श्री गुरु ग्रन्थ साहिबः

पुटः - 848


ਸੁਖ ਸਾਗਰ ਪ੍ਰਭ ਭੇਟਿਐ ਨਾਨਕ ਸੁਖੀ ਹੋਤ ਇਹੁ ਜੀਉ ॥੧॥
सुख सागर प्रभ भेटिऐ नानक सुखी होत इहु जीउ ॥१॥

ईश्वरं शान्तिसागरेण सह मिलित्वा नानक एषः आत्मा सुखी भवति। ||१||

ਛੰਤ ॥
छंत ॥

छन्त: १.

ਸੁਖ ਸਾਗਰ ਪ੍ਰਭੁ ਪਾਈਐ ਜਬ ਹੋਵੈ ਭਾਗੋ ਰਾਮ ॥
सुख सागर प्रभु पाईऐ जब होवै भागो राम ॥

दैवस्य सक्रियतायां ईश्वरं शान्तिसागरं लभते।

ਮਾਨਨਿ ਮਾਨੁ ਵਞਾਈਐ ਹਰਿ ਚਰਣੀ ਲਾਗੋ ਰਾਮ ॥
माननि मानु वञाईऐ हरि चरणी लागो राम ॥

मान-अमान-विशेषान् त्यक्त्वा भगवतः पादं गृहाण।

ਛੋਡਿ ਸਿਆਨਪ ਚਾਤੁਰੀ ਦੁਰਮਤਿ ਬੁਧਿ ਤਿਆਗੋ ਰਾਮ ॥
छोडि सिआनप चातुरी दुरमति बुधि तिआगो राम ॥

चतुर्यं कपटं च परित्यज्य दुर्बुद्धिम् ।

ਨਾਨਕ ਪਉ ਸਰਣਾਈ ਰਾਮ ਰਾਇ ਥਿਰੁ ਹੋਇ ਸੁਹਾਗੋ ਰਾਮ ॥੧॥
नानक पउ सरणाई राम राइ थिरु होइ सुहागो राम ॥१॥

सार्वभौमस्य नृपस्य अभयारण्यम् अन्वेष्य नानक तव विवाहः स्थायि स्थिरः भविष्यति । ||१||

ਸੋ ਪ੍ਰਭੁ ਤਜਿ ਕਤ ਲਾਗੀਐ ਜਿਸੁ ਬਿਨੁ ਮਰਿ ਜਾਈਐ ਰਾਮ ॥
सो प्रभु तजि कत लागीऐ जिसु बिनु मरि जाईऐ राम ॥

किमर्थं ईश्वरं त्यक्त्वा, अन्यस्मिन् आसक्तः? भगवन्तं विना त्वं जीवितुं अपि न शक्नोषि ।

ਲਾਜ ਨ ਆਵੈ ਅਗਿਆਨ ਮਤੀ ਦੁਰਜਨ ਬਿਰਮਾਈਐ ਰਾਮ ॥
लाज न आवै अगिआन मती दुरजन बिरमाईऐ राम ॥

अज्ञानी मूर्खः किमपि लज्जां न अनुभवति; दुर्जनः मोहितः परिभ्रमति।

ਪਤਿਤ ਪਾਵਨ ਪ੍ਰਭੁ ਤਿਆਗਿ ਕਰੇ ਕਹੁ ਕਤ ਠਹਰਾਈਐ ਰਾਮ ॥
पतित पावन प्रभु तिआगि करे कहु कत ठहराईऐ राम ॥

ईश्वरः पापिनां शुद्धिकर्ता अस्ति; यदि सः ईश्वरं त्यजति तर्हि मां वदतु, सः कुत्र विश्रामस्थानं प्राप्नुयात्?

ਨਾਨਕ ਭਗਤਿ ਭਾਉ ਕਰਿ ਦਇਆਲ ਕੀ ਜੀਵਨ ਪਦੁ ਪਾਈਐ ਰਾਮ ॥੨॥
नानक भगति भाउ करि दइआल की जीवन पदु पाईऐ राम ॥२॥

हे नानक कृपालुभक्तिपूजनेन सनातनजीवनावस्थां लभते। ||२||

ਸ੍ਰੀ ਗੋਪਾਲੁ ਨ ਉਚਰਹਿ ਬਲਿ ਗਈਏ ਦੁਹਚਾਰਣਿ ਰਸਨਾ ਰਾਮ ॥
स्री गोपालु न उचरहि बलि गईए दुहचारणि रसना राम ॥

या न जपति महालोकेश्वरनाम जपति सा दुष्टजिह्वा दहतु।

ਪ੍ਰਭੁ ਭਗਤਿ ਵਛਲੁ ਨਹ ਸੇਵਹੀ ਕਾਇਆ ਕਾਕ ਗ੍ਰਸਨਾ ਰਾਮ ॥
प्रभु भगति वछलु नह सेवही काइआ काक ग्रसना राम ॥

न सेवते ईश्वरं भक्तकान्तं काकभक्षणं शरीरं भवेत् ।

ਭ੍ਰਮਿ ਮੋਹੀ ਦੂਖ ਨ ਜਾਣਹੀ ਕੋਟਿ ਜੋਨੀ ਬਸਨਾ ਰਾਮ ॥
भ्रमि मोही दूख न जाणही कोटि जोनी बसना राम ॥

संशयेन प्रलोभितः तस्य दुःखं न अवगच्छति; सः कोटि-कोटि-अवताराः भ्रमति।

ਨਾਨਕ ਬਿਨੁ ਹਰਿ ਅਵਰੁ ਜਿ ਚਾਹਨਾ ਬਿਸਟਾ ਕ੍ਰਿਮ ਭਸਮਾ ਰਾਮ ॥੩॥
नानक बिनु हरि अवरु जि चाहना बिसटा क्रिम भसमा राम ॥३॥

नानक यदि भगवतः परं किमपि इच्छसि तर्हि भक्षयिष्यसि गोबरस्य कीट इव । ||३||

ਲਾਇ ਬਿਰਹੁ ਭਗਵੰਤ ਸੰਗੇ ਹੋਇ ਮਿਲੁ ਬੈਰਾਗਨਿ ਰਾਮ ॥
लाइ बिरहु भगवंत संगे होइ मिलु बैरागनि राम ॥

भगवान् ईश्वरप्रेमम् आलिंगयन्तु, वैराग्ये च तस्य सह एकीभवन्तु।

ਚੰਦਨ ਚੀਰ ਸੁਗੰਧ ਰਸਾ ਹਉਮੈ ਬਿਖੁ ਤਿਆਗਨਿ ਰਾਮ ॥
चंदन चीर सुगंध रसा हउमै बिखु तिआगनि राम ॥

चन्दनतैलं महत् वस्त्रं गन्धं स्वादिष्टं रसं अहङ्कारविषं च त्यजतु ।

ਈਤ ਊਤ ਨਹ ਡੋਲੀਐ ਹਰਿ ਸੇਵਾ ਜਾਗਨਿ ਰਾਮ ॥
ईत ऊत नह डोलीऐ हरि सेवा जागनि राम ॥

इत्थं वा न चञ्चलं, किन्तु भगवतः सेवायां जागरितः तिष्ठतु।

ਨਾਨਕ ਜਿਨਿ ਪ੍ਰਭੁ ਪਾਇਆ ਆਪਣਾ ਸਾ ਅਟਲ ਸੁਹਾਗਨਿ ਰਾਮ ॥੪॥੧॥੪॥
नानक जिनि प्रभु पाइआ आपणा सा अटल सुहागनि राम ॥४॥१॥४॥

देवं प्राप्ता नानक सुखी आत्मा वधूः सदा। ||४||१||४||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਹਰਿ ਖੋਜਹੁ ਵਡਭਾਗੀਹੋ ਮਿਲਿ ਸਾਧੂ ਸੰਗੇ ਰਾਮ ॥
हरि खोजहु वडभागीहो मिलि साधू संगे राम ॥

भगवन्तं अन्वेष्टुम् हे भाग्यवन्तः, पवित्रसङ्घस्य साधसंगतस्य च सम्मिलिताः भवन्तु।

ਗੁਨ ਗੋਵਿਦ ਸਦ ਗਾਈਅਹਿ ਪਾਰਬ੍ਰਹਮ ਕੈ ਰੰਗੇ ਰਾਮ ॥
गुन गोविद सद गाईअहि पारब्रहम कै रंगे राम ॥

विश्वेश्वरस्य महिमा स्तुतिं गायत सदा परमेश्वरस्य प्रेम्णा ओतप्रोतम्।

ਸੋ ਪ੍ਰਭੁ ਸਦ ਹੀ ਸੇਵੀਐ ਪਾਈਅਹਿ ਫਲ ਮੰਗੇ ਰਾਮ ॥
सो प्रभु सद ही सेवीऐ पाईअहि फल मंगे राम ॥

सदा ईश्वरस्य सेवां कृत्वा भवन्तः इष्टं फलं प्राप्नुयुः।

ਨਾਨਕ ਪ੍ਰਭ ਸਰਣਾਗਤੀ ਜਪਿ ਅਨਤ ਤਰੰਗੇ ਰਾਮ ॥੧॥
नानक प्रभ सरणागती जपि अनत तरंगे राम ॥१॥

हे नानक, ईश्वरस्य अभयारण्यम् अन्वेष्यताम्; ध्याय भगवन्तं, मनसः बहूनां तरङ्गानाम् आरुह्य च। ||१||

ਇਕੁ ਤਿਲੁ ਪ੍ਰਭੂ ਨ ਵੀਸਰੈ ਜਿਨਿ ਸਭੁ ਕਿਛੁ ਦੀਨਾ ਰਾਮ ॥
इकु तिलु प्रभू न वीसरै जिनि सभु किछु दीना राम ॥

अहं ईश्वरं न विस्मरामि, क्षणमपि; तेन मम सर्वं आशीर्वादः दत्तः।

ਵਡਭਾਗੀ ਮੇਲਾਵੜਾ ਗੁਰਮੁਖਿ ਪਿਰੁ ਚੀਨੑਾ ਰਾਮ ॥
वडभागी मेलावड़ा गुरमुखि पिरु चीना राम ॥

महता सौभाग्येन अहं तं मिलितवान्; गुरमुखत्वेन अहं पतिं भगवन्तं चिन्तयामि।

ਬਾਹ ਪਕੜਿ ਤਮ ਤੇ ਕਾਢਿਆ ਕਰਿ ਅਪੁਨਾ ਲੀਨਾ ਰਾਮ ॥
बाह पकड़ि तम ते काढिआ करि अपुना लीना राम ॥

बाहुं धारयन् मां उत्थाप्य अन्धकारात् बहिः आकृष्य स्वकीयं कृतवान् ।

ਨਾਮੁ ਜਪਤ ਨਾਨਕ ਜੀਵੈ ਸੀਤਲੁ ਮਨੁ ਸੀਨਾ ਰਾਮ ॥੨॥
नामु जपत नानक जीवै सीतलु मनु सीना राम ॥२॥

भगवतः नाम जपन् नानकः जीवति; तस्य मनः हृदयं च शीतलं शान्तं च भवति। ||२||

ਕਿਆ ਗੁਣ ਤੇਰੇ ਕਹਿ ਸਕਉ ਪ੍ਰਭ ਅੰਤਰਜਾਮੀ ਰਾਮ ॥
किआ गुण तेरे कहि सकउ प्रभ अंतरजामी राम ॥

तव कानि गुणानि वदामि देव हृदयान्वेषक।

ਸਿਮਰਿ ਸਿਮਰਿ ਨਾਰਾਇਣੈ ਭਏ ਪਾਰਗਰਾਮੀ ਰਾਮ ॥
सिमरि सिमरि नाराइणै भए पारगरामी राम ॥

ध्यात्वा ध्यायन् भगवतः स्मरणेन परतीरं लङ्घितः।

ਗੁਨ ਗਾਵਤ ਗੋਵਿੰਦ ਕੇ ਸਭ ਇਛ ਪੁਜਾਮੀ ਰਾਮ ॥
गुन गावत गोविंद के सभ इछ पुजामी राम ॥

विश्वेश्वरस्य महिमा स्तुतिं गायन् मम सर्वे कामाः सिद्धाः भवन्ति।

ਨਾਨਕ ਉਧਰੇ ਜਪਿ ਹਰੇ ਸਭਹੂ ਕਾ ਸੁਆਮੀ ਰਾਮ ॥੩॥
नानक उधरे जपि हरे सभहू का सुआमी राम ॥३॥

नानकः त्रायते, भगवन्तं सर्वेश्वरं प्रभुं च ध्यायन्। ||३||

ਰਸ ਭਿੰਨਿਅੜੇ ਅਪੁਨੇ ਰਾਮ ਸੰਗੇ ਸੇ ਲੋਇਣ ਨੀਕੇ ਰਾਮ ॥
रस भिंनिअड़े अपुने राम संगे से लोइण नीके राम ॥

उदात्तानि तानि नेत्राणि भगवतः प्रेम्णा सिक्तानि।

ਪ੍ਰਭ ਪੇਖਤ ਇਛਾ ਪੁੰਨੀਆ ਮਿਲਿ ਸਾਜਨ ਜੀ ਕੇ ਰਾਮ ॥
प्रभ पेखत इछा पुंनीआ मिलि साजन जी के राम ॥

ईश्वरं पश्यन् मम इच्छाः पूर्णाः भवन्ति; मम आत्मनः मित्रं भगवन्तं मया मिलितम्।

ਅੰਮ੍ਰਿਤ ਰਸੁ ਹਰਿ ਪਾਇਆ ਬਿਖਿਆ ਰਸ ਫੀਕੇ ਰਾਮ ॥
अंम्रित रसु हरि पाइआ बिखिआ रस फीके राम ॥

मया भगवतः प्रेमस्य अम्ब्रोसियलामृतं प्राप्तम्, अधुना भ्रष्टाचारस्य रसः मम कृते अस्वादहीनः, अरुचिकरः च अस्ति।

ਨਾਨਕ ਜਲੁ ਜਲਹਿ ਸਮਾਇਆ ਜੋਤੀ ਜੋਤਿ ਮੀਕੇ ਰਾਮ ॥੪॥੨॥੫॥੯॥
नानक जलु जलहि समाइआ जोती जोति मीके राम ॥४॥२॥५॥९॥

नानक यथा जलेन सह संमिश्रं ज्योतिः मे ज्योतिः प्रलीयते । ||४||२||५||९||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430