श्री गुरु ग्रन्थ साहिबः

पुटः - 934


ਜਿਨਿ ਨਾਮੁ ਦੀਆ ਤਿਸੁ ਸੇਵਸਾ ਤਿਸੁ ਬਲਿਹਾਰੈ ਜਾਉ ॥
जिनि नामु दीआ तिसु सेवसा तिसु बलिहारै जाउ ॥

यस्मै नाम दत्तवान् तं सेवयामि; अहं तस्मै यज्ञः अस्मि।

ਜੋ ਉਸਾਰੇ ਸੋ ਢਾਹਸੀ ਤਿਸੁ ਬਿਨੁ ਅਵਰੁ ਨ ਕੋਇ ॥
जो उसारे सो ढाहसी तिसु बिनु अवरु न कोइ ॥

यः निर्माति, सः अपि ध्वंसयति; तस्मात् अन्यः नास्ति।

ਗੁਰਪਰਸਾਦੀ ਤਿਸੁ ਸੰਮੑਲਾ ਤਾ ਤਨਿ ਦੂਖੁ ਨ ਹੋਇ ॥੩੧॥
गुरपरसादी तिसु संमला ता तनि दूखु न होइ ॥३१॥

गुरुप्रसादेन तं चिन्तयामि, ततः मम शरीरं न दुःखं प्राप्नोति। ||३१||

ਣਾ ਕੋ ਮੇਰਾ ਕਿਸੁ ਗਹੀ ਣਾ ਕੋ ਹੋਆ ਨ ਹੋਗੁ ॥
णा को मेरा किसु गही णा को होआ न होगु ॥

न मम कश्चित् - कस्य वासः गृहीत्वा धारयेयम् ? न कश्चित् कदापि आसीत्, न च कश्चित् मम भविष्यति।

ਆਵਣਿ ਜਾਣਿ ਵਿਗੁਚੀਐ ਦੁਬਿਧਾ ਵਿਆਪੈ ਰੋਗੁ ॥
आवणि जाणि विगुचीऐ दुबिधा विआपै रोगु ॥

आगमनं गमनं च विनश्यति द्विचित्तरोगेण पीडितः।

ਣਾਮ ਵਿਹੂਣੇ ਆਦਮੀ ਕਲਰ ਕੰਧ ਗਿਰੰਤਿ ॥
णाम विहूणे आदमी कलर कंध गिरंति ॥

ये भूतानि नाम भगवतः नाम्ना नास्ति, ते लवणस्य स्तम्भ इव पतन्ति।

ਵਿਣੁ ਨਾਵੈ ਕਿਉ ਛੂਟੀਐ ਜਾਇ ਰਸਾਤਲਿ ਅੰਤਿ ॥
विणु नावै किउ छूटीऐ जाइ रसातलि अंति ॥

नाम विना कथं मुक्तिं प्राप्नुयुः ? अन्ते नरकं पतन्ति।

ਗਣਤ ਗਣਾਵੈ ਅਖਰੀ ਅਗਣਤੁ ਸਾਚਾ ਸੋਇ ॥
गणत गणावै अखरी अगणतु साचा सोइ ॥

सीमितशब्दानां प्रयोगेन असीमितस्य सत्येश्वरस्य वर्णनं कुर्मः ।

ਅਗਿਆਨੀ ਮਤਿਹੀਣੁ ਹੈ ਗੁਰ ਬਿਨੁ ਗਿਆਨੁ ਨ ਹੋਇ ॥
अगिआनी मतिहीणु है गुर बिनु गिआनु न होइ ॥

अज्ञानिनां अवगमनाभावः भवति। गुरुं विना आध्यात्मिकं प्रज्ञा नास्ति।

ਤੂਟੀ ਤੰਤੁ ਰਬਾਬ ਕੀ ਵਾਜੈ ਨਹੀ ਵਿਜੋਗਿ ॥
तूटी तंतु रबाब की वाजै नही विजोगि ॥

विरक्त आत्मा गिटारस्य भग्नतार इव शब्दस्य स्पन्दनं न करोति ।

ਵਿਛੁੜਿਆ ਮੇਲੈ ਪ੍ਰਭੂ ਨਾਨਕ ਕਰਿ ਸੰਜੋਗ ॥੩੨॥
विछुड़िआ मेलै प्रभू नानक करि संजोग ॥३२॥

ईश्वरः विरक्तात्मानं स्वेन सह संयोजयति, तेषां भाग्यं जागरयति। ||३२||

ਤਰਵਰੁ ਕਾਇਆ ਪੰਖਿ ਮਨੁ ਤਰਵਰਿ ਪੰਖੀ ਪੰਚ ॥
तरवरु काइआ पंखि मनु तरवरि पंखी पंच ॥

देहः वृक्षः, मनः च पक्षी; वृक्षे खगाः पञ्च इन्द्रियाणि भवन्ति।

ਤਤੁ ਚੁਗਹਿ ਮਿਲਿ ਏਕਸੇ ਤਿਨ ਕਉ ਫਾਸ ਨ ਰੰਚ ॥
ततु चुगहि मिलि एकसे तिन कउ फास न रंच ॥

ते यथार्थतत्त्वं चोदन्ति, एकेश्वरेण सह विलीयन्ति च। ते कदापि सर्वथा फसन्ति न।

ਉਡਹਿ ਤ ਬੇਗੁਲ ਬੇਗੁਲੇ ਤਾਕਹਿ ਚੋਗ ਘਣੀ ॥
उडहि त बेगुल बेगुले ताकहि चोग घणी ॥

अन्ये तु त्वरया उड्डीयन्ते, भोजनं दृष्ट्वा।

ਪੰਖ ਤੁਟੇ ਫਾਹੀ ਪੜੀ ਅਵਗੁਣਿ ਭੀੜ ਬਣੀ ॥
पंख तुटे फाही पड़ी अवगुणि भीड़ बणी ॥

तेषां पंखाः छिन्नाः, ते च पाशेषु गृह्यन्ते; तेषां त्रुटिद्वारा ते विपत्तौ गृहीताः भवन्ति।

ਬਿਨੁ ਸਾਚੇ ਕਿਉ ਛੂਟੀਐ ਹਰਿ ਗੁਣ ਕਰਮਿ ਮਣੀ ॥
बिनु साचे किउ छूटीऐ हरि गुण करमि मणी ॥

सत्येश्वरं विना कथं कोऽपि मुक्तिं लभेत् । भगवतः महिमा स्तुतिरत्नं सत्कर्मकर्मणा आगच्छति।

ਆਪਿ ਛਡਾਏ ਛੂਟੀਐ ਵਡਾ ਆਪਿ ਧਣੀ ॥
आपि छडाए छूटीऐ वडा आपि धणी ॥

यदा स्वयं मुञ्चति तदा एव ते मुक्ताः भवन्ति। सः एव महान् गुरुः अस्ति।

ਗੁਰਪਰਸਾਦੀ ਛੂਟੀਐ ਕਿਰਪਾ ਆਪਿ ਕਰੇਇ ॥
गुरपरसादी छूटीऐ किरपा आपि करेइ ॥

गुरुप्रसादेन ते मुक्ताः भवन्ति, यदा सः स्वयम् अनुग्रहं ददाति।

ਅਪਣੈ ਹਾਥਿ ਵਡਾਈਆ ਜੈ ਭਾਵੈ ਤੈ ਦੇਇ ॥੩੩॥
अपणै हाथि वडाईआ जै भावै तै देइ ॥३३॥

तस्य हस्तेषु महिमामहात्म्यं वर्तते। येषु प्रसन्नः भवति तेषां आशीर्वादं ददाति। ||३३||

ਥਰ ਥਰ ਕੰਪੈ ਜੀਅੜਾ ਥਾਨ ਵਿਹੂਣਾ ਹੋਇ ॥
थर थर कंपै जीअड़ा थान विहूणा होइ ॥

आत्मा कम्पते कम्पते च, यदा सः स्वस्य बन्धनं, आश्रयं च नष्टं करोति।

ਥਾਨਿ ਮਾਨਿ ਸਚੁ ਏਕੁ ਹੈ ਕਾਜੁ ਨ ਫੀਟੈ ਕੋਇ ॥
थानि मानि सचु एकु है काजु न फीटै कोइ ॥

केवलं सच्चिदानन्दस्य आश्रयः एव गौरवं वैभवं च जनयति। तस्य माध्यमेन कस्यचित् कार्याणि कदापि व्यर्थं न भवन्ति।

ਥਿਰੁ ਨਾਰਾਇਣੁ ਥਿਰੁ ਗੁਰੂ ਥਿਰੁ ਸਾਚਾ ਬੀਚਾਰੁ ॥
थिरु नाराइणु थिरु गुरू थिरु साचा बीचारु ॥

भगवान् नित्यः सदा स्थिरः; गुरुः स्थिरः, सत्येश्वरचिन्तनं च स्थिरम्।

ਸੁਰਿ ਨਰ ਨਾਥਹ ਨਾਥੁ ਤੂ ਨਿਧਾਰਾ ਆਧਾਰੁ ॥
सुरि नर नाथह नाथु तू निधारा आधारु ॥

देवदूतपुरुषयोगगुरवं त्वमाश्रयस्त्वम् ।

ਸਰਬੇ ਥਾਨ ਥਨੰਤਰੀ ਤੂ ਦਾਤਾ ਦਾਤਾਰੁ ॥
सरबे थान थनंतरी तू दाता दातारु ॥

सर्वेषु स्थानान्तरेषु च त्वमेव दाता महान् दाता ।

ਜਹ ਦੇਖਾ ਤਹ ਏਕੁ ਤੂ ਅੰਤੁ ਨ ਪਾਰਾਵਾਰੁ ॥
जह देखा तह एकु तू अंतु न पारावारु ॥

यत्र पश्यामि तत्र त्वां पश्यामि भगवन्; भवतः अन्तः न सीमा वा नास्ति।

ਥਾਨ ਥਨੰਤਰਿ ਰਵਿ ਰਹਿਆ ਗੁਰਸਬਦੀ ਵੀਚਾਰਿ ॥
थान थनंतरि रवि रहिआ गुरसबदी वीचारि ॥

त्वं स्थानान्तराकाशान् व्याप्य व्याप्तः च असि; गुरूशब्दस्य वचनं चिन्तयन्, त्वं लभ्यते।

ਅਣਮੰਗਿਆ ਦਾਨੁ ਦੇਵਸੀ ਵਡਾ ਅਗਮ ਅਪਾਰੁ ॥੩੪॥
अणमंगिआ दानु देवसी वडा अगम अपारु ॥३४॥

अप्रार्थितेऽपि दानानि ददसि; त्वं महान्, दुर्गमः, अनन्तः च असि। ||३४||

ਦਇਆ ਦਾਨੁ ਦਇਆਲੁ ਤੂ ਕਰਿ ਕਰਿ ਦੇਖਣਹਾਰੁ ॥
दइआ दानु दइआलु तू करि करि देखणहारु ॥

करुणामय भगवन् त्वं दयामूर्तिः असि; सृष्टिं सृजन् त्वं पश्यसि।

ਦਇਆ ਕਰਹਿ ਪ੍ਰਭ ਮੇਲਿ ਲੈਹਿ ਖਿਨ ਮਹਿ ਢਾਹਿ ਉਸਾਰਿ ॥
दइआ करहि प्रभ मेलि लैहि खिन महि ढाहि उसारि ॥

कृपां मयि देव, आत्मनः संयोगं कुरु । क्षणमात्रेण त्वं नाशयसि पुनर्निर्माणं च करोषि ।

ਦਾਨਾ ਤੂ ਬੀਨਾ ਤੁਹੀ ਦਾਨਾ ਕੈ ਸਿਰਿ ਦਾਨੁ ॥
दाना तू बीना तुही दाना कै सिरि दानु ॥

त्वं सर्वज्ञः सर्वदर्शी च; त्वं सर्वेषां दातृणां महान् दाता असि।

ਦਾਲਦ ਭੰਜਨ ਦੁਖ ਦਲਣ ਗੁਰਮੁਖਿ ਗਿਆਨੁ ਧਿਆਨੁ ॥੩੫॥
दालद भंजन दुख दलण गुरमुखि गिआनु धिआनु ॥३५॥

सः दारिद्र्यस्य उन्मूलनः, दुःखनाशकः च अस्ति; गुरमुखः आध्यात्मिकप्रज्ञां ध्यानं च साक्षात्करोति। ||३५||

ਧਨਿ ਗਇਐ ਬਹਿ ਝੂਰੀਐ ਧਨ ਮਹਿ ਚੀਤੁ ਗਵਾਰ ॥
धनि गइऐ बहि झूरीऐ धन महि चीतु गवार ॥

धनं नष्टं कृत्वा पीडितः क्रन्दति; मूर्खस्य चैतन्यं धनमग्नं भवति।

ਧਨੁ ਵਿਰਲੀ ਸਚੁ ਸੰਚਿਆ ਨਿਰਮਲੁ ਨਾਮੁ ਪਿਆਰਿ ॥
धनु विरली सचु संचिआ निरमलु नामु पिआरि ॥

सत्यस्य धनं सङ्गृह्य, भगवतः नाम अमलं नाम प्रेम्णा च कथं दुर्लभाः।

ਧਨੁ ਗਇਆ ਤਾ ਜਾਣ ਦੇਹਿ ਜੇ ਰਾਚਹਿ ਰੰਗਿ ਏਕ ॥
धनु गइआ ता जाण देहि जे राचहि रंगि एक ॥

यदि धनस्य हानिः कृत्वा भवन्तः एकस्य भगवतः प्रेम्णि लीनः भवेयुः तर्हि केवलं तत् त्यजन्तु।

ਮਨੁ ਦੀਜੈ ਸਿਰੁ ਸਉਪੀਐ ਭੀ ਕਰਤੇ ਕੀ ਟੇਕ ॥
मनु दीजै सिरु सउपीऐ भी करते की टेक ॥

मनः समर्प्य, शिरः समर्पयतु; केवलं प्रजापति भगवतः समर्थनं अन्वेष्टुम्।

ਧੰਧਾ ਧਾਵਤ ਰਹਿ ਗਏ ਮਨ ਮਹਿ ਸਬਦੁ ਅਨੰਦੁ ॥
धंधा धावत रहि गए मन महि सबदु अनंदु ॥

लौकिककार्यं भ्रमणं च निवर्तते, यदा मनः शाबादनन्देन पूरितः भवति।

ਦੁਰਜਨ ਤੇ ਸਾਜਨ ਭਏ ਭੇਟੇ ਗੁਰ ਗੋਵਿੰਦ ॥
दुरजन ते साजन भए भेटे गुर गोविंद ॥

शत्रून् अपि मित्रं भवन्ति, गुरुं विश्वेश्वरेण सह मिलित्वा।

ਬਨੁ ਬਨੁ ਫਿਰਤੀ ਢੂਢਤੀ ਬਸਤੁ ਰਹੀ ਘਰਿ ਬਾਰਿ ॥
बनु बनु फिरती ढूढती बसतु रही घरि बारि ॥

वनात् वनपर्यन्तं भ्रमन् भवन्तः ज्ञास्यन्ति यत् तानि वस्तूनि भवतः स्वस्य हृदयस्य गृहस्य अन्तः एव सन्ति ।

ਸਤਿਗੁਰਿ ਮੇਲੀ ਮਿਲਿ ਰਹੀ ਜਨਮ ਮਰਣ ਦੁਖੁ ਨਿਵਾਰਿ ॥੩੬॥
सतिगुरि मेली मिलि रही जनम मरण दुखु निवारि ॥३६॥

सत्यगुरुसंयुक्ता युष्माकं स्थास्यसि, जन्ममरणदुःखानि च समाप्ताः भविष्यन्ति। ||३६||

ਨਾਨਾ ਕਰਤ ਨ ਛੂਟੀਐ ਵਿਣੁ ਗੁਣ ਜਮ ਪੁਰਿ ਜਾਹਿ ॥
नाना करत न छूटीऐ विणु गुण जम पुरि जाहि ॥

नानासंस्कारद्वारा मुक्तिं न लभते । गुणं विना मृत्युपुरं प्रेष्यते ।

ਨਾ ਤਿਸੁ ਏਹੁ ਨ ਓਹੁ ਹੈ ਅਵਗੁਣਿ ਫਿਰਿ ਪਛੁਤਾਹਿ ॥
ना तिसु एहु न ओहु है अवगुणि फिरि पछुताहि ॥

एकस्य अयं लोकः परः वा न भविष्यति; पापदोषं कृत्वा अन्ते पश्चात्तापं कृत्वा पश्चात्तापं कर्तुं आगच्छति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430