ईश्वरं शान्तिसागरेण सह मिलित्वा नानक एषः आत्मा सुखी भवति। ||१||
छन्त: १.
दैवस्य सक्रियतायां ईश्वरं शान्तिसागरं लभते।
मान-अमान-विशेषान् त्यक्त्वा भगवतः पादं गृहाण।
चतुर्यं कपटं च परित्यज्य दुर्बुद्धिम् ।
सार्वभौमस्य नृपस्य अभयारण्यम् अन्वेष्य नानक तव विवाहः स्थायि स्थिरः भविष्यति । ||१||
किमर्थं ईश्वरं त्यक्त्वा, अन्यस्मिन् आसक्तः? भगवन्तं विना त्वं जीवितुं अपि न शक्नोषि ।
अज्ञानी मूर्खः किमपि लज्जां न अनुभवति; दुर्जनः मोहितः परिभ्रमति।
ईश्वरः पापिनां शुद्धिकर्ता अस्ति; यदि सः ईश्वरं त्यजति तर्हि मां वदतु, सः कुत्र विश्रामस्थानं प्राप्नुयात्?
हे नानक कृपालुभक्तिपूजनेन सनातनजीवनावस्थां लभते। ||२||
या न जपति महालोकेश्वरनाम जपति सा दुष्टजिह्वा दहतु।
न सेवते ईश्वरं भक्तकान्तं काकभक्षणं शरीरं भवेत् ।
संशयेन प्रलोभितः तस्य दुःखं न अवगच्छति; सः कोटि-कोटि-अवताराः भ्रमति।
नानक यदि भगवतः परं किमपि इच्छसि तर्हि भक्षयिष्यसि गोबरस्य कीट इव । ||३||
भगवान् ईश्वरप्रेमम् आलिंगयन्तु, वैराग्ये च तस्य सह एकीभवन्तु।
चन्दनतैलं महत् वस्त्रं गन्धं स्वादिष्टं रसं अहङ्कारविषं च त्यजतु ।
इत्थं वा न चञ्चलं, किन्तु भगवतः सेवायां जागरितः तिष्ठतु।
देवं प्राप्ता नानक सुखी आत्मा वधूः सदा। ||४||१||४||
बिलावल, पंचम मेहलः १.
भगवन्तं अन्वेष्टुम् हे भाग्यवन्तः, पवित्रसङ्घस्य साधसंगतस्य च सम्मिलिताः भवन्तु।
विश्वेश्वरस्य महिमा स्तुतिं गायत सदा परमेश्वरस्य प्रेम्णा ओतप्रोतम्।
सदा ईश्वरस्य सेवां कृत्वा भवन्तः इष्टं फलं प्राप्नुयुः।
हे नानक, ईश्वरस्य अभयारण्यम् अन्वेष्यताम्; ध्याय भगवन्तं, मनसः बहूनां तरङ्गानाम् आरुह्य च। ||१||
अहं ईश्वरं न विस्मरामि, क्षणमपि; तेन मम सर्वं आशीर्वादः दत्तः।
महता सौभाग्येन अहं तं मिलितवान्; गुरमुखत्वेन अहं पतिं भगवन्तं चिन्तयामि।
बाहुं धारयन् मां उत्थाप्य अन्धकारात् बहिः आकृष्य स्वकीयं कृतवान् ।
भगवतः नाम जपन् नानकः जीवति; तस्य मनः हृदयं च शीतलं शान्तं च भवति। ||२||
तव कानि गुणानि वदामि देव हृदयान्वेषक।
ध्यात्वा ध्यायन् भगवतः स्मरणेन परतीरं लङ्घितः।
विश्वेश्वरस्य महिमा स्तुतिं गायन् मम सर्वे कामाः सिद्धाः भवन्ति।
नानकः त्रायते, भगवन्तं सर्वेश्वरं प्रभुं च ध्यायन्। ||३||
उदात्तानि तानि नेत्राणि भगवतः प्रेम्णा सिक्तानि।
ईश्वरं पश्यन् मम इच्छाः पूर्णाः भवन्ति; मम आत्मनः मित्रं भगवन्तं मया मिलितम्।
मया भगवतः प्रेमस्य अम्ब्रोसियलामृतं प्राप्तम्, अधुना भ्रष्टाचारस्य रसः मम कृते अस्वादहीनः, अरुचिकरः च अस्ति।
नानक यथा जलेन सह संमिश्रं ज्योतिः मे ज्योतिः प्रलीयते । ||४||२||५||९||