स एव काजी सत्यम् आचरति।
स एव हाजी, मक्कायात्री, हृदयं शुद्धयति।
स एव मुल्लाः, यः दुष्टं निर्वासयति; स एव साधुः दरवेशः, यः भगवतः स्तुतिस्य समर्थनं गृह्णाति। ||६||
सदा, प्रतिक्षणं, ईश्वरं स्मर्यताम्,
भवतः हृदयस्य अन्तः प्रजापतिः।
तव ध्यानमणिः दश इन्द्रियाणां वशीकरणं भवतु। सद्वृत्तिः आत्मसंयमः च तव खतनं भवतु। ||७||
सर्वं क्षणिकं इति भवता हृदये अवश्यं ज्ञातव्यम्।
परिवारः, गृहं, भ्रातरः च सर्वे उलझनानि सन्ति।
राजानः शासकाः आर्याः च मर्त्यः क्षणिकः च; केवलं ईश्वरस्य द्वारं एव स्थायीस्थानं भवति। ||८||
प्रथमं, भगवतः स्तुतिः अस्ति; द्वितीयं सन्तुष्टिः;
तृतीयं विनयं च चतुर्थं दानं दानं च।
पञ्चमं स्वकामान् संयमेण धारयितुं। एतानि पञ्च उदात्तानि नित्यप्रार्थनानि सन्ति। ||९||
ईश्वरः सर्वत्र अस्ति इति ज्ञानं भवतः नित्यं पूजा भवतु।
अशुभकर्मनिवृत्तिर्भवतु जलकुम्भो वहसि ।।
एकस्य भगवतः ईश्वरस्य साक्षात्कारः भवतः प्रार्थनायाः आह्वानं भवतु; ईश्वरस्य सत्पुत्रः भव - एषः भवतः तुरही भवतु। ||१०||
धर्मेणार्जितं तव धन्यभोजनं भवतु।
प्रक्षाल्य प्रदूषणं हृदयनद्याः |
यः नबीं साक्षात्करोति सः स्वर्गं प्राप्नोति। अज्रा-ईलः मृत्युदूतः तं नरकं न क्षिपति। ||११||
सत्कर्म तव शरीरं भवतु, श्रद्धा च तव वधूः।
क्रीडन्तु भगवतः प्रेम आनन्दं च आनन्दयन्तु।
अशुद्धं शुद्धं कुरुत, भगवतः सान्निध्यं भवतः धर्मपरम्परा भवतु। भवतः समग्रजागरूकता भवतः शिरसि पगडी भवतु। ||१२||
मुसलमानः भवितुं दयालुः भवितुम्,
हृदयस्य अन्तः प्रदूषणं च प्रक्षाल्य।
लौकिकभोगान् अपि न उपसर्पयति; पुष्पक्षौमघृतमृगचर्म इव शुद्धः | ||१३||
दयालुस्य दयायाः करुणायाः च धन्यः ।
मनुष्येषु पौरुषतमः पुरुषः अस्ति।
सः एव शेखः, प्रचारकः, हाजी, सः एव ईश्वरस्य दासः, यः ईश्वरस्य अनुग्रहेण धन्यः अस्ति। ||१४||
प्रजापति भगवतः सृजनात्मकशक्तिः अस्ति; दयालुः प्रभुः दयालुः अस्ति।
स्तुतिः करुणेश्वरस्य प्रेम च अगाह्यम्।
सत्यं हुकमं भगवतः आज्ञां साक्षात्करो नानक; त्वं बन्धनात् मुक्तः भविष्यसि, पारं च वहिष्यसि। ||१५||३||१२||
मारू, पंचम मेहलः १.
परमेश्वरस्य धाम सर्वेभ्यः उपरि वर्तते।
स्वयं स्थापयति, स्थापयति, सृजति च।
ईश्वरस्य अभयारण्यं दृढतया धारयन् शान्तिः लभ्यते, न च मायाभयेन पीडितः भवति। ||१||
स त्वां गर्भस्याग्नेः तारितवान्,
न च त्वां नाशितवान्, यदा त्वं मातुः अण्डकोषे अण्डः आसीः।
आत्मनः विषये ध्यानस्मृत्या आशीर्वादं दत्त्वा सः त्वां पोषितवान्, पोषणं च कृतवान्; सः सर्वहृदयानां स्वामी अस्ति। ||२||
अहं तस्य चरणकमलस्य अभयारण्यम् आगतः।
साध संगत, पवित्रसङ्घे, भगवतः स्तुतिं गायामि।
जन्ममरणयोः सर्वाणि दुःखानि मया मेटितानि; ध्यात्वा भगवन्तं हरं हरं न मे मृत्युभयम् | ||३||
ईश्वरः सर्वशक्तिमान् अवर्णनीयः अगाह्यः दिव्यः च अस्ति।
सर्वे भूताः प्राणिनः च तं सेवन्ते।
एतावता प्रकारेण अण्डात्, गर्भात्, स्वेदात्, पृथिव्याः च जायमानान् पोषयति। ||४||
स एव एतत् धनं लभते, .
यः आस्वादयति रमते च, मनसि गहने भगवतः नाम।
तस्य बाहुं गृहीत्वा ईश्वरः तं उत्थाप्य गभीरात् कृष्णगर्तात् बहिः आकर्षयति। एतादृशः भगवतः भक्तः अतीव दुर्लभः अस्ति। ||५||