਮੁ ਹਰਿ ਕਿਰਪਾ ਤੇ ਜਪਿ ਲਇਆ ॥
अगमु अगोचरु नामु हरि ऊतमु हरि किरपा ते जपि लइआ ॥

अगम्यं अगाह्यं उदात्तं च उदात्तं भगवतः नाम । भगवतः प्रसादेन जप्यते ।

ਸਤਸੰਗਤਿ ਸਾਧ ਪਾਈ ਵਡਭਾਗੀ ਸੰਗਿ ਸਾਧੂ ਪਾਰਿ ਪਇਆ ॥੧॥
सतसंगति साध पाई वडभागी संगि साधू पारि पइआ ॥१॥

महता सौभाग्येन अहं सत्यसङ्घं प्राप्तवान्, पवित्रसङ्घे च अहं पारं नीतः अस्मि। ||१||

ਮੇਰੈ ਮਨਿ ਅਨਦਿਨੁ ਅਨਦੁ ਭਇਆ ॥
मेरै मनि अनदिनु अनदु भइआ ॥

मम मनः आनन्दे अस्ति, रात्रौ दिवा च।

ਗੁਰਪਰਸਾਦਿ ਨਾਮੁ ਹਰਿ ਜਪਿਆ ਮੇਰੇ ਮਨ ਕਾ ਭ੍ਰਮੁ ਭਉ ਗਇਆ ॥੧॥ ਰਹਾਉ ॥
गुरपरसादि नामु हरि जपिआ मेरे मन का भ्रमु भउ गइआ ॥१॥ रहाउ ॥

गुरुप्रसादेन भगवतः नाम जपामि। मम मनसा संशयः भयं च गता। ||१||विराम||

ਜਿਨ ਹਰਿ ਗਾਇਆ ਜਿਨ ਹਰਿ ਜਪਿਆ ਤਿਨ ਸੰਗਤਿ ਹਰਿ ਮੇਲਹੁ ਕਰਿ ਮਇਆ ॥
जिन हरि गाइआ जिन हरि जपिआ तिन संगति हरि मेलहु करि मइआ ॥

ये भगवन्तं जपन्ति ध्यायन्ति च - भगवन् तव दयने तैः सह मां संयोजयन्तु।

ਤਿਨ ਕਾ ਦਰਸੁ ਦੇਖਿ ਸੁਖੁ ਪਾਇਆ ਦੁਖੁ ਹਉਮੈ ਰੋਗੁ ਗਇਆ ॥੨॥
तिन का दरसु देखि सुखु पाइआ दुखु हउमै रोगु गइआ ॥२॥

तान् पश्यन् अहं शान्तिं प्राप्नोमि; अहङ्कारस्य दुःखं रोगं च गता। ||२||

ਜੋ ਅਨਦਿਨੁ ਹਿਰਦੈ ਨਾਮੁ ਧਿਆਵਹਿ ਸਭੁ ਜਨਮੁ ਤਿਨਾ ਕਾ ਸਫਲੁ ਭਇਆ ॥
जो अनदिनु हिरदै नामु धिआवहि सभु जनमु तिना का सफलु भइआ ॥

ये नाम, भगवतः नाम हृदये ध्यायन्ति - तेषां जीवनं सर्वथा फलप्रदं भवति।

ਓਇ ਆਪਿ ਤਰੇ ਸ੍ਰਿਸਟਿ ਸਭ ਤਾਰੀ ਸਭੁ ਕੁਲੁ ਭੀ ਪਾਰਿ ਪਇਆ ॥੩॥
ओइ आपि तरे स्रिसटि सभ तारी सभु कुलु भी पारि पइआ ॥३॥

ते स्वयमेव तरन्ति, जगत् च स्वैः सह पारं वहन्ति। तेषां पूर्वजाः परिवारः च अपि तरन्ति । ||३||

ਤੁਧੁ ਆਪੇ ਆਪਿ ਉਪਾਇਆ ਸਭੁ ਜਗੁ ਤੁਧੁ ਆਪੇ ਵਸਿ ਕਰਿ ਲਇਆ ॥
तुधु आपे आपि उपाइआ सभु जगु तुधु आपे वसि करि लइआ ॥

त्वया एव सर्वं जगत् सृष्टं त्वया एव वशं धारयसि ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430