सोरत्'ह, पञ्चम मेहल: १.
प्रभुः परमेश्वरः एव सर्वं जगत् पापात् मुक्तवान्, तस्य उद्धारं च कृतवान्।
भगवान् ईश्वरः स्वस्य कृपां प्रसारितवान्, स्वस्य सहजस्वभावं च पुष्टिं कृतवान्। ||१||
अहं भगवतः रक्षात्मकं अभयारण्यं मम राजानं प्राप्तवान्।
आकाशशान्ति आनन्दे च भगवतः गौरवं स्तुतिं गायामि, मम मनः, शरीरं, भावः च शान्तिः भवति। ||विरामः||
मम सच्चा गुरुः पापिनां त्राता अस्ति; तस्मिन् मया विश्वासः विश्वासः च स्थापितः।
सत्येश्वरः नानकस्य प्रार्थनां श्रुत्वा सर्वं क्षमितवान् । ||२||१७||४५||
सोरत्'ह, पञ्चम मेहल: १.
परमेश्वरः परमेश्वरः क्षमितवान् सर्वे रोगाः चिकित्सिताः ।
ये सच्चिगुरु अभयारण्यमागच्छन्ति ते त्राता भवन्ति, तेषां सर्वे कार्याणि निराकृतानि भवन्ति। ||१||
भगवतः विनयशीलः सेवकः नाम भगवतः नाम स्मरणेन ध्यायति; एतदेव तस्य एकमात्रं समर्थनम्।
सिद्धसत्यगुरुः कृपां प्रसारितवान्, ज्वरः च निवृत्तः। ||विरामः||
अतः उत्सव मनाई सुखी हों प्रियजन - गुरुणा हरगोबिन्दः तारितः।
महतीं प्रजापतिर्महात्म्यं मह्यं नानक; सत्यं तस्य शाबादस्य वचनं सत्यं तस्य उपदेशानां प्रवचनम्। ||२||१८||४६||
सोरत्'ह, पञ्चम मेहल: १.
मम प्रभुः स्वामी च दयालुः अभवत्, तस्य सत्याङ्गणे।
सत्यगुरुः ज्वरं हृतवान्, सर्वं जगत् शान्तिं भवति दैवभ्रातरः।
भगवान् स्वसत्त्वां प्राणिं च रक्षति, मृत्युदूतः कार्यहीनः अस्ति। ||१||
भगवतः चरणान् हृदयान्तरे निक्षिपतु।
सदा नित्यं देवस्य स्मरणेन ध्यायन्तु हे दैवभ्रातरः। सः दुःखपापनिर्मूलकः अस्ति। ||१||विराम||
सः सर्वाणि भूतानि निर्मितवान्, हे दैवभ्रातरः, तस्य अभयारण्यः तान् तारयति।
सः सर्वशक्तिमान् प्रजापतिः, कारणानां हेतुः हे दैवभ्रातरः; स सत्येश्वरः सत्यः ।
नानक: ईश्वरं ध्यायन्तु हे दैवभ्रातरः, भवतः मनः शरीरं च शीतलं शान्तं च भविष्यति। ||२||१९||४७||
सोरत्'ह, पञ्चम मेहल: १.
हे सन्तो भगवतो नाम हर हर हर।
शान्तिसागरं ईश्वरं कदापि न विस्मरन्तु; एवं चित्तकामफलं प्राप्स्यसि। ||१||विराम||
कृपां प्रसारयन् सिद्धसत्यगुरुः ज्वरं दूरीकृतवान्।
परमेश्वरः दयालुः दयालुः अभवत्, अधुना मम सर्वं कुटुम्बं दुःख-दुःख-रहितम् अस्ति । ||१||
निरपेक्ष आनन्दस्य, उदात्तस्य अमृतस्य, सौन्दर्यस्य च निधिः, भगवतः नाम मम एकमात्रं समर्थनम् अस्ति।
नानक, परमेश्वरेण मम गौरवं रक्षितं, सर्वं जगत् तारितम्। ||२||२०||४८||
सोरत्'ह, पञ्चम मेहल: १.
मम सच्चा गुरुः त्राता रक्षकः च अस्ति।
अस्मान् स्वस्य दयायाः अनुग्रहस्य च वर्षणं कृत्वा ईश्वरः स्वहस्तं प्रसारितवान्, हरगोबिण्ड् इत्यस्य उद्धारं च कृतवान्, यः अधुना सुरक्षितः सुरक्षितः च अस्ति। ||१||विराम||
ज्वरः गतः - ईश्वरः एव तत् निर्मूलितवान्, स्वस्य सेवकस्य गौरवं च रक्षितवान्।
पवित्रसङ्घात् साधसङ्गात् सर्वाशीर्वादाः मया प्राप्ताः; अहं सच्चि गुरवे यज्ञोऽस्मि। ||१||
ईश्वरः मां तारितवान्, अत्र परं च। मम पुण्यदोषं च न गृहीतवान्।