श्री गुरु ग्रन्थ साहिबः

पुटः - 1084


ਸਚੁ ਕਮਾਵੈ ਸੋਈ ਕਾਜੀ ॥
सचु कमावै सोई काजी ॥

स एव काजी सत्यम् आचरति।

ਜੋ ਦਿਲੁ ਸੋਧੈ ਸੋਈ ਹਾਜੀ ॥
जो दिलु सोधै सोई हाजी ॥

स एव हाजी, मक्कायात्री, हृदयं शुद्धयति।

ਸੋ ਮੁਲਾ ਮਲਊਨ ਨਿਵਾਰੈ ਸੋ ਦਰਵੇਸੁ ਜਿਸੁ ਸਿਫਤਿ ਧਰਾ ॥੬॥
सो मुला मलऊन निवारै सो दरवेसु जिसु सिफति धरा ॥६॥

स एव मुल्लाः, यः दुष्टं निर्वासयति; स एव साधुः दरवेशः, यः भगवतः स्तुतिस्य समर्थनं गृह्णाति। ||६||

ਸਭੇ ਵਖਤ ਸਭੇ ਕਰਿ ਵੇਲਾ ॥
सभे वखत सभे करि वेला ॥

सदा, प्रतिक्षणं, ईश्वरं स्मर्यताम्,

ਖਾਲਕੁ ਯਾਦਿ ਦਿਲੈ ਮਹਿ ਮਉਲਾ ॥
खालकु यादि दिलै महि मउला ॥

भवतः हृदयस्य अन्तः प्रजापतिः।

ਤਸਬੀ ਯਾਦਿ ਕਰਹੁ ਦਸ ਮਰਦਨੁ ਸੁੰਨਤਿ ਸੀਲੁ ਬੰਧਾਨਿ ਬਰਾ ॥੭॥
तसबी यादि करहु दस मरदनु सुंनति सीलु बंधानि बरा ॥७॥

तव ध्यानमणिः दश इन्द्रियाणां वशीकरणं भवतु। सद्वृत्तिः आत्मसंयमः च तव खतनं भवतु। ||७||

ਦਿਲ ਮਹਿ ਜਾਨਹੁ ਸਭ ਫਿਲਹਾਲਾ ॥
दिल महि जानहु सभ फिलहाला ॥

सर्वं क्षणिकं इति भवता हृदये अवश्यं ज्ञातव्यम्।

ਖਿਲਖਾਨਾ ਬਿਰਾਦਰ ਹਮੂ ਜੰਜਾਲਾ ॥
खिलखाना बिरादर हमू जंजाला ॥

परिवारः, गृहं, भ्रातरः च सर्वे उलझनानि सन्ति।

ਮੀਰ ਮਲਕ ਉਮਰੇ ਫਾਨਾਇਆ ਏਕ ਮੁਕਾਮ ਖੁਦਾਇ ਦਰਾ ॥੮॥
मीर मलक उमरे फानाइआ एक मुकाम खुदाइ दरा ॥८॥

राजानः शासकाः आर्याः च मर्त्यः क्षणिकः च; केवलं ईश्वरस्य द्वारं एव स्थायीस्थानं भवति। ||८||

ਅਵਲਿ ਸਿਫਤਿ ਦੂਜੀ ਸਾਬੂਰੀ ॥
अवलि सिफति दूजी साबूरी ॥

प्रथमं, भगवतः स्तुतिः अस्ति; द्वितीयं सन्तुष्टिः;

ਤੀਜੈ ਹਲੇਮੀ ਚਉਥੈ ਖੈਰੀ ॥
तीजै हलेमी चउथै खैरी ॥

तृतीयं विनयं च चतुर्थं दानं दानं च।

ਪੰਜਵੈ ਪੰਜੇ ਇਕਤੁ ਮੁਕਾਮੈ ਏਹਿ ਪੰਜਿ ਵਖਤ ਤੇਰੇ ਅਪਰਪਰਾ ॥੯॥
पंजवै पंजे इकतु मुकामै एहि पंजि वखत तेरे अपरपरा ॥९॥

पञ्चमं स्वकामान् संयमेण धारयितुं। एतानि पञ्च उदात्तानि नित्यप्रार्थनानि सन्ति। ||९||

ਸਗਲੀ ਜਾਨਿ ਕਰਹੁ ਮਉਦੀਫਾ ॥
सगली जानि करहु मउदीफा ॥

ईश्वरः सर्वत्र अस्ति इति ज्ञानं भवतः नित्यं पूजा भवतु।

ਬਦ ਅਮਲ ਛੋਡਿ ਕਰਹੁ ਹਥਿ ਕੂਜਾ ॥
बद अमल छोडि करहु हथि कूजा ॥

अशुभकर्मनिवृत्तिर्भवतु जलकुम्भो वहसि ।।

ਖੁਦਾਇ ਏਕੁ ਬੁਝਿ ਦੇਵਹੁ ਬਾਂਗਾਂ ਬੁਰਗੂ ਬਰਖੁਰਦਾਰ ਖਰਾ ॥੧੦॥
खुदाइ एकु बुझि देवहु बांगां बुरगू बरखुरदार खरा ॥१०॥

एकस्य भगवतः ईश्वरस्य साक्षात्कारः भवतः प्रार्थनायाः आह्वानं भवतु; ईश्वरस्य सत्पुत्रः भव - एषः भवतः तुरही भवतु। ||१०||

ਹਕੁ ਹਲਾਲੁ ਬਖੋਰਹੁ ਖਾਣਾ ॥
हकु हलालु बखोरहु खाणा ॥

धर्मेणार्जितं तव धन्यभोजनं भवतु।

ਦਿਲ ਦਰੀਆਉ ਧੋਵਹੁ ਮੈਲਾਣਾ ॥
दिल दरीआउ धोवहु मैलाणा ॥

प्रक्षाल्य प्रदूषणं हृदयनद्याः |

ਪੀਰੁ ਪਛਾਣੈ ਭਿਸਤੀ ਸੋਈ ਅਜਰਾਈਲੁ ਨ ਦੋਜ ਠਰਾ ॥੧੧॥
पीरु पछाणै भिसती सोई अजराईलु न दोज ठरा ॥११॥

यः नबीं साक्षात्करोति सः स्वर्गं प्राप्नोति। अज्रा-ईलः मृत्युदूतः तं नरकं न क्षिपति। ||११||

ਕਾਇਆ ਕਿਰਦਾਰ ਅਉਰਤ ਯਕੀਨਾ ॥
काइआ किरदार अउरत यकीना ॥

सत्कर्म तव शरीरं भवतु, श्रद्धा च तव वधूः।

ਰੰਗ ਤਮਾਸੇ ਮਾਣਿ ਹਕੀਨਾ ॥
रंग तमासे माणि हकीना ॥

क्रीडन्तु भगवतः प्रेम आनन्दं च आनन्दयन्तु।

ਨਾਪਾਕ ਪਾਕੁ ਕਰਿ ਹਦੂਰਿ ਹਦੀਸਾ ਸਾਬਤ ਸੂਰਤਿ ਦਸਤਾਰ ਸਿਰਾ ॥੧੨॥
नापाक पाकु करि हदूरि हदीसा साबत सूरति दसतार सिरा ॥१२॥

अशुद्धं शुद्धं कुरुत, भगवतः सान्निध्यं भवतः धर्मपरम्परा भवतु। भवतः समग्रजागरूकता भवतः शिरसि पगडी भवतु। ||१२||

ਮੁਸਲਮਾਣੁ ਮੋਮ ਦਿਲਿ ਹੋਵੈ ॥
मुसलमाणु मोम दिलि होवै ॥

मुसलमानः भवितुं दयालुः भवितुम्,

ਅੰਤਰ ਕੀ ਮਲੁ ਦਿਲ ਤੇ ਧੋਵੈ ॥
अंतर की मलु दिल ते धोवै ॥

हृदयस्य अन्तः प्रदूषणं च प्रक्षाल्य।

ਦੁਨੀਆ ਰੰਗ ਨ ਆਵੈ ਨੇੜੈ ਜਿਉ ਕੁਸਮ ਪਾਟੁ ਘਿਉ ਪਾਕੁ ਹਰਾ ॥੧੩॥
दुनीआ रंग न आवै नेड़ै जिउ कुसम पाटु घिउ पाकु हरा ॥१३॥

लौकिकभोगान् अपि न उपसर्पयति; पुष्पक्षौमघृतमृगचर्म इव शुद्धः | ||१३||

ਜਾ ਕਉ ਮਿਹਰ ਮਿਹਰ ਮਿਹਰਵਾਨਾ ॥
जा कउ मिहर मिहर मिहरवाना ॥

दयालुस्य दयायाः करुणायाः च धन्यः ।

ਸੋਈ ਮਰਦੁ ਮਰਦੁ ਮਰਦਾਨਾ ॥
सोई मरदु मरदु मरदाना ॥

मनुष्येषु पौरुषतमः पुरुषः अस्ति।

ਸੋਈ ਸੇਖੁ ਮਸਾਇਕੁ ਹਾਜੀ ਸੋ ਬੰਦਾ ਜਿਸੁ ਨਜਰਿ ਨਰਾ ॥੧੪॥
सोई सेखु मसाइकु हाजी सो बंदा जिसु नजरि नरा ॥१४॥

सः एव शेखः, प्रचारकः, हाजी, सः एव ईश्वरस्य दासः, यः ईश्वरस्य अनुग्रहेण धन्यः अस्ति। ||१४||

ਕੁਦਰਤਿ ਕਾਦਰ ਕਰਣ ਕਰੀਮਾ ॥
कुदरति कादर करण करीमा ॥

प्रजापति भगवतः सृजनात्मकशक्तिः अस्ति; दयालुः प्रभुः दयालुः अस्ति।

ਸਿਫਤਿ ਮੁਹਬਤਿ ਅਥਾਹ ਰਹੀਮਾ ॥
सिफति मुहबति अथाह रहीमा ॥

स्तुतिः करुणेश्वरस्य प्रेम च अगाह्यम्।

ਹਕੁ ਹੁਕਮੁ ਸਚੁ ਖੁਦਾਇਆ ਬੁਝਿ ਨਾਨਕ ਬੰਦਿ ਖਲਾਸ ਤਰਾ ॥੧੫॥੩॥੧੨॥
हकु हुकमु सचु खुदाइआ बुझि नानक बंदि खलास तरा ॥१५॥३॥१२॥

सत्यं हुकमं भगवतः आज्ञां साक्षात्करो नानक; त्वं बन्धनात् मुक्तः भविष्यसि, पारं च वहिष्यसि। ||१५||३||१२||

ਮਾਰੂ ਮਹਲਾ ੫ ॥
मारू महला ५ ॥

मारू, पंचम मेहलः १.

ਪਾਰਬ੍ਰਹਮ ਸਭ ਊਚ ਬਿਰਾਜੇ ॥
पारब्रहम सभ ऊच बिराजे ॥

परमेश्वरस्य धाम सर्वेभ्यः उपरि वर्तते।

ਆਪੇ ਥਾਪਿ ਉਥਾਪੇ ਸਾਜੇ ॥
आपे थापि उथापे साजे ॥

स्वयं स्थापयति, स्थापयति, सृजति च।

ਪ੍ਰਭ ਕੀ ਸਰਣਿ ਗਹਤ ਸੁਖੁ ਪਾਈਐ ਕਿਛੁ ਭਉ ਨ ਵਿਆਪੈ ਬਾਲਕਾ ॥੧॥
प्रभ की सरणि गहत सुखु पाईऐ किछु भउ न विआपै बालका ॥१॥

ईश्वरस्य अभयारण्यं दृढतया धारयन् शान्तिः लभ्यते, न च मायाभयेन पीडितः भवति। ||१||

ਗਰਭ ਅਗਨਿ ਮਹਿ ਜਿਨਹਿ ਉਬਾਰਿਆ ॥
गरभ अगनि महि जिनहि उबारिआ ॥

स त्वां गर्भस्याग्नेः तारितवान्,

ਰਕਤ ਕਿਰਮ ਮਹਿ ਨਹੀ ਸੰਘਾਰਿਆ ॥
रकत किरम महि नही संघारिआ ॥

न च त्वां नाशितवान्, यदा त्वं मातुः अण्डकोषे अण्डः आसीः।

ਅਪਨਾ ਸਿਮਰਨੁ ਦੇ ਪ੍ਰਤਿਪਾਲਿਆ ਓਹੁ ਸਗਲ ਘਟਾ ਕਾ ਮਾਲਕਾ ॥੨॥
अपना सिमरनु दे प्रतिपालिआ ओहु सगल घटा का मालका ॥२॥

आत्मनः विषये ध्यानस्मृत्या आशीर्वादं दत्त्वा सः त्वां पोषितवान्, पोषणं च कृतवान्; सः सर्वहृदयानां स्वामी अस्ति। ||२||

ਚਰਣ ਕਮਲ ਸਰਣਾਈ ਆਇਆ ॥
चरण कमल सरणाई आइआ ॥

अहं तस्य चरणकमलस्य अभयारण्यम् आगतः।

ਸਾਧਸੰਗਿ ਹੈ ਹਰਿ ਜਸੁ ਗਾਇਆ ॥
साधसंगि है हरि जसु गाइआ ॥

साध संगत, पवित्रसङ्घे, भगवतः स्तुतिं गायामि।

ਜਨਮ ਮਰਣ ਸਭਿ ਦੂਖ ਨਿਵਾਰੇ ਜਪਿ ਹਰਿ ਹਰਿ ਭਉ ਨਹੀ ਕਾਲ ਕਾ ॥੩॥
जनम मरण सभि दूख निवारे जपि हरि हरि भउ नही काल का ॥३॥

जन्ममरणयोः सर्वाणि दुःखानि मया मेटितानि; ध्यात्वा भगवन्तं हरं हरं न मे मृत्युभयम् | ||३||

ਸਮਰਥ ਅਕਥ ਅਗੋਚਰ ਦੇਵਾ ॥
समरथ अकथ अगोचर देवा ॥

ईश्वरः सर्वशक्तिमान् अवर्णनीयः अगाह्यः दिव्यः च अस्ति।

ਜੀਅ ਜੰਤ ਸਭਿ ਤਾ ਕੀ ਸੇਵਾ ॥
जीअ जंत सभि ता की सेवा ॥

सर्वे भूताः प्राणिनः च तं सेवन्ते।

ਅੰਡਜ ਜੇਰਜ ਸੇਤਜ ਉਤਭੁਜ ਬਹੁ ਪਰਕਾਰੀ ਪਾਲਕਾ ॥੪॥
अंडज जेरज सेतज उतभुज बहु परकारी पालका ॥४॥

एतावता प्रकारेण अण्डात्, गर्भात्, स्वेदात्, पृथिव्याः च जायमानान् पोषयति। ||४||

ਤਿਸਹਿ ਪਰਾਪਤਿ ਹੋਇ ਨਿਧਾਨਾ ॥
तिसहि परापति होइ निधाना ॥

स एव एतत् धनं लभते, .

ਰਾਮ ਨਾਮ ਰਸੁ ਅੰਤਰਿ ਮਾਨਾ ॥
राम नाम रसु अंतरि माना ॥

यः आस्वादयति रमते च, मनसि गहने भगवतः नाम।

ਕਰੁ ਗਹਿ ਲੀਨੇ ਅੰਧ ਕੂਪ ਤੇ ਵਿਰਲੇ ਕੇਈ ਸਾਲਕਾ ॥੫॥
करु गहि लीने अंध कूप ते विरले केई सालका ॥५॥

तस्य बाहुं गृहीत्वा ईश्वरः तं उत्थाप्य गभीरात् कृष्णगर्तात् बहिः आकर्षयति। एतादृशः भगवतः भक्तः अतीव दुर्लभः अस्ति। ||५||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430