श्री गुरु ग्रन्थ साहिबः

पुटः - 620


ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਦੁਰਤੁ ਗਵਾਇਆ ਹਰਿ ਪ੍ਰਭਿ ਆਪੇ ਸਭੁ ਸੰਸਾਰੁ ਉਬਾਰਿਆ ॥
दुरतु गवाइआ हरि प्रभि आपे सभु संसारु उबारिआ ॥

प्रभुः परमेश्वरः एव सर्वं जगत् पापात् मुक्तवान्, तस्य उद्धारं च कृतवान्।

ਪਾਰਬ੍ਰਹਮਿ ਪ੍ਰਭਿ ਕਿਰਪਾ ਧਾਰੀ ਅਪਣਾ ਬਿਰਦੁ ਸਮਾਰਿਆ ॥੧॥
पारब्रहमि प्रभि किरपा धारी अपणा बिरदु समारिआ ॥१॥

भगवान् ईश्वरः स्वस्य कृपां प्रसारितवान्, स्वस्य सहजस्वभावं च पुष्टिं कृतवान्। ||१||

ਹੋਈ ਰਾਜੇ ਰਾਮ ਕੀ ਰਖਵਾਲੀ ॥
होई राजे राम की रखवाली ॥

अहं भगवतः रक्षात्मकं अभयारण्यं मम राजानं प्राप्तवान्।

ਸੂਖ ਸਹਜ ਆਨਦ ਗੁਣ ਗਾਵਹੁ ਮਨੁ ਤਨੁ ਦੇਹ ਸੁਖਾਲੀ ॥ ਰਹਾਉ ॥
सूख सहज आनद गुण गावहु मनु तनु देह सुखाली ॥ रहाउ ॥

आकाशशान्ति आनन्दे च भगवतः गौरवं स्तुतिं गायामि, मम मनः, शरीरं, भावः च शान्तिः भवति। ||विरामः||

ਪਤਿਤ ਉਧਾਰਣੁ ਸਤਿਗੁਰੁ ਮੇਰਾ ਮੋਹਿ ਤਿਸ ਕਾ ਭਰਵਾਸਾ ॥
पतित उधारणु सतिगुरु मेरा मोहि तिस का भरवासा ॥

मम सच्चा गुरुः पापिनां त्राता अस्ति; तस्मिन् मया विश्वासः विश्वासः च स्थापितः।

ਬਖਸਿ ਲਏ ਸਭਿ ਸਚੈ ਸਾਹਿਬਿ ਸੁਣਿ ਨਾਨਕ ਕੀ ਅਰਦਾਸਾ ॥੨॥੧੭॥੪੫॥
बखसि लए सभि सचै साहिबि सुणि नानक की अरदासा ॥२॥१७॥४५॥

सत्येश्वरः नानकस्य प्रार्थनां श्रुत्वा सर्वं क्षमितवान् । ||२||१७||४५||

ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਬਖਸਿਆ ਪਾਰਬ੍ਰਹਮ ਪਰਮੇਸਰਿ ਸਗਲੇ ਰੋਗ ਬਿਦਾਰੇ ॥
बखसिआ पारब्रहम परमेसरि सगले रोग बिदारे ॥

परमेश्‍वरः परमेश्‍वरः क्षमितवान् सर्वे रोगाः चिकित्सिताः ।

ਗੁਰ ਪੂਰੇ ਕੀ ਸਰਣੀ ਉਬਰੇ ਕਾਰਜ ਸਗਲ ਸਵਾਰੇ ॥੧॥
गुर पूरे की सरणी उबरे कारज सगल सवारे ॥१॥

ये सच्चिगुरु अभयारण्यमागच्छन्ति ते त्राता भवन्ति, तेषां सर्वे कार्याणि निराकृतानि भवन्ति। ||१||

ਹਰਿ ਜਨਿ ਸਿਮਰਿਆ ਨਾਮ ਅਧਾਰਿ ॥
हरि जनि सिमरिआ नाम अधारि ॥

भगवतः विनयशीलः सेवकः नाम भगवतः नाम स्मरणेन ध्यायति; एतदेव तस्य एकमात्रं समर्थनम्।

ਤਾਪੁ ਉਤਾਰਿਆ ਸਤਿਗੁਰਿ ਪੂਰੈ ਅਪਣੀ ਕਿਰਪਾ ਧਾਰਿ ॥ ਰਹਾਉ ॥
तापु उतारिआ सतिगुरि पूरै अपणी किरपा धारि ॥ रहाउ ॥

सिद्धसत्यगुरुः कृपां प्रसारितवान्, ज्वरः च निवृत्तः। ||विरामः||

ਸਦਾ ਅਨੰਦ ਕਰਹ ਮੇਰੇ ਪਿਆਰੇ ਹਰਿ ਗੋਵਿਦੁ ਗੁਰਿ ਰਾਖਿਆ ॥
सदा अनंद करह मेरे पिआरे हरि गोविदु गुरि राखिआ ॥

अतः उत्सव मनाई सुखी हों प्रियजन - गुरुणा हरगोबिन्दः तारितः।

ਵਡੀ ਵਡਿਆਈ ਨਾਨਕ ਕਰਤੇ ਕੀ ਸਾਚੁ ਸਬਦੁ ਸਤਿ ਭਾਖਿਆ ॥੨॥੧੮॥੪੬॥
वडी वडिआई नानक करते की साचु सबदु सति भाखिआ ॥२॥१८॥४६॥

महतीं प्रजापतिर्महात्म्यं मह्यं नानक; सत्यं तस्य शाबादस्य वचनं सत्यं तस्य उपदेशानां प्रवचनम्। ||२||१८||४६||

ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਭਏ ਕ੍ਰਿਪਾਲ ਸੁਆਮੀ ਮੇਰੇ ਤਿਤੁ ਸਾਚੈ ਦਰਬਾਰਿ ॥
भए क्रिपाल सुआमी मेरे तितु साचै दरबारि ॥

मम प्रभुः स्वामी च दयालुः अभवत्, तस्य सत्याङ्गणे।

ਸਤਿਗੁਰਿ ਤਾਪੁ ਗਵਾਇਆ ਭਾਈ ਠਾਂਢਿ ਪਈ ਸੰਸਾਰਿ ॥
सतिगुरि तापु गवाइआ भाई ठांढि पई संसारि ॥

सत्यगुरुः ज्वरं हृतवान्, सर्वं जगत् शान्तिं भवति दैवभ्रातरः।

ਅਪਣੇ ਜੀਅ ਜੰਤ ਆਪੇ ਰਾਖੇ ਜਮਹਿ ਕੀਓ ਹਟਤਾਰਿ ॥੧॥
अपणे जीअ जंत आपे राखे जमहि कीओ हटतारि ॥१॥

भगवान् स्वसत्त्वां प्राणिं च रक्षति, मृत्युदूतः कार्यहीनः अस्ति। ||१||

ਹਰਿ ਕੇ ਚਰਣ ਰਿਦੈ ਉਰਿ ਧਾਰਿ ॥
हरि के चरण रिदै उरि धारि ॥

भगवतः चरणान् हृदयान्तरे निक्षिपतु।

ਸਦਾ ਸਦਾ ਪ੍ਰਭੁ ਸਿਮਰੀਐ ਭਾਈ ਦੁਖ ਕਿਲਬਿਖ ਕਾਟਣਹਾਰੁ ॥੧॥ ਰਹਾਉ ॥
सदा सदा प्रभु सिमरीऐ भाई दुख किलबिख काटणहारु ॥१॥ रहाउ ॥

सदा नित्यं देवस्य स्मरणेन ध्यायन्तु हे दैवभ्रातरः। सः दुःखपापनिर्मूलकः अस्ति। ||१||विराम||

ਤਿਸ ਕੀ ਸਰਣੀ ਊਬਰੈ ਭਾਈ ਜਿਨਿ ਰਚਿਆ ਸਭੁ ਕੋਇ ॥
तिस की सरणी ऊबरै भाई जिनि रचिआ सभु कोइ ॥

सः सर्वाणि भूतानि निर्मितवान्, हे दैवभ्रातरः, तस्य अभयारण्यः तान् तारयति।

ਕਰਣ ਕਾਰਣ ਸਮਰਥੁ ਸੋ ਭਾਈ ਸਚੈ ਸਚੀ ਸੋਇ ॥
करण कारण समरथु सो भाई सचै सची सोइ ॥

सः सर्वशक्तिमान् प्रजापतिः, कारणानां हेतुः हे दैवभ्रातरः; स सत्येश्वरः सत्यः ।

ਨਾਨਕ ਪ੍ਰਭੂ ਧਿਆਈਐ ਭਾਈ ਮਨੁ ਤਨੁ ਸੀਤਲੁ ਹੋਇ ॥੨॥੧੯॥੪੭॥
नानक प्रभू धिआईऐ भाई मनु तनु सीतलु होइ ॥२॥१९॥४७॥

नानक: ईश्वरं ध्यायन्तु हे दैवभ्रातरः, भवतः मनः शरीरं च शीतलं शान्तं च भविष्यति। ||२||१९||४७||

ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਸੰਤਹੁ ਹਰਿ ਹਰਿ ਨਾਮੁ ਧਿਆਈ ॥
संतहु हरि हरि नामु धिआई ॥

हे सन्तो भगवतो नाम हर हर हर।

ਸੁਖ ਸਾਗਰ ਪ੍ਰਭੁ ਵਿਸਰਉ ਨਾਹੀ ਮਨ ਚਿੰਦਿਅੜਾ ਫਲੁ ਪਾਈ ॥੧॥ ਰਹਾਉ ॥
सुख सागर प्रभु विसरउ नाही मन चिंदिअड़ा फलु पाई ॥१॥ रहाउ ॥

शान्तिसागरं ईश्वरं कदापि न विस्मरन्तु; एवं चित्तकामफलं प्राप्स्यसि। ||१||विराम||

ਸਤਿਗੁਰਿ ਪੂਰੈ ਤਾਪੁ ਗਵਾਇਆ ਅਪਣੀ ਕਿਰਪਾ ਧਾਰੀ ॥
सतिगुरि पूरै तापु गवाइआ अपणी किरपा धारी ॥

कृपां प्रसारयन् सिद्धसत्यगुरुः ज्वरं दूरीकृतवान्।

ਪਾਰਬ੍ਰਹਮ ਪ੍ਰਭ ਭਏ ਦਇਆਲਾ ਦੁਖੁ ਮਿਟਿਆ ਸਭ ਪਰਵਾਰੀ ॥੧॥
पारब्रहम प्रभ भए दइआला दुखु मिटिआ सभ परवारी ॥१॥

परमेश्वरः दयालुः दयालुः अभवत्, अधुना मम सर्वं कुटुम्बं दुःख-दुःख-रहितम् अस्ति । ||१||

ਸਰਬ ਨਿਧਾਨ ਮੰਗਲ ਰਸ ਰੂਪਾ ਹਰਿ ਕਾ ਨਾਮੁ ਅਧਾਰੋ ॥
सरब निधान मंगल रस रूपा हरि का नामु अधारो ॥

निरपेक्ष आनन्दस्य, उदात्तस्य अमृतस्य, सौन्दर्यस्य च निधिः, भगवतः नाम मम एकमात्रं समर्थनम् अस्ति।

ਨਾਨਕ ਪਤਿ ਰਾਖੀ ਪਰਮੇਸਰਿ ਉਧਰਿਆ ਸਭੁ ਸੰਸਾਰੋ ॥੨॥੨੦॥੪੮॥
नानक पति राखी परमेसरि उधरिआ सभु संसारो ॥२॥२०॥४८॥

नानक, परमेश्वरेण मम गौरवं रक्षितं, सर्वं जगत् तारितम्। ||२||२०||४८||

ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਮੇਰਾ ਸਤਿਗੁਰੁ ਰਖਵਾਲਾ ਹੋਆ ॥
मेरा सतिगुरु रखवाला होआ ॥

मम सच्चा गुरुः त्राता रक्षकः च अस्ति।

ਧਾਰਿ ਕ੍ਰਿਪਾ ਪ੍ਰਭ ਹਾਥ ਦੇ ਰਾਖਿਆ ਹਰਿ ਗੋਵਿਦੁ ਨਵਾ ਨਿਰੋਆ ॥੧॥ ਰਹਾਉ ॥
धारि क्रिपा प्रभ हाथ दे राखिआ हरि गोविदु नवा निरोआ ॥१॥ रहाउ ॥

अस्मान् स्वस्य दयायाः अनुग्रहस्य च वर्षणं कृत्वा ईश्वरः स्वहस्तं प्रसारितवान्, हरगोबिण्ड् इत्यस्य उद्धारं च कृतवान्, यः अधुना सुरक्षितः सुरक्षितः च अस्ति। ||१||विराम||

ਤਾਪੁ ਗਇਆ ਪ੍ਰਭਿ ਆਪਿ ਮਿਟਾਇਆ ਜਨ ਕੀ ਲਾਜ ਰਖਾਈ ॥
तापु गइआ प्रभि आपि मिटाइआ जन की लाज रखाई ॥

ज्वरः गतः - ईश्वरः एव तत् निर्मूलितवान्, स्वस्य सेवकस्य गौरवं च रक्षितवान्।

ਸਾਧਸੰਗਤਿ ਤੇ ਸਭ ਫਲ ਪਾਏ ਸਤਿਗੁਰ ਕੈ ਬਲਿ ਜਾਂਈ ॥੧॥
साधसंगति ते सभ फल पाए सतिगुर कै बलि जांई ॥१॥

पवित्रसङ्घात् साधसङ्गात् सर्वाशीर्वादाः मया प्राप्ताः; अहं सच्चि गुरवे यज्ञोऽस्मि। ||१||

ਹਲਤੁ ਪਲਤੁ ਪ੍ਰਭ ਦੋਵੈ ਸਵਾਰੇ ਹਮਰਾ ਗੁਣੁ ਅਵਗੁਣੁ ਨ ਬੀਚਾਰਿਆ ॥
हलतु पलतु प्रभ दोवै सवारे हमरा गुणु अवगुणु न बीचारिआ ॥

ईश्वरः मां तारितवान्, अत्र परं च। मम पुण्यदोषं च न गृहीतवान्।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430