यस्मै नाम दत्तवान् तं सेवयामि; अहं तस्मै यज्ञः अस्मि।
यः निर्माति, सः अपि ध्वंसयति; तस्मात् अन्यः नास्ति।
गुरुप्रसादेन तं चिन्तयामि, ततः मम शरीरं न दुःखं प्राप्नोति। ||३१||
न मम कश्चित् - कस्य वासः गृहीत्वा धारयेयम् ? न कश्चित् कदापि आसीत्, न च कश्चित् मम भविष्यति।
आगमनं गमनं च विनश्यति द्विचित्तरोगेण पीडितः।
ये भूतानि नाम भगवतः नाम्ना नास्ति, ते लवणस्य स्तम्भ इव पतन्ति।
नाम विना कथं मुक्तिं प्राप्नुयुः ? अन्ते नरकं पतन्ति।
सीमितशब्दानां प्रयोगेन असीमितस्य सत्येश्वरस्य वर्णनं कुर्मः ।
अज्ञानिनां अवगमनाभावः भवति। गुरुं विना आध्यात्मिकं प्रज्ञा नास्ति।
विरक्त आत्मा गिटारस्य भग्नतार इव शब्दस्य स्पन्दनं न करोति ।
ईश्वरः विरक्तात्मानं स्वेन सह संयोजयति, तेषां भाग्यं जागरयति। ||३२||
देहः वृक्षः, मनः च पक्षी; वृक्षे खगाः पञ्च इन्द्रियाणि भवन्ति।
ते यथार्थतत्त्वं चोदन्ति, एकेश्वरेण सह विलीयन्ति च। ते कदापि सर्वथा फसन्ति न।
अन्ये तु त्वरया उड्डीयन्ते, भोजनं दृष्ट्वा।
तेषां पंखाः छिन्नाः, ते च पाशेषु गृह्यन्ते; तेषां त्रुटिद्वारा ते विपत्तौ गृहीताः भवन्ति।
सत्येश्वरं विना कथं कोऽपि मुक्तिं लभेत् । भगवतः महिमा स्तुतिरत्नं सत्कर्मकर्मणा आगच्छति।
यदा स्वयं मुञ्चति तदा एव ते मुक्ताः भवन्ति। सः एव महान् गुरुः अस्ति।
गुरुप्रसादेन ते मुक्ताः भवन्ति, यदा सः स्वयम् अनुग्रहं ददाति।
तस्य हस्तेषु महिमामहात्म्यं वर्तते। येषु प्रसन्नः भवति तेषां आशीर्वादं ददाति। ||३३||
आत्मा कम्पते कम्पते च, यदा सः स्वस्य बन्धनं, आश्रयं च नष्टं करोति।
केवलं सच्चिदानन्दस्य आश्रयः एव गौरवं वैभवं च जनयति। तस्य माध्यमेन कस्यचित् कार्याणि कदापि व्यर्थं न भवन्ति।
भगवान् नित्यः सदा स्थिरः; गुरुः स्थिरः, सत्येश्वरचिन्तनं च स्थिरम्।
देवदूतपुरुषयोगगुरवं त्वमाश्रयस्त्वम् ।
सर्वेषु स्थानान्तरेषु च त्वमेव दाता महान् दाता ।
यत्र पश्यामि तत्र त्वां पश्यामि भगवन्; भवतः अन्तः न सीमा वा नास्ति।
त्वं स्थानान्तराकाशान् व्याप्य व्याप्तः च असि; गुरूशब्दस्य वचनं चिन्तयन्, त्वं लभ्यते।
अप्रार्थितेऽपि दानानि ददसि; त्वं महान्, दुर्गमः, अनन्तः च असि। ||३४||
करुणामय भगवन् त्वं दयामूर्तिः असि; सृष्टिं सृजन् त्वं पश्यसि।
कृपां मयि देव, आत्मनः संयोगं कुरु । क्षणमात्रेण त्वं नाशयसि पुनर्निर्माणं च करोषि ।
त्वं सर्वज्ञः सर्वदर्शी च; त्वं सर्वेषां दातृणां महान् दाता असि।
सः दारिद्र्यस्य उन्मूलनः, दुःखनाशकः च अस्ति; गुरमुखः आध्यात्मिकप्रज्ञां ध्यानं च साक्षात्करोति। ||३५||
धनं नष्टं कृत्वा पीडितः क्रन्दति; मूर्खस्य चैतन्यं धनमग्नं भवति।
सत्यस्य धनं सङ्गृह्य, भगवतः नाम अमलं नाम प्रेम्णा च कथं दुर्लभाः।
यदि धनस्य हानिः कृत्वा भवन्तः एकस्य भगवतः प्रेम्णि लीनः भवेयुः तर्हि केवलं तत् त्यजन्तु।
मनः समर्प्य, शिरः समर्पयतु; केवलं प्रजापति भगवतः समर्थनं अन्वेष्टुम्।
लौकिककार्यं भ्रमणं च निवर्तते, यदा मनः शाबादनन्देन पूरितः भवति।
शत्रून् अपि मित्रं भवन्ति, गुरुं विश्वेश्वरेण सह मिलित्वा।
वनात् वनपर्यन्तं भ्रमन् भवन्तः ज्ञास्यन्ति यत् तानि वस्तूनि भवतः स्वस्य हृदयस्य गृहस्य अन्तः एव सन्ति ।
सत्यगुरुसंयुक्ता युष्माकं स्थास्यसि, जन्ममरणदुःखानि च समाप्ताः भविष्यन्ति। ||३६||
नानासंस्कारद्वारा मुक्तिं न लभते । गुणं विना मृत्युपुरं प्रेष्यते ।
एकस्य अयं लोकः परः वा न भविष्यति; पापदोषं कृत्वा अन्ते पश्चात्तापं कृत्वा पश्चात्तापं कर्तुं आगच्छति।