रामकली, पंचम मेहलः १.
अस्मिन् जगति भवतः किं समर्थनं भवति ?
अज्ञानी मूर्ख, कः तव सहचरः?
प्रभुः तव एकमात्रः सहचरः अस्ति; तस्य स्थितिं कोऽपि न जानाति।
पञ्च चौरान् त्वं मित्राणि पश्यसि | ||१||
तत् गृहं सेवस्व, यत् त्वां तारयिष्यति मित्रम्।
विश्वेश्वरस्य महिमा स्तुतिं जपन्तु, दिवारात्रौ; पवित्रसङ्गे साधसंगते तं मनसि प्रेम करोतु। ||१||विराम||
अहङ्कारेण विग्रहेण च एतत् मानवजीवनं गच्छति।
त्वं न तृप्तः; तादृशः पापस्य रसः।
भ्रमन् भ्रमन् च घोरं दुःखं प्राप्नोषि ।
न त्वं मायासमुद्रं दुर्गमं तरितुं शक्नोषि । ||२||
यानि कर्माणि तानि सर्वथा न साहाय्यं कुर्वन्ति तानि करोषि।
यथा त्वं रोपसि तथा त्वं फलानां कटनीं करिष्यसि।
त्वां तारयितुं भगवतः परः कोऽपि नास्ति।
भवन्तः उद्धारं प्राप्नुयुः, केवलं तदा एव यदा परमेश्वरः स्वस्य अनुग्रहं प्रदास्यति। ||३||
तव नाम देव पापीनां शुद्धिकरणम् |
तेन दानेन तव दासस्य आशीर्वादं कुरु ।
कृपां देवं प्रयच्छ मां मुक्तिं कुरु ।
नानकः तव अभयारण्यं गृहीतवान् देव। ||४||३७||४८||
रामकली, पंचम मेहलः १.
मया संसारे शान्तिः प्राप्ता।
मम लेखान् दातुं धर्मन्यायाधीशस्य समक्षं न उपस्थितः भविष्यामि।
अहं भगवतः प्राङ्गणे आदरणीयः भविष्यामि,
पुनर्जन्मगर्भे च मया पुनः कदापि प्रवेशः न भविष्यति। ||१||
अधुना, अहं सन्तैः सह मैत्रीयाः मूल्यं जानामि।
अनुग्रहेण भगवता नाम्ना मम आशीर्वादः दत्तः । मम पूर्वनिर्धारितं दैवं सिद्धम् अभवत्। ||१||विराम||
गुरुचरणसक्तं मम चैतन्यम्।
धन्यः धन्यः अयं सौभाग्यशाली संयोगकालः |
मया ललाटे सन्तपादरजः प्रयुक्ता, ।
सर्वपापदुःखानि च निर्मूलितानि। ||२||
पवित्रस्य सत्यं सेवां कुर्वन्, २.
मर्त्यस्य मनः शुद्धं भवति।
भगवतः विनयदासस्य फलदृष्टिः मया दृष्टा।
प्रत्येकस्य हृदयस्य अन्तः ईश्वरस्य नाम निवसति। ||३||
मम सर्वे क्लेशाः दुःखानि च अपहृतानि;
यस्मात्प्रभवोऽहं तस्मिन् प्रलीनोऽस्मि ।
अतुलं सुन्दरं विश्वेश्वरं दयालुः अभवत् ।
हे नानक, ईश्वरः सिद्धः क्षमाशीलः च। ||४||३८||४९||
रामकली, पंचम मेहलः १.
व्याघ्रः गां चरागणं प्रति नयति, .
शंखस्य मूल्यं सहस्राणि डॉलरं भवति,
गजं च बकं पोषयति, .
यदा ईश्वरः स्वस्य अनुग्रहदृष्टिं ददाति। ||१||
दयायाः निधिः त्वं मम प्रियेश्वर देव।
तव बहूनां गौरवगुणान् वर्णयितुं न शक्नोमि । ||१||विराम||
बिडालः मांसं पश्यति, किन्तु न खादति,
महान् कसाई च स्वस्य छूरीम् क्षिपति;
प्रजापतिः प्रभुः परमेश्वरः हृदये एव तिष्ठति;
मत्स्यं धारयन् जालं विच्छिन्दति। ||२||
शुष्ककाष्ठं हरितवर्णेषु रक्तपुष्पेषु च प्रफुल्लितं भवति;
उच्चे मरुभूमिषु रम्यं पद्मपुष्पम् |
दिव्यः सच्चः गुरुः अग्निं निवारयति।
सः स्वस्य सेवकं स्वसेवाया: सह सम्बध्दयति। ||३||
कृतघ्नानाम् अपि तारयति;
मम ईश्वरः सदा दयालुः अस्ति।
सः सदा विनयशीलसन्तानाम् सहायकः, आश्रयदाता च अस्ति।
नानकः स्वस्य चरणकमलस्य अभयारण्यम् अवाप्तवान्। ||४||३९||५०||
रामकली, पंचम मेहलः १.