श्री गुरु ग्रन्थ साहिबः

पुटः - 778


ਹਰਿ ਅੰਮ੍ਰਿਤਿ ਭਰੇ ਭੰਡਾਰ ਸਭੁ ਕਿਛੁ ਹੈ ਘਰਿ ਤਿਸ ਕੈ ਬਲਿ ਰਾਮ ਜੀਉ ॥
हरि अंम्रिति भरे भंडार सभु किछु है घरि तिस कै बलि राम जीउ ॥

भगवतः अम्ब्रोसियल अमृतं अतिप्रवाहितः निधिः अस्ति; सर्वं तस्य गृहे एव अस्ति। अहं भगवतः यज्ञः अस्मि।

ਬਾਬੁਲੁ ਮੇਰਾ ਵਡ ਸਮਰਥਾ ਕਰਣ ਕਾਰਣ ਪ੍ਰਭੁ ਹਾਰਾ ॥
बाबुलु मेरा वड समरथा करण कारण प्रभु हारा ॥

मम पिता सर्वथा सर्वशक्तिमान् अस्ति। ईश्वरः कर्ता, कारणानां कारणम्।

ਜਿਸੁ ਸਿਮਰਤ ਦੁਖੁ ਕੋਈ ਨ ਲਾਗੈ ਭਉਜਲੁ ਪਾਰਿ ਉਤਾਰਾ ॥
जिसु सिमरत दुखु कोई न लागै भउजलु पारि उतारा ॥

ध्याने तं स्मरन् न मां स्पृशति वेदना; एवं भयंकरं जगत्-सागरं लङ्घयामि।

ਆਦਿ ਜੁਗਾਦਿ ਭਗਤਨ ਕਾ ਰਾਖਾ ਉਸਤਤਿ ਕਰਿ ਕਰਿ ਜੀਵਾ ॥
आदि जुगादि भगतन का राखा उसतति करि करि जीवा ॥

आदौ युगेषु च भक्तानां रक्षकः । तस्य नित्यं स्तुवन् जीवामि।

ਨਾਨਕ ਨਾਮੁ ਮਹਾ ਰਸੁ ਮੀਠਾ ਅਨਦਿਨੁ ਮਨਿ ਤਨਿ ਪੀਵਾ ॥੧॥
नानक नामु महा रसु मीठा अनदिनु मनि तनि पीवा ॥१॥

नानक नाम भगवतः नाम मधुरतमं उदात्ततत्त्वम्। रात्रौ दिवा च मनसा शरीरेण च तत् पिबामि। ||१||

ਹਰਿ ਆਪੇ ਲਏ ਮਿਲਾਇ ਕਿਉ ਵੇਛੋੜਾ ਥੀਵਈ ਬਲਿ ਰਾਮ ਜੀਉ ॥
हरि आपे लए मिलाइ किउ वेछोड़ा थीवई बलि राम जीउ ॥

भगवता मां स्वेन सह संयोजयति; कथं मया किमपि वियोगः अनुभूयते स्म ? अहं भगवतः यज्ञः अस्मि।

ਜਿਸ ਨੋ ਤੇਰੀ ਟੇਕ ਸੋ ਸਦਾ ਸਦ ਜੀਵਈ ਬਲਿ ਰਾਮ ਜੀਉ ॥
जिस नो तेरी टेक सो सदा सद जीवई बलि राम जीउ ॥

यस्य भवतः समर्थनं वर्तते सः नित्यं नित्यं जीवति। अहं भगवतः यज्ञः अस्मि।

ਤੇਰੀ ਟੇਕ ਤੁਝੈ ਤੇ ਪਾਈ ਸਾਚੇ ਸਿਰਜਣਹਾਰਾ ॥
तेरी टेक तुझै ते पाई साचे सिरजणहारा ॥

त्वत्तो मम समर्थनं गृह्णामि सच्चे प्रजापति भगवन् |

ਜਿਸ ਤੇ ਖਾਲੀ ਕੋਈ ਨਾਹੀ ਐਸਾ ਪ੍ਰਭੂ ਹਮਾਰਾ ॥
जिस ते खाली कोई नाही ऐसा प्रभू हमारा ॥

अस्य समर्थनस्य अभावः कस्यचित् नास्ति; तादृशः मम ईश्वरः।

ਸੰਤ ਜਨਾ ਮਿਲਿ ਮੰਗਲੁ ਗਾਇਆ ਦਿਨੁ ਰੈਨਿ ਆਸ ਤੁਮੑਾਰੀ ॥
संत जना मिलि मंगलु गाइआ दिनु रैनि आस तुमारी ॥

विनयशीलसन्तैः सह मिलित्वा अहं आनन्दस्य गीतानि गायामि; दिवारात्रौ त्वयि आशां स्थापयामि।

ਸਫਲੁ ਦਰਸੁ ਭੇਟਿਆ ਗੁਰੁ ਪੂਰਾ ਨਾਨਕ ਸਦ ਬਲਿਹਾਰੀ ॥੨॥
सफलु दरसु भेटिआ गुरु पूरा नानक सद बलिहारी ॥२॥

भगवद्दर्शनं सिद्धगुरुदर्शनं मया प्राप्तम् | नानकः सदा यज्ञः अस्ति। ||२||

ਸੰਮੑਲਿਆ ਸਚੁ ਥਾਨੁ ਮਾਨੁ ਮਹਤੁ ਸਚੁ ਪਾਇਆ ਬਲਿ ਰਾਮ ਜੀਉ ॥
संमलिआ सचु थानु मानु महतु सचु पाइआ बलि राम जीउ ॥

चिन्तयन् भगवतः सत्यं गृहं निवसन् अहं गौरवं, महत्त्वं, सत्यं च प्राप्नोमि। अहं भगवतः यज्ञः अस्मि।

ਸਤਿਗੁਰੁ ਮਿਲਿਆ ਦਇਆਲੁ ਗੁਣ ਅਬਿਨਾਸੀ ਗਾਇਆ ਬਲਿ ਰਾਮ ਜੀਉ ॥
सतिगुरु मिलिआ दइआलु गुण अबिनासी गाइआ बलि राम जीउ ॥

दयालु सच्चे गुरुं मिलित्वा अविनाशी भगवतः स्तुतिं गायामि। अहं भगवतः यज्ञः अस्मि।

ਗੁਣ ਗੋਵਿੰਦ ਗਾਉ ਨਿਤ ਨਿਤ ਪ੍ਰਾਣ ਪ੍ਰੀਤਮ ਸੁਆਮੀਆ ॥
गुण गोविंद गाउ नित नित प्राण प्रीतम सुआमीआ ॥

विश्वेश्वरस्य गौरवपूर्णस्तुतिं गायन्तु, निरन्तरं, निरन्तरं; स एव प्राणप्रश्वासस्य प्रियः स्वामी।

ਸੁਭ ਦਿਵਸ ਆਏ ਗਹਿ ਕੰਠਿ ਲਾਏ ਮਿਲੇ ਅੰਤਰਜਾਮੀਆ ॥
सुभ दिवस आए गहि कंठि लाए मिले अंतरजामीआ ॥

सुसमयाः आगताः; अन्तःज्ञः हृदयानाम् अन्वेषकः मां मिलित्वा स्वस्य आलिंगने निकटतया आलिंगितवान्।

ਸਤੁ ਸੰਤੋਖੁ ਵਜਹਿ ਵਾਜੇ ਅਨਹਦਾ ਝੁਣਕਾਰੇ ॥
सतु संतोखु वजहि वाजे अनहदा झुणकारे ॥

सत्यस्य, सन्तोषस्य च वाद्ययन्त्राणि स्पन्दन्ते, ध्वनिप्रवाहस्य अप्रहृतः रागः च प्रतिध्वन्यते ।

ਸੁਣਿ ਭੈ ਬਿਨਾਸੇ ਸਗਲ ਨਾਨਕ ਪ੍ਰਭ ਪੁਰਖ ਕਰਣੈਹਾਰੇ ॥੩॥
सुणि भै बिनासे सगल नानक प्रभ पुरख करणैहारे ॥३॥

इति श्रुत्वा मम सर्वाणि भयानि निवृत्तानि; हे नानक देवः आदिभूतः प्रजापतिः प्रभुः। ||३||

ਉਪਜਿਆ ਤਤੁ ਗਿਆਨੁ ਸਾਹੁਰੈ ਪੇਈਐ ਇਕੁ ਹਰਿ ਬਲਿ ਰਾਮ ਜੀਉ ॥
उपजिआ ततु गिआनु साहुरै पेईऐ इकु हरि बलि राम जीउ ॥

आध्यात्मिकप्रज्ञायाः सारः प्रसृतः अस्ति; इह लोके परे च एकेश्वरः व्याप्तः। अहं भगवतः यज्ञः अस्मि।

ਬ੍ਰਹਮੈ ਬ੍ਰਹਮੁ ਮਿਲਿਆ ਕੋਇ ਨ ਸਾਕੈ ਭਿੰਨ ਕਰਿ ਬਲਿ ਰਾਮ ਜੀਉ ॥
ब्रहमै ब्रहमु मिलिआ कोइ न साकै भिंन करि बलि राम जीउ ॥

यदा ईश्वरः आत्मनः अन्तः ईश्वरं मिलति तदा तान् कोऽपि पृथक् कर्तुं न शक्नोति। अहं भगवतः यज्ञः अस्मि।

ਬਿਸਮੁ ਪੇਖੈ ਬਿਸਮੁ ਸੁਣੀਐ ਬਿਸਮਾਦੁ ਨਦਰੀ ਆਇਆ ॥
बिसमु पेखै बिसमु सुणीऐ बिसमादु नदरी आइआ ॥

आश्चर्यं भगवन्तं पश्यामि, आश्चर्यं भगवन्तं शृणोमि; अद्भुतः प्रभुः मम दर्शने आगतः।

ਜਲਿ ਥਲਿ ਮਹੀਅਲਿ ਪੂਰਨ ਸੁਆਮੀ ਘਟਿ ਘਟਿ ਰਹਿਆ ਸਮਾਇਆ ॥
जलि थलि महीअलि पूरन सुआमी घटि घटि रहिआ समाइआ ॥

सिद्धेश्वरः स्वामी च जलं, भूमिं, आकाशं च एकैकं हृदये व्याप्तः अस्ति।

ਜਿਸ ਤੇ ਉਪਜਿਆ ਤਿਸੁ ਮਾਹਿ ਸਮਾਇਆ ਕੀਮਤਿ ਕਹਣੁ ਨ ਜਾਏ ॥
जिस ते उपजिआ तिसु माहि समाइआ कीमति कहणु न जाए ॥

यस्मात्प्रभवोऽहं पुनस्तत्र प्रलीनोऽस्मि । अस्य मूल्यं वर्णयितुं न शक्यते ।

ਜਿਸ ਕੇ ਚਲਤ ਨ ਜਾਹੀ ਲਖਣੇ ਨਾਨਕ ਤਿਸਹਿ ਧਿਆਏ ॥੪॥੨॥
जिस के चलत न जाही लखणे नानक तिसहि धिआए ॥४॥२॥

नानकः तं ध्यायति। ||४||२||

ਰਾਗੁ ਸੂਹੀ ਛੰਤ ਮਹਲਾ ੫ ਘਰੁ ੨ ॥
रागु सूही छंत महला ५ घरु २ ॥

राग सूही, छन्त, पंचम मेहल, द्वितीय सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਗੋਬਿੰਦ ਗੁਣ ਗਾਵਣ ਲਾਗੇ ॥
गोबिंद गुण गावण लागे ॥

विश्वेश्वरस्य महिमा स्तुतिं गायामि।

ਹਰਿ ਰੰਗਿ ਅਨਦਿਨੁ ਜਾਗੇ ॥
हरि रंगि अनदिनु जागे ॥

अहं रात्रौ दिवा भगवतः प्रेम्णि जागरितः अस्मि।

ਹਰਿ ਰੰਗਿ ਜਾਗੇ ਪਾਪ ਭਾਗੇ ਮਿਲੇ ਸੰਤ ਪਿਆਰਿਆ ॥
हरि रंगि जागे पाप भागे मिले संत पिआरिआ ॥

भगवतः प्रेम्णः जागृताः, मम पापाः मां त्यक्तवन्तः। अहं प्रियसन्तैः सह मिलामि।

ਗੁਰ ਚਰਣ ਲਾਗੇ ਭਰਮ ਭਾਗੇ ਕਾਜ ਸਗਲ ਸਵਾਰਿਆ ॥
गुर चरण लागे भरम भागे काज सगल सवारिआ ॥

गुरुचरणसक्तः मम संशयः निवर्तते, मम सर्वकार्याणि निराकृतानि।

ਸੁਣਿ ਸ੍ਰਵਣ ਬਾਣੀ ਸਹਜਿ ਜਾਣੀ ਹਰਿ ਨਾਮੁ ਜਪਿ ਵਡਭਾਗੈ ॥
सुणि स्रवण बाणी सहजि जाणी हरि नामु जपि वडभागै ॥

गुरुबाणीवचनं कर्णैः श्रुत्वा आकाशशान्तिं जानामि। महता सौभाग्येन भगवतः नाम ध्यायामि ।

ਬਿਨਵੰਤਿ ਨਾਨਕ ਸਰਣਿ ਸੁਆਮੀ ਜੀਉ ਪਿੰਡੁ ਪ੍ਰਭ ਆਗੈ ॥੧॥
बिनवंति नानक सरणि सुआमी जीउ पिंडु प्रभ आगै ॥१॥

प्रार्थयति नानक, अहं मम भगवतः स्वामी च अभयारण्यं प्रविष्टः अस्मि। अहं स्वशरीरं आत्मानं च ईश्वराय समर्पयामि। ||१||

ਅਨਹਤ ਸਬਦੁ ਸੁਹਾਵਾ ॥
अनहत सबदु सुहावा ॥

शाबादस्य अप्रहारः रागः, ईश्वरस्य वचनं एतावत् अतीव सुन्दरम् अस्ति।

ਸਚੁ ਮੰਗਲੁ ਹਰਿ ਜਸੁ ਗਾਵਾ ॥
सचु मंगलु हरि जसु गावा ॥

भगवतः स्तुतिगानात् सच्चा आनन्दः भवति।

ਗੁਣ ਗਾਇ ਹਰਿ ਹਰਿ ਦੂਖ ਨਾਸੇ ਰਹਸੁ ਉਪਜੈ ਮਨਿ ਘਣਾ ॥
गुण गाइ हरि हरि दूख नासे रहसु उपजै मनि घणा ॥

भगवतः गौरवं स्तुतिं गायन् हर हर वेदना निवर्तते प्रचण्डानन्देन मम मनः।

ਮਨੁ ਤੰਨੁ ਨਿਰਮਲੁ ਦੇਖਿ ਦਰਸਨੁ ਨਾਮੁ ਪ੍ਰਭ ਕਾ ਮੁਖਿ ਭਣਾ ॥
मनु तंनु निरमलु देखि दरसनु नामु प्रभ का मुखि भणा ॥

मम मनः शरीरं च भगवतः दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा निर्मलं शुद्धं च जातम्; अहं ईश्वरस्य नाम जपयामि।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430