श्री गुरु ग्रन्थ साहिबः

पुटः - 898


ਰਾਮਕਲੀ ਮਹਲਾ ੫ ॥
रामकली महला ५ ॥

रामकली, पंचम मेहलः १.

ਕਿਸੁ ਭਰਵਾਸੈ ਬਿਚਰਹਿ ਭਵਨ ॥
किसु भरवासै बिचरहि भवन ॥

अस्मिन् जगति भवतः किं समर्थनं भवति ?

ਮੂੜ ਮੁਗਧ ਤੇਰਾ ਸੰਗੀ ਕਵਨ ॥
मूड़ मुगध तेरा संगी कवन ॥

अज्ञानी मूर्ख, कः तव सहचरः?

ਰਾਮੁ ਸੰਗੀ ਤਿਸੁ ਗਤਿ ਨਹੀ ਜਾਨਹਿ ॥
रामु संगी तिसु गति नही जानहि ॥

प्रभुः तव एकमात्रः सहचरः अस्ति; तस्य स्थितिं कोऽपि न जानाति।

ਪੰਚ ਬਟਵਾਰੇ ਸੇ ਮੀਤ ਕਰਿ ਮਾਨਹਿ ॥੧॥
पंच बटवारे से मीत करि मानहि ॥१॥

पञ्च चौरान् त्वं मित्राणि पश्यसि | ||१||

ਸੋ ਘਰੁ ਸੇਵਿ ਜਿਤੁ ਉਧਰਹਿ ਮੀਤ ॥
सो घरु सेवि जितु उधरहि मीत ॥

तत् गृहं सेवस्व, यत् त्वां तारयिष्यति मित्रम्।

ਗੁਣ ਗੋਵਿੰਦ ਰਵੀਅਹਿ ਦਿਨੁ ਰਾਤੀ ਸਾਧਸੰਗਿ ਕਰਿ ਮਨ ਕੀ ਪ੍ਰੀਤਿ ॥੧॥ ਰਹਾਉ ॥
गुण गोविंद रवीअहि दिनु राती साधसंगि करि मन की प्रीति ॥१॥ रहाउ ॥

विश्वेश्वरस्य महिमा स्तुतिं जपन्तु, दिवारात्रौ; पवित्रसङ्गे साधसंगते तं मनसि प्रेम करोतु। ||१||विराम||

ਜਨਮੁ ਬਿਹਾਨੋ ਅਹੰਕਾਰਿ ਅਰੁ ਵਾਦਿ ॥
जनमु बिहानो अहंकारि अरु वादि ॥

अहङ्कारेण विग्रहेण च एतत् मानवजीवनं गच्छति।

ਤ੍ਰਿਪਤਿ ਨ ਆਵੈ ਬਿਖਿਆ ਸਾਦਿ ॥
त्रिपति न आवै बिखिआ सादि ॥

त्वं न तृप्तः; तादृशः पापस्य रसः।

ਭਰਮਤ ਭਰਮਤ ਮਹਾ ਦੁਖੁ ਪਾਇਆ ॥
भरमत भरमत महा दुखु पाइआ ॥

भ्रमन् भ्रमन् च घोरं दुःखं प्राप्नोषि ।

ਤਰੀ ਨ ਜਾਈ ਦੁਤਰ ਮਾਇਆ ॥੨॥
तरी न जाई दुतर माइआ ॥२॥

न त्वं मायासमुद्रं दुर्गमं तरितुं शक्नोषि । ||२||

ਕਾਮਿ ਨ ਆਵੈ ਸੁ ਕਾਰ ਕਮਾਵੈ ॥
कामि न आवै सु कार कमावै ॥

यानि कर्माणि तानि सर्वथा न साहाय्यं कुर्वन्ति तानि करोषि।

ਆਪਿ ਬੀਜਿ ਆਪੇ ਹੀ ਖਾਵੈ ॥
आपि बीजि आपे ही खावै ॥

यथा त्वं रोपसि तथा त्वं फलानां कटनीं करिष्यसि।

ਰਾਖਨ ਕਉ ਦੂਸਰ ਨਹੀ ਕੋਇ ॥
राखन कउ दूसर नही कोइ ॥

त्वां तारयितुं भगवतः परः कोऽपि नास्ति।

ਤਉ ਨਿਸਤਰੈ ਜਉ ਕਿਰਪਾ ਹੋਇ ॥੩॥
तउ निसतरै जउ किरपा होइ ॥३॥

भवन्तः उद्धारं प्राप्नुयुः, केवलं तदा एव यदा परमेश्वरः स्वस्य अनुग्रहं प्रदास्यति। ||३||

ਪਤਿਤ ਪੁਨੀਤ ਪ੍ਰਭ ਤੇਰੋ ਨਾਮੁ ॥
पतित पुनीत प्रभ तेरो नामु ॥

तव नाम देव पापीनां शुद्धिकरणम् |

ਅਪਨੇ ਦਾਸ ਕਉ ਕੀਜੈ ਦਾਨੁ ॥
अपने दास कउ कीजै दानु ॥

तेन दानेन तव दासस्य आशीर्वादं कुरु ।

ਕਰਿ ਕਿਰਪਾ ਪ੍ਰਭ ਗਤਿ ਕਰਿ ਮੇਰੀ ॥
करि किरपा प्रभ गति करि मेरी ॥

कृपां देवं प्रयच्छ मां मुक्तिं कुरु ।

ਸਰਣਿ ਗਹੀ ਨਾਨਕ ਪ੍ਰਭ ਤੇਰੀ ॥੪॥੩੭॥੪੮॥
सरणि गही नानक प्रभ तेरी ॥४॥३७॥४८॥

नानकः तव अभयारण्यं गृहीतवान् देव। ||४||३७||४८||

ਰਾਮਕਲੀ ਮਹਲਾ ੫ ॥
रामकली महला ५ ॥

रामकली, पंचम मेहलः १.

ਇਹ ਲੋਕੇ ਸੁਖੁ ਪਾਇਆ ॥
इह लोके सुखु पाइआ ॥

मया संसारे शान्तिः प्राप्ता।

ਨਹੀ ਭੇਟਤ ਧਰਮ ਰਾਇਆ ॥
नही भेटत धरम राइआ ॥

मम लेखान् दातुं धर्मन्यायाधीशस्य समक्षं न उपस्थितः भविष्यामि।

ਹਰਿ ਦਰਗਹ ਸੋਭਾਵੰਤ ॥
हरि दरगह सोभावंत ॥

अहं भगवतः प्राङ्गणे आदरणीयः भविष्यामि,

ਫੁਨਿ ਗਰਭਿ ਨਾਹੀ ਬਸੰਤ ॥੧॥
फुनि गरभि नाही बसंत ॥१॥

पुनर्जन्मगर्भे च मया पुनः कदापि प्रवेशः न भविष्यति। ||१||

ਜਾਨੀ ਸੰਤ ਕੀ ਮਿਤ੍ਰਾਈ ॥
जानी संत की मित्राई ॥

अधुना, अहं सन्तैः सह मैत्रीयाः मूल्यं जानामि।

ਕਰਿ ਕਿਰਪਾ ਦੀਨੋ ਹਰਿ ਨਾਮਾ ਪੂਰਬਿ ਸੰਜੋਗਿ ਮਿਲਾਈ ॥੧॥ ਰਹਾਉ ॥
करि किरपा दीनो हरि नामा पूरबि संजोगि मिलाई ॥१॥ रहाउ ॥

अनुग्रहेण भगवता नाम्ना मम आशीर्वादः दत्तः । मम पूर्वनिर्धारितं दैवं सिद्धम् अभवत्। ||१||विराम||

ਗੁਰ ਕੈ ਚਰਣਿ ਚਿਤੁ ਲਾਗਾ ॥
गुर कै चरणि चितु लागा ॥

गुरुचरणसक्तं मम चैतन्यम्।

ਧੰਨਿ ਧੰਨਿ ਸੰਜੋਗੁ ਸਭਾਗਾ ॥
धंनि धंनि संजोगु सभागा ॥

धन्यः धन्यः अयं सौभाग्यशाली संयोगकालः |

ਸੰਤ ਕੀ ਧੂਰਿ ਲਾਗੀ ਮੇਰੈ ਮਾਥੇ ॥
संत की धूरि लागी मेरै माथे ॥

मया ललाटे सन्तपादरजः प्रयुक्ता, ।

ਕਿਲਵਿਖ ਦੁਖ ਸਗਲੇ ਮੇਰੇ ਲਾਥੇ ॥੨॥
किलविख दुख सगले मेरे लाथे ॥२॥

सर्वपापदुःखानि च निर्मूलितानि। ||२||

ਸਾਧ ਕੀ ਸਚੁ ਟਹਲ ਕਮਾਨੀ ॥
साध की सचु टहल कमानी ॥

पवित्रस्य सत्यं सेवां कुर्वन्, २.

ਤਬ ਹੋਏ ਮਨ ਸੁਧ ਪਰਾਨੀ ॥
तब होए मन सुध परानी ॥

मर्त्यस्य मनः शुद्धं भवति।

ਜਨ ਕਾ ਸਫਲ ਦਰਸੁ ਡੀਠਾ ॥
जन का सफल दरसु डीठा ॥

भगवतः विनयदासस्य फलदृष्टिः मया दृष्टा।

ਨਾਮੁ ਪ੍ਰਭੂ ਕਾ ਘਟਿ ਘਟਿ ਵੂਠਾ ॥੩॥
नामु प्रभू का घटि घटि वूठा ॥३॥

प्रत्येकस्य हृदयस्य अन्तः ईश्वरस्य नाम निवसति। ||३||

ਮਿਟਾਨੇ ਸਭਿ ਕਲਿ ਕਲੇਸ ॥
मिटाने सभि कलि कलेस ॥

मम सर्वे क्लेशाः दुःखानि च अपहृतानि;

ਜਿਸ ਤੇ ਉਪਜੇ ਤਿਸੁ ਮਹਿ ਪਰਵੇਸ ॥
जिस ते उपजे तिसु महि परवेस ॥

यस्मात्प्रभवोऽहं तस्मिन् प्रलीनोऽस्मि ।

ਪ੍ਰਗਟੇ ਆਨੂਪ ਗੁੋਵਿੰਦ ॥
प्रगटे आनूप गुोविंद ॥

अतुलं सुन्दरं विश्वेश्वरं दयालुः अभवत् ।

ਪ੍ਰਭ ਪੂਰੇ ਨਾਨਕ ਬਖਸਿੰਦ ॥੪॥੩੮॥੪੯॥
प्रभ पूरे नानक बखसिंद ॥४॥३८॥४९॥

हे नानक, ईश्वरः सिद्धः क्षमाशीलः च। ||४||३८||४९||

ਰਾਮਕਲੀ ਮਹਲਾ ੫ ॥
रामकली महला ५ ॥

रामकली, पंचम मेहलः १.

ਗਊ ਕਉ ਚਾਰੇ ਸਾਰਦੂਲੁ ॥
गऊ कउ चारे सारदूलु ॥

व्याघ्रः गां चरागणं प्रति नयति, .

ਕਉਡੀ ਕਾ ਲਖ ਹੂਆ ਮੂਲੁ ॥
कउडी का लख हूआ मूलु ॥

शंखस्य मूल्यं सहस्राणि डॉलरं भवति,

ਬਕਰੀ ਕਉ ਹਸਤੀ ਪ੍ਰਤਿਪਾਲੇ ॥
बकरी कउ हसती प्रतिपाले ॥

गजं च बकं पोषयति, .

ਅਪਨਾ ਪ੍ਰਭੁ ਨਦਰਿ ਨਿਹਾਲੇ ॥੧॥
अपना प्रभु नदरि निहाले ॥१॥

यदा ईश्वरः स्वस्य अनुग्रहदृष्टिं ददाति। ||१||

ਕ੍ਰਿਪਾ ਨਿਧਾਨ ਪ੍ਰੀਤਮ ਪ੍ਰਭ ਮੇਰੇ ॥
क्रिपा निधान प्रीतम प्रभ मेरे ॥

दयायाः निधिः त्वं मम प्रियेश्वर देव।

ਬਰਨਿ ਨ ਸਾਕਉ ਬਹੁ ਗੁਨ ਤੇਰੇ ॥੧॥ ਰਹਾਉ ॥
बरनि न साकउ बहु गुन तेरे ॥१॥ रहाउ ॥

तव बहूनां गौरवगुणान् वर्णयितुं न शक्नोमि । ||१||विराम||

ਦੀਸਤ ਮਾਸੁ ਨ ਖਾਇ ਬਿਲਾਈ ॥
दीसत मासु न खाइ बिलाई ॥

बिडालः मांसं पश्यति, किन्तु न खादति,

ਮਹਾ ਕਸਾਬਿ ਛੁਰੀ ਸਟਿ ਪਾਈ ॥
महा कसाबि छुरी सटि पाई ॥

महान् कसाई च स्वस्य छूरीम् क्षिपति;

ਕਰਣਹਾਰ ਪ੍ਰਭੁ ਹਿਰਦੈ ਵੂਠਾ ॥
करणहार प्रभु हिरदै वूठा ॥

प्रजापतिः प्रभुः परमेश्वरः हृदये एव तिष्ठति;

ਫਾਥੀ ਮਛੁਲੀ ਕਾ ਜਾਲਾ ਤੂਟਾ ॥੨॥
फाथी मछुली का जाला तूटा ॥२॥

मत्स्यं धारयन् जालं विच्छिन्दति। ||२||

ਸੂਕੇ ਕਾਸਟ ਹਰੇ ਚਲੂਲ ॥
सूके कासट हरे चलूल ॥

शुष्ककाष्ठं हरितवर्णेषु रक्तपुष्पेषु च प्रफुल्लितं भवति;

ਊਚੈ ਥਲਿ ਫੂਲੇ ਕਮਲ ਅਨੂਪ ॥
ऊचै थलि फूले कमल अनूप ॥

उच्चे मरुभूमिषु रम्यं पद्मपुष्पम् |

ਅਗਨਿ ਨਿਵਾਰੀ ਸਤਿਗੁਰ ਦੇਵ ॥
अगनि निवारी सतिगुर देव ॥

दिव्यः सच्चः गुरुः अग्निं निवारयति।

ਸੇਵਕੁ ਅਪਨੀ ਲਾਇਓ ਸੇਵ ॥੩॥
सेवकु अपनी लाइओ सेव ॥३॥

सः स्वस्य सेवकं स्वसेवाया: सह सम्बध्दयति। ||३||

ਅਕਿਰਤਘਣਾ ਕਾ ਕਰੇ ਉਧਾਰੁ ॥
अकिरतघणा का करे उधारु ॥

कृतघ्नानाम् अपि तारयति;

ਪ੍ਰਭੁ ਮੇਰਾ ਹੈ ਸਦਾ ਦਇਆਰੁ ॥
प्रभु मेरा है सदा दइआरु ॥

मम ईश्वरः सदा दयालुः अस्ति।

ਸੰਤ ਜਨਾ ਕਾ ਸਦਾ ਸਹਾਈ ॥
संत जना का सदा सहाई ॥

सः सदा विनयशीलसन्तानाम् सहायकः, आश्रयदाता च अस्ति।

ਚਰਨ ਕਮਲ ਨਾਨਕ ਸਰਣਾਈ ॥੪॥੩੯॥੫੦॥
चरन कमल नानक सरणाई ॥४॥३९॥५०॥

नानकः स्वस्य चरणकमलस्य अभयारण्यम् अवाप्तवान्। ||४||३९||५०||

ਰਾਮਕਲੀ ਮਹਲਾ ੫ ॥
रामकली महला ५ ॥

रामकली, पंचम मेहलः १.


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430