भगवतः अम्ब्रोसियल अमृतं अतिप्रवाहितः निधिः अस्ति; सर्वं तस्य गृहे एव अस्ति। अहं भगवतः यज्ञः अस्मि।
मम पिता सर्वथा सर्वशक्तिमान् अस्ति। ईश्वरः कर्ता, कारणानां कारणम्।
ध्याने तं स्मरन् न मां स्पृशति वेदना; एवं भयंकरं जगत्-सागरं लङ्घयामि।
आदौ युगेषु च भक्तानां रक्षकः । तस्य नित्यं स्तुवन् जीवामि।
नानक नाम भगवतः नाम मधुरतमं उदात्ततत्त्वम्। रात्रौ दिवा च मनसा शरीरेण च तत् पिबामि। ||१||
भगवता मां स्वेन सह संयोजयति; कथं मया किमपि वियोगः अनुभूयते स्म ? अहं भगवतः यज्ञः अस्मि।
यस्य भवतः समर्थनं वर्तते सः नित्यं नित्यं जीवति। अहं भगवतः यज्ञः अस्मि।
त्वत्तो मम समर्थनं गृह्णामि सच्चे प्रजापति भगवन् |
अस्य समर्थनस्य अभावः कस्यचित् नास्ति; तादृशः मम ईश्वरः।
विनयशीलसन्तैः सह मिलित्वा अहं आनन्दस्य गीतानि गायामि; दिवारात्रौ त्वयि आशां स्थापयामि।
भगवद्दर्शनं सिद्धगुरुदर्शनं मया प्राप्तम् | नानकः सदा यज्ञः अस्ति। ||२||
चिन्तयन् भगवतः सत्यं गृहं निवसन् अहं गौरवं, महत्त्वं, सत्यं च प्राप्नोमि। अहं भगवतः यज्ञः अस्मि।
दयालु सच्चे गुरुं मिलित्वा अविनाशी भगवतः स्तुतिं गायामि। अहं भगवतः यज्ञः अस्मि।
विश्वेश्वरस्य गौरवपूर्णस्तुतिं गायन्तु, निरन्तरं, निरन्तरं; स एव प्राणप्रश्वासस्य प्रियः स्वामी।
सुसमयाः आगताः; अन्तःज्ञः हृदयानाम् अन्वेषकः मां मिलित्वा स्वस्य आलिंगने निकटतया आलिंगितवान्।
सत्यस्य, सन्तोषस्य च वाद्ययन्त्राणि स्पन्दन्ते, ध्वनिप्रवाहस्य अप्रहृतः रागः च प्रतिध्वन्यते ।
इति श्रुत्वा मम सर्वाणि भयानि निवृत्तानि; हे नानक देवः आदिभूतः प्रजापतिः प्रभुः। ||३||
आध्यात्मिकप्रज्ञायाः सारः प्रसृतः अस्ति; इह लोके परे च एकेश्वरः व्याप्तः। अहं भगवतः यज्ञः अस्मि।
यदा ईश्वरः आत्मनः अन्तः ईश्वरं मिलति तदा तान् कोऽपि पृथक् कर्तुं न शक्नोति। अहं भगवतः यज्ञः अस्मि।
आश्चर्यं भगवन्तं पश्यामि, आश्चर्यं भगवन्तं शृणोमि; अद्भुतः प्रभुः मम दर्शने आगतः।
सिद्धेश्वरः स्वामी च जलं, भूमिं, आकाशं च एकैकं हृदये व्याप्तः अस्ति।
यस्मात्प्रभवोऽहं पुनस्तत्र प्रलीनोऽस्मि । अस्य मूल्यं वर्णयितुं न शक्यते ।
नानकः तं ध्यायति। ||४||२||
राग सूही, छन्त, पंचम मेहल, द्वितीय सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
विश्वेश्वरस्य महिमा स्तुतिं गायामि।
अहं रात्रौ दिवा भगवतः प्रेम्णि जागरितः अस्मि।
भगवतः प्रेम्णः जागृताः, मम पापाः मां त्यक्तवन्तः। अहं प्रियसन्तैः सह मिलामि।
गुरुचरणसक्तः मम संशयः निवर्तते, मम सर्वकार्याणि निराकृतानि।
गुरुबाणीवचनं कर्णैः श्रुत्वा आकाशशान्तिं जानामि। महता सौभाग्येन भगवतः नाम ध्यायामि ।
प्रार्थयति नानक, अहं मम भगवतः स्वामी च अभयारण्यं प्रविष्टः अस्मि। अहं स्वशरीरं आत्मानं च ईश्वराय समर्पयामि। ||१||
शाबादस्य अप्रहारः रागः, ईश्वरस्य वचनं एतावत् अतीव सुन्दरम् अस्ति।
भगवतः स्तुतिगानात् सच्चा आनन्दः भवति।
भगवतः गौरवं स्तुतिं गायन् हर हर वेदना निवर्तते प्रचण्डानन्देन मम मनः।
मम मनः शरीरं च भगवतः दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा निर्मलं शुद्धं च जातम्; अहं ईश्वरस्य नाम जपयामि।