कथयति नानक, भगवतः महिमा स्तुतिं सततं गायतु।
तेजस्वी मुखं ते चैतन्यं निर्मलं शुद्धं भवेत् । ||४||१९||
आसा, पञ्चम मेहलः १.
नव निधयः तव - सर्वे निधयः तव।
कामपूरकः अन्ते मर्त्यान् तारयति। ||१||
त्वं मम प्रियः, तर्हि मम का क्षुधा भवेत्।
यदा त्वं मम मनसि निवससि तदा दुःखं न स्पृशति । ||१||विराम||
यत्किमपि त्वं करोषि, तत् मम ग्राह्यम् ।
सत्यं भगवन् गुरु सत्यं तव आदेशः। ||२||
यदा तव इच्छा प्रियं भवति तदा अहं भगवतः गौरवं स्तुतिं गायामि ।
भवतः गृहस्य अन्तः न्यायः अस्ति, नित्यं नित्यं च। ||३||
अज्ञेयं गूढं च सच्चे भगवन् गुरो च ।
नानकः तव सेवायां प्रतिबद्धः अस्ति। ||४||२०||
आसा, पञ्चम मेहलः १.
सः समीपे समीपे अस्ति; आत्मानः सनातनः सहचरः अस्ति।
तस्य सृजनात्मकशक्तिः सर्वव्यापी, रूपेण, वर्णेन च अस्ति। ||१||
मम मनः चिन्ता न करोति; न शोचति, न च क्रन्दति।
अक्षरः अचञ्चलः अगम्यः सदा सुरक्षितः सुस्थः पतिः प्रभुः मम। ||१||विराम||
तव दासः कस्मै नमस्कारं करोति ?
तस्य राजा तस्य गौरवं रक्षति। ||२||
सः दासः, यम् ईश्वरः सामाजिकपदवीप्रतिबन्धात् मुक्तवान्
- कः इदानीं तं बन्धने धारयितुं शक्नोति ? ||३||
भगवान् सर्वथा स्वतन्त्रः, सर्वथा च निश्चिन्तः;
भृत्य नानक तस्य महिमा स्तुतिं जप । ||४||२१||
आसा, पञ्चम मेहलः १.
भगवतः उदात्ततत्त्वं त्यक्त्वा मर्त्यः मिथ्यातत्त्वैः मत्तः भवति।
द्रव्यं आत्मनः गृहान्तरं भवति, मर्त्यः तु तत् अन्वेष्टुं निर्गच्छति । ||१||
सः सत्यं अम्ब्रोसियलं प्रवचनं श्रोतुं न शक्नोति।
मिथ्याशास्त्रसक्तः स विवादे निरतः । ||१||विराम||
सः स्वामिनः स्वामिनः च वेतनं गृह्णाति, परन्तु अन्यस्य सेवां करोति।
तादृशैः पापैः मर्त्यः लीनः भवति। ||२||
सदा सह स्थितस्य निगूढं कर्तुं प्रयतते ।
तस्मात् याचते, पुनः पुनः। ||३||
नानकः वदति, ईश्वरः नम्रेषु दयालुः अस्ति।
यथा तस्य प्रीतिः, सः अस्मान् पोषयति। ||४||२२||
आसा, पञ्चम मेहलः १.
नाम भगवतः नाम मम आत्मा मम जीवनं मम धनम्।
इह परं च मया सह अस्ति, मम साहाय्यं कर्तुं। ||१||
भगवन्नामं विना अन्यत् सर्वं व्यर्थम्।
भगवद्दर्शनस्य भगवद्दर्शनेन मम मनः तृप्तं तृप्तं च। ||१||विराम||
गुरबाणी रत्नम्, भक्तिनिधिः।
गायनं श्रवणं च तत्कृतं च मुग्धं भवति। ||२||
मम मनः भगवतः पादपद्मेषु सक्तम् अस्ति।
सच्चिगुरुः प्रीत्या दत्तोऽयं दानम् | ||३||
नानकं प्रति गुरुणा एतानि निर्देशानि प्रकाशितानि।
प्रत्येकं हृदये अविनाशी भगवान् ईश्वरं ज्ञातव्यम्। ||४||२३||
आसा, पञ्चम मेहलः १.
सर्वव्यापी भगवता हर्षोत्सवः स्थापितः।
स्वयं स्वकृतीनां अलङ्कारं करोति। ||१||
सिद्धः सिद्धेश्वरगुरुसृष्टिः।
तस्य भव्यं महत्त्वं सर्वथा सर्वव्यापी अस्ति। ||१||विराम||
तस्य नाम निधिः; तस्य कीर्तिः निर्मलः अस्ति।
स एव प्रजापतिः; अन्यः नास्ति। ||२||
सर्वाणि भूतानि प्राणिश्च तस्य हस्ते सन्ति।
ईश्वरः सर्वेषु व्याप्तः, तेषां सह सर्वदा अस्ति। ||३||