श्री गुरु ग्रन्थ साहिबः

पुटः - 376


ਕਹੁ ਨਾਨਕ ਗੁਣ ਗਾਈਅਹਿ ਨੀਤ ॥
कहु नानक गुण गाईअहि नीत ॥

कथयति नानक, भगवतः महिमा स्तुतिं सततं गायतु।

ਮੁਖ ਊਜਲ ਹੋਇ ਨਿਰਮਲ ਚੀਤ ॥੪॥੧੯॥
मुख ऊजल होइ निरमल चीत ॥४॥१९॥

तेजस्वी मुखं ते चैतन्यं निर्मलं शुद्धं भवेत् । ||४||१९||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਨਉ ਨਿਧਿ ਤੇਰੈ ਸਗਲ ਨਿਧਾਨ ॥
नउ निधि तेरै सगल निधान ॥

नव निधयः तव - सर्वे निधयः तव।

ਇਛਾ ਪੂਰਕੁ ਰਖੈ ਨਿਦਾਨ ॥੧॥
इछा पूरकु रखै निदान ॥१॥

कामपूरकः अन्ते मर्त्यान् तारयति। ||१||

ਤੂੰ ਮੇਰੋ ਪਿਆਰੋ ਤਾ ਕੈਸੀ ਭੂਖਾ ॥
तूं मेरो पिआरो ता कैसी भूखा ॥

त्वं मम प्रियः, तर्हि मम का क्षुधा भवेत्।

ਤੂੰ ਮਨਿ ਵਸਿਆ ਲਗੈ ਨ ਦੂਖਾ ॥੧॥ ਰਹਾਉ ॥
तूं मनि वसिआ लगै न दूखा ॥१॥ रहाउ ॥

यदा त्वं मम मनसि निवससि तदा दुःखं न स्पृशति । ||१||विराम||

ਜੋ ਤੂੰ ਕਰਹਿ ਸੋਈ ਪਰਵਾਣੁ ॥
जो तूं करहि सोई परवाणु ॥

यत्किमपि त्वं करोषि, तत् मम ग्राह्यम् ।

ਸਾਚੇ ਸਾਹਿਬ ਤੇਰਾ ਸਚੁ ਫੁਰਮਾਣੁ ॥੨॥
साचे साहिब तेरा सचु फुरमाणु ॥२॥

सत्यं भगवन् गुरु सत्यं तव आदेशः। ||२||

ਜਾ ਤੁਧੁ ਭਾਵੈ ਤਾ ਹਰਿ ਗੁਣ ਗਾਉ ॥
जा तुधु भावै ता हरि गुण गाउ ॥

यदा तव इच्छा प्रियं भवति तदा अहं भगवतः गौरवं स्तुतिं गायामि ।

ਤੇਰੈ ਘਰਿ ਸਦਾ ਸਦਾ ਹੈ ਨਿਆਉ ॥੩॥
तेरै घरि सदा सदा है निआउ ॥३॥

भवतः गृहस्य अन्तः न्यायः अस्ति, नित्यं नित्यं च। ||३||

ਸਾਚੇ ਸਾਹਿਬ ਅਲਖ ਅਭੇਵ ॥
साचे साहिब अलख अभेव ॥

अज्ञेयं गूढं च सच्चे भगवन् गुरो च ।

ਨਾਨਕ ਲਾਇਆ ਲਾਗਾ ਸੇਵ ॥੪॥੨੦॥
नानक लाइआ लागा सेव ॥४॥२०॥

नानकः तव सेवायां प्रतिबद्धः अस्ति। ||४||२०||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਨਿਕਟਿ ਜੀਅ ਕੈ ਸਦ ਹੀ ਸੰਗਾ ॥
निकटि जीअ कै सद ही संगा ॥

सः समीपे समीपे अस्ति; आत्मानः सनातनः सहचरः अस्ति।

ਕੁਦਰਤਿ ਵਰਤੈ ਰੂਪ ਅਰੁ ਰੰਗਾ ॥੧॥
कुदरति वरतै रूप अरु रंगा ॥१॥

तस्य सृजनात्मकशक्तिः सर्वव्यापी, रूपेण, वर्णेन च अस्ति। ||१||

ਕਰ੍ਹੈ ਨ ਝੁਰੈ ਨਾ ਮਨੁ ਰੋਵਨਹਾਰਾ ॥
कर्है न झुरै ना मनु रोवनहारा ॥

मम मनः चिन्ता न करोति; न शोचति, न च क्रन्दति।

ਅਵਿਨਾਸੀ ਅਵਿਗਤੁ ਅਗੋਚਰੁ ਸਦਾ ਸਲਾਮਤਿ ਖਸਮੁ ਹਮਾਰਾ ॥੧॥ ਰਹਾਉ ॥
अविनासी अविगतु अगोचरु सदा सलामति खसमु हमारा ॥१॥ रहाउ ॥

अक्षरः अचञ्चलः अगम्यः सदा सुरक्षितः सुस्थः पतिः प्रभुः मम। ||१||विराम||

ਤੇਰੇ ਦਾਸਰੇ ਕਉ ਕਿਸ ਕੀ ਕਾਣਿ ॥
तेरे दासरे कउ किस की काणि ॥

तव दासः कस्मै नमस्कारं करोति ?

ਜਿਸ ਕੀ ਮੀਰਾ ਰਾਖੈ ਆਣਿ ॥੨॥
जिस की मीरा राखै आणि ॥२॥

तस्य राजा तस्य गौरवं रक्षति। ||२||

ਜੋ ਲਉਡਾ ਪ੍ਰਭਿ ਕੀਆ ਅਜਾਤਿ ॥
जो लउडा प्रभि कीआ अजाति ॥

सः दासः, यम् ईश्वरः सामाजिकपदवीप्रतिबन्धात् मुक्तवान्

ਤਿਸੁ ਲਉਡੇ ਕਉ ਕਿਸ ਕੀ ਤਾਤਿ ॥੩॥
तिसु लउडे कउ किस की ताति ॥३॥

- कः इदानीं तं बन्धने धारयितुं शक्नोति ? ||३||

ਵੇਮੁਹਤਾਜਾ ਵੇਪਰਵਾਹੁ ॥
वेमुहताजा वेपरवाहु ॥

भगवान् सर्वथा स्वतन्त्रः, सर्वथा च निश्चिन्तः;

ਨਾਨਕ ਦਾਸ ਕਹਹੁ ਗੁਰ ਵਾਹੁ ॥੪॥੨੧॥
नानक दास कहहु गुर वाहु ॥४॥२१॥

भृत्य नानक तस्य महिमा स्तुतिं जप । ||४||२१||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਹਰਿ ਰਸੁ ਛੋਡਿ ਹੋਛੈ ਰਸਿ ਮਾਤਾ ॥
हरि रसु छोडि होछै रसि माता ॥

भगवतः उदात्ततत्त्वं त्यक्त्वा मर्त्यः मिथ्यातत्त्वैः मत्तः भवति।

ਘਰ ਮਹਿ ਵਸਤੁ ਬਾਹਰਿ ਉਠਿ ਜਾਤਾ ॥੧॥
घर महि वसतु बाहरि उठि जाता ॥१॥

द्रव्यं आत्मनः गृहान्तरं भवति, मर्त्यः तु तत् अन्वेष्टुं निर्गच्छति । ||१||

ਸੁਨੀ ਨ ਜਾਈ ਸਚੁ ਅੰਮ੍ਰਿਤ ਕਾਥਾ ॥
सुनी न जाई सचु अंम्रित काथा ॥

सः सत्यं अम्ब्रोसियलं प्रवचनं श्रोतुं न शक्नोति।

ਰਾਰਿ ਕਰਤ ਝੂਠੀ ਲਗਿ ਗਾਥਾ ॥੧॥ ਰਹਾਉ ॥
रारि करत झूठी लगि गाथा ॥१॥ रहाउ ॥

मिथ्याशास्त्रसक्तः स विवादे निरतः । ||१||विराम||

ਵਜਹੁ ਸਾਹਿਬ ਕਾ ਸੇਵ ਬਿਰਾਨੀ ॥
वजहु साहिब का सेव बिरानी ॥

सः स्वामिनः स्वामिनः च वेतनं गृह्णाति, परन्तु अन्यस्य सेवां करोति।

ਐਸੇ ਗੁਨਹ ਅਛਾਦਿਓ ਪ੍ਰਾਨੀ ॥੨॥
ऐसे गुनह अछादिओ प्रानी ॥२॥

तादृशैः पापैः मर्त्यः लीनः भवति। ||२||

ਤਿਸੁ ਸਿਉ ਲੂਕ ਜੋ ਸਦ ਹੀ ਸੰਗੀ ॥
तिसु सिउ लूक जो सद ही संगी ॥

सदा सह स्थितस्य निगूढं कर्तुं प्रयतते ।

ਕਾਮਿ ਨ ਆਵੈ ਸੋ ਫਿਰਿ ਫਿਰਿ ਮੰਗੀ ॥੩॥
कामि न आवै सो फिरि फिरि मंगी ॥३॥

तस्मात् याचते, पुनः पुनः। ||३||

ਕਹੁ ਨਾਨਕ ਪ੍ਰਭ ਦੀਨ ਦਇਆਲਾ ॥
कहु नानक प्रभ दीन दइआला ॥

नानकः वदति, ईश्वरः नम्रेषु दयालुः अस्ति।

ਜਿਉ ਭਾਵੈ ਤਿਉ ਕਰਿ ਪ੍ਰਤਿਪਾਲਾ ॥੪॥੨੨॥
जिउ भावै तिउ करि प्रतिपाला ॥४॥२२॥

यथा तस्य प्रीतिः, सः अस्मान् पोषयति। ||४||२२||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਜੀਅ ਪ੍ਰਾਨ ਧਨੁ ਹਰਿ ਕੋ ਨਾਮੁ ॥
जीअ प्रान धनु हरि को नामु ॥

नाम भगवतः नाम मम आत्मा मम जीवनं मम धनम्।

ਈਹਾ ਊਹਾਂ ਉਨ ਸੰਗਿ ਕਾਮੁ ॥੧॥
ईहा ऊहां उन संगि कामु ॥१॥

इह परं च मया सह अस्ति, मम साहाय्यं कर्तुं। ||१||

ਬਿਨੁ ਹਰਿ ਨਾਮ ਅਵਰੁ ਸਭੁ ਥੋਰਾ ॥
बिनु हरि नाम अवरु सभु थोरा ॥

भगवन्नामं विना अन्यत् सर्वं व्यर्थम्।

ਤ੍ਰਿਪਤਿ ਅਘਾਵੈ ਹਰਿ ਦਰਸਨਿ ਮਨੁ ਮੋਰਾ ॥੧॥ ਰਹਾਉ ॥
त्रिपति अघावै हरि दरसनि मनु मोरा ॥१॥ रहाउ ॥

भगवद्दर्शनस्य भगवद्दर्शनेन मम मनः तृप्तं तृप्तं च। ||१||विराम||

ਭਗਤਿ ਭੰਡਾਰ ਗੁਰਬਾਣੀ ਲਾਲ ॥
भगति भंडार गुरबाणी लाल ॥

गुरबाणी रत्नम्, भक्तिनिधिः।

ਗਾਵਤ ਸੁਨਤ ਕਮਾਵਤ ਨਿਹਾਲ ॥੨॥
गावत सुनत कमावत निहाल ॥२॥

गायनं श्रवणं च तत्कृतं च मुग्धं भवति। ||२||

ਚਰਣ ਕਮਲ ਸਿਉ ਲਾਗੋ ਮਾਨੁ ॥
चरण कमल सिउ लागो मानु ॥

मम मनः भगवतः पादपद्मेषु सक्तम् अस्ति।

ਸਤਿਗੁਰਿ ਤੂਠੈ ਕੀਨੋ ਦਾਨੁ ॥੩॥
सतिगुरि तूठै कीनो दानु ॥३॥

सच्चिगुरुः प्रीत्या दत्तोऽयं दानम् | ||३||

ਨਾਨਕ ਕਉ ਗੁਰਿ ਦੀਖਿਆ ਦੀਨੑ ॥
नानक कउ गुरि दीखिआ दीन ॥

नानकं प्रति गुरुणा एतानि निर्देशानि प्रकाशितानि।

ਪ੍ਰਭ ਅਬਿਨਾਸੀ ਘਟਿ ਘਟਿ ਚੀਨੑ ॥੪॥੨੩॥
प्रभ अबिनासी घटि घटि चीन ॥४॥२३॥

प्रत्येकं हृदये अविनाशी भगवान् ईश्वरं ज्ञातव्यम्। ||४||२३||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਅਨਦ ਬਿਨੋਦ ਭਰੇਪੁਰਿ ਧਾਰਿਆ ॥
अनद बिनोद भरेपुरि धारिआ ॥

सर्वव्यापी भगवता हर्षोत्सवः स्थापितः।

ਅਪੁਨਾ ਕਾਰਜੁ ਆਪਿ ਸਵਾਰਿਆ ॥੧॥
अपुना कारजु आपि सवारिआ ॥१॥

स्वयं स्वकृतीनां अलङ्कारं करोति। ||१||

ਪੂਰ ਸਮਗ੍ਰੀ ਪੂਰੇ ਠਾਕੁਰ ਕੀ ॥
पूर समग्री पूरे ठाकुर की ॥

सिद्धः सिद्धेश्वरगुरुसृष्टिः।

ਭਰਿਪੁਰਿ ਧਾਰਿ ਰਹੀ ਸੋਭ ਜਾ ਕੀ ॥੧॥ ਰਹਾਉ ॥
भरिपुरि धारि रही सोभ जा की ॥१॥ रहाउ ॥

तस्य भव्यं महत्त्वं सर्वथा सर्वव्यापी अस्ति। ||१||विराम||

ਨਾਮੁ ਨਿਧਾਨੁ ਜਾ ਕੀ ਨਿਰਮਲ ਸੋਇ ॥
नामु निधानु जा की निरमल सोइ ॥

तस्य नाम निधिः; तस्य कीर्तिः निर्मलः अस्ति।

ਆਪੇ ਕਰਤਾ ਅਵਰੁ ਨ ਕੋਇ ॥੨॥
आपे करता अवरु न कोइ ॥२॥

स एव प्रजापतिः; अन्यः नास्ति। ||२||

ਜੀਅ ਜੰਤ ਸਭਿ ਤਾ ਕੈ ਹਾਥਿ ॥
जीअ जंत सभि ता कै हाथि ॥

सर्वाणि भूतानि प्राणिश्च तस्य हस्ते सन्ति।

ਰਵਿ ਰਹਿਆ ਪ੍ਰਭੁ ਸਭ ਕੈ ਸਾਥਿ ॥੩॥
रवि रहिआ प्रभु सभ कै साथि ॥३॥

ईश्वरः सर्वेषु व्याप्तः, तेषां सह सर्वदा अस्ति। ||३||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430