श्री गुरु ग्रन्थ साहिबः

पुटः - 405


ਰਾਗੁ ਆਸਾ ਮਹਲਾ ੫ ਘਰੁ ੧੨ ॥
रागु आसा महला ५ घरु १२ ॥

राग आस, पंचम मेहल, द्वादश सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਤਿਆਗਿ ਸਗਲ ਸਿਆਨਪਾ ਭਜੁ ਪਾਰਬ੍ਰਹਮ ਨਿਰੰਕਾਰੁ ॥
तिआगि सगल सिआनपा भजु पारब्रहम निरंकारु ॥

सर्वचतुर्यं परित्यज्य परमरूपं भगवन्तं स्मर्यताम्।

ਏਕ ਸਾਚੇ ਨਾਮ ਬਾਝਹੁ ਸਗਲ ਦੀਸੈ ਛਾਰੁ ॥੧॥
एक साचे नाम बाझहु सगल दीसै छारु ॥१॥

एकसत्यनाम विना सर्वं रजः इव दृश्यते । ||१||

ਸੋ ਪ੍ਰਭੁ ਜਾਣੀਐ ਸਦ ਸੰਗਿ ॥
सो प्रभु जाणीऐ सद संगि ॥

ईश्वरः भवता सह सर्वदा अस्ति इति ज्ञातव्यम्।

ਗੁਰਪ੍ਰਸਾਦੀ ਬੂਝੀਐ ਏਕ ਹਰਿ ਕੈ ਰੰਗਿ ॥੧॥ ਰਹਾਉ ॥
गुरप्रसादी बूझीऐ एक हरि कै रंगि ॥१॥ रहाउ ॥

गुरुप्रसादेन बुध्यते, एकेश्वरप्रेमेण ओतप्रोतः च। ||१||विराम||

ਸਰਣਿ ਸਮਰਥ ਏਕ ਕੇਰੀ ਦੂਜਾ ਨਾਹੀ ਠਾਉ ॥
सरणि समरथ एक केरी दूजा नाही ठाउ ॥

एकस्य सर्वशक्तिमस्य भगवतः आश्रयं अन्वेष्यताम्; अन्यत् विश्रामस्थानं नास्ति।

ਮਹਾ ਭਉਜਲੁ ਲੰਘੀਐ ਸਦਾ ਹਰਿ ਗੁਣ ਗਾਉ ॥੨॥
महा भउजलु लंघीऐ सदा हरि गुण गाउ ॥२॥

विशालः भयङ्करः च जगतः समुद्रः लङ्घितः अस्ति, यः भगवतः गौरवपूर्णस्तुतिं निरन्तरं गायति। ||२||

ਜਨਮ ਮਰਣੁ ਨਿਵਾਰੀਐ ਦੁਖੁ ਨ ਜਮ ਪੁਰਿ ਹੋਇ ॥
जनम मरणु निवारीऐ दुखु न जम पुरि होइ ॥

जन्ममरणं च अभिभूतं मृत्युपुरे दुःखं न भवितुमर्हति ।

ਨਾਮੁ ਨਿਧਾਨੁ ਸੋਈ ਪਾਏ ਕ੍ਰਿਪਾ ਕਰੇ ਪ੍ਰਭੁ ਸੋਇ ॥੩॥
नामु निधानु सोई पाए क्रिपा करे प्रभु सोइ ॥३॥

स एव नाम निधिं लभते भगवतः नाम, यस्मै ईश्वरः कृपां करोति। ||३||

ਏਕ ਟੇਕ ਅਧਾਰੁ ਏਕੋ ਏਕ ਕਾ ਮਨਿ ਜੋਰੁ ॥
एक टेक अधारु एको एक का मनि जोरु ॥

एकः प्रभुः मम लंगरः, आश्रयः च अस्ति; एकः एव प्रभुः मम मनसः शक्तिः अस्ति।

ਨਾਨਕ ਜਪੀਐ ਮਿਲਿ ਸਾਧਸੰਗਤਿ ਹਰਿ ਬਿਨੁ ਅਵਰੁ ਨ ਹੋਰੁ ॥੪॥੧॥੧੩੬॥
नानक जपीऐ मिलि साधसंगति हरि बिनु अवरु न होरु ॥४॥१॥१३६॥

हे नानक, साध संगत, पवित्रसङ्घं सम्मिलितं कृत्वा, तं ध्याय; भगवन्तं विना अन्यः सर्वथा नास्ति। ||४||१||१३६||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਜੀਉ ਮਨੁ ਤਨੁ ਪ੍ਰਾਨ ਪ੍ਰਭ ਕੇ ਦੀਏ ਸਭਿ ਰਸ ਭੋਗ ॥
जीउ मनु तनु प्रान प्रभ के दीए सभि रस भोग ॥

आत्मा, मनः, शरीरं, जीवनस्य प्राणः च ईश्वरस्य एव। तेन सर्वे रसाः भोगाः च दत्ताः।

ਦੀਨ ਬੰਧਪ ਜੀਅ ਦਾਤਾ ਸਰਣਿ ਰਾਖਣ ਜੋਗੁ ॥੧॥
दीन बंधप जीअ दाता सरणि राखण जोगु ॥१॥

सः दीनानां मित्रं, जीवनदाता, स्वस्य अभयारण्यं याचकानां रक्षकः अस्ति। ||१||

ਮੇਰੇ ਮਨ ਧਿਆਇ ਹਰਿ ਹਰਿ ਨਾਉ ॥
मेरे मन धिआइ हरि हरि नाउ ॥

हर हर हर इति नाम ध्याय मनसि ।

ਹਲਤਿ ਪਲਤਿ ਸਹਾਇ ਸੰਗੇ ਏਕ ਸਿਉ ਲਿਵ ਲਾਉ ॥੧॥ ਰਹਾਉ ॥
हलति पलति सहाइ संगे एक सिउ लिव लाउ ॥१॥ रहाउ ॥

इतः परं च सः अस्माकं सहायकः सहचरः च अस्ति; एकेश्वरे प्रेम स्नेहं च आलिंगयन्तु। ||१||विराम||

ਬੇਦ ਸਾਸਤ੍ਰ ਜਨ ਧਿਆਵਹਿ ਤਰਣ ਕਉ ਸੰਸਾਰੁ ॥
बेद सासत्र जन धिआवहि तरण कउ संसारु ॥

वेदं शास्त्रं च ध्यायन्ति, लोकाब्धिं तरितुं।

ਕਰਮ ਧਰਮ ਅਨੇਕ ਕਿਰਿਆ ਸਭ ਊਪਰਿ ਨਾਮੁ ਅਚਾਰੁ ॥੨॥
करम धरम अनेक किरिआ सभ ऊपरि नामु अचारु ॥२॥

अनेकधर्मसंस्कारः, कर्मसत्कर्म धर्मपूजा च - सर्वेभ्यः उपरि नाम भगवतः नाम। ||२||

ਕਾਮੁ ਕ੍ਰੋਧੁ ਅਹੰਕਾਰੁ ਬਿਨਸੈ ਮਿਲੈ ਸਤਿਗੁਰ ਦੇਵ ॥
कामु क्रोधु अहंकारु बिनसै मिलै सतिगुर देव ॥

कामः क्रोधः अहंकारः च दिव्यसत्यगुरुं मिलित्वा प्रस्थायन्ते।

ਨਾਮੁ ਦ੍ਰਿੜੁ ਕਰਿ ਭਗਤਿ ਹਰਿ ਕੀ ਭਲੀ ਪ੍ਰਭ ਕੀ ਸੇਵ ॥੩॥
नामु द्रिड़ु करि भगति हरि की भली प्रभ की सेव ॥३॥

अन्तः नाम रोप्य भगवतः भक्तिपूजां कुर्वन्तु, ईश्वरस्य सेवां कुर्वन्तु - एतत् साधु। ||३||

ਚਰਣ ਸਰਣ ਦਇਆਲ ਤੇਰੀ ਤੂੰ ਨਿਮਾਣੇ ਮਾਣੁ ॥
चरण सरण दइआल तेरी तूं निमाणे माणु ॥

अहं तव चरणाभयारण्यम् अन्विष्यामि दयालु भगवन्; त्वं अपमानितानां मानः असि।

ਜੀਅ ਪ੍ਰਾਣ ਅਧਾਰੁ ਤੇਰਾ ਨਾਨਕ ਕਾ ਪ੍ਰਭੁ ਤਾਣੁ ॥੪॥੨॥੧੩੭॥
जीअ प्राण अधारु तेरा नानक का प्रभु ताणु ॥४॥२॥१३७॥

त्वं मम आत्मानः आश्रयः, मम जीवनस्य निःश्वासः; हे देव त्वं नानकस्य बलम् असि। ||४||२||१३७||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਡੋਲਿ ਡੋਲਿ ਮਹਾ ਦੁਖੁ ਪਾਇਆ ਬਿਨਾ ਸਾਧੂ ਸੰਗ ॥
डोलि डोलि महा दुखु पाइआ बिना साधू संग ॥

सः डुलति, क्षुब्धः च, एतादृशं महतीं पीडां च प्राप्नोति, पवित्रसङ्गं साधसंगतं विना।

ਖਾਟਿ ਲਾਭੁ ਗੋਬਿੰਦ ਹਰਿ ਰਸੁ ਪਾਰਬ੍ਰਹਮ ਇਕ ਰੰਗ ॥੧॥
खाटि लाभु गोबिंद हरि रसु पारब्रहम इक रंग ॥१॥

विश्वेश्वरस्य उदात्ततत्त्वस्य लाभः लभ्यते, एकस्य परमेश्वरस्य प्रेम्णा। ||१||

ਹਰਿ ਕੋ ਨਾਮੁ ਜਪੀਐ ਨੀਤਿ ॥
हरि को नामु जपीऐ नीति ॥

नित्यं भगवतः नाम जपत।

ਸਾਸਿ ਸਾਸਿ ਧਿਆਇ ਸੋ ਪ੍ਰਭੁ ਤਿਆਗਿ ਅਵਰ ਪਰੀਤਿ ॥੧॥ ਰਹਾਉ ॥
सासि सासि धिआइ सो प्रभु तिआगि अवर परीति ॥१॥ रहाउ ॥

प्रत्येकं निःश्वासेन ईश्वरं ध्यायन्तु, अन्यप्रेमस्य त्यागं कुर्वन्तु। ||१||विराम||

ਕਰਣ ਕਾਰਣ ਸਮਰਥ ਸੋ ਪ੍ਰਭੁ ਜੀਅ ਦਾਤਾ ਆਪਿ ॥
करण कारण समरथ सो प्रभु जीअ दाता आपि ॥

ईश्वरः कर्ता, सर्वशक्तिमान् कारणानां कारणम्; स एव प्राणदाता अस्ति।

ਤਿਆਗਿ ਸਗਲ ਸਿਆਣਪਾ ਆਠ ਪਹਰ ਪ੍ਰਭੁ ਜਾਪਿ ॥੨॥
तिआगि सगल सिआणपा आठ पहर प्रभु जापि ॥२॥

अतः सर्वान् चतुराः परित्यागं कृत्वा चतुर्विंशतिघण्टाः ईश्वरं ध्यायन्तु। ||२||

ਮੀਤੁ ਸਖਾ ਸਹਾਇ ਸੰਗੀ ਊਚ ਅਗਮ ਅਪਾਰੁ ॥
मीतु सखा सहाइ संगी ऊच अगम अपारु ॥

सः अस्माकं परममित्रः सहचरः च, अस्माकं साहाय्यं समर्थनं च अस्ति; उदात्तः, दुर्गमः, अनन्तः च अस्ति।

ਚਰਣ ਕਮਲ ਬਸਾਇ ਹਿਰਦੈ ਜੀਅ ਕੋ ਆਧਾਰੁ ॥੩॥
चरण कमल बसाइ हिरदै जीअ को आधारु ॥३॥

तस्य पादकमलं हृदये निधाय; सः आत्मानः आश्रयः अस्ति। ||३||

ਕਰਿ ਕਿਰਪਾ ਪ੍ਰਭ ਪਾਰਬ੍ਰਹਮ ਗੁਣ ਤੇਰਾ ਜਸੁ ਗਾਉ ॥
करि किरपा प्रभ पारब्रहम गुण तेरा जसु गाउ ॥

दयां कुरु परमेश्‍वर, येन अहं तव महिमा स्तुतिं गायामि।

ਸਰਬ ਸੂਖ ਵਡੀ ਵਡਿਆਈ ਜਪਿ ਜੀਵੈ ਨਾਨਕੁ ਨਾਉ ॥੪॥੩॥੧੩੮॥
सरब सूख वडी वडिआई जपि जीवै नानकु नाउ ॥४॥३॥१३८॥

सर्वथा शान्तिः, महत्तमं च माहात्म्यम् नानक, भगवतः नाम जपं जीवित्वा लभ्यते। ||४||३||१३८||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਉਦਮੁ ਕਰਉ ਕਰਾਵਹੁ ਠਾਕੁਰ ਪੇਖਤ ਸਾਧੂ ਸੰਗਿ ॥
उदमु करउ करावहु ठाकुर पेखत साधू संगि ॥

अहं प्रयत्नम् करोमि, यथा त्वं मां भगवन् गुरुं च कर्तुं प्रेरयसि, पवित्रसङ्गमे साधसंगते त्वां द्रष्टुं।

ਹਰਿ ਹਰਿ ਨਾਮੁ ਚਰਾਵਹੁ ਰੰਗਨਿ ਆਪੇ ਹੀ ਪ੍ਰਭ ਰੰਗਿ ॥੧॥
हरि हरि नामु चरावहु रंगनि आपे ही प्रभ रंगि ॥१॥

अहं भगवतः प्रेम वर्णेन ओतप्रोतः अस्मि, हर, हर; ईश्वरः एव मां स्वप्रेमेण वर्णितवान्। ||१||

ਮਨ ਮਹਿ ਰਾਮ ਨਾਮਾ ਜਾਪਿ ॥
मन महि राम नामा जापि ॥

मनसा अन्तः भगवतः नाम जपामि।

ਕਰਿ ਕਿਰਪਾ ਵਸਹੁ ਮੇਰੈ ਹਿਰਦੈ ਹੋਇ ਸਹਾਈ ਆਪਿ ॥੧॥ ਰਹਾਉ ॥
करि किरपा वसहु मेरै हिरदै होइ सहाई आपि ॥१॥ रहाउ ॥

दयां प्रयच्छ, मम हृदयस्य अन्तः निवस; कृपया, मम सहायकः भवतु। ||१||विराम||

ਸੁਣਿ ਸੁਣਿ ਨਾਮੁ ਤੁਮਾਰਾ ਪ੍ਰੀਤਮ ਪ੍ਰਭੁ ਪੇਖਨ ਕਾ ਚਾਉ ॥
सुणि सुणि नामु तुमारा प्रीतम प्रभु पेखन का चाउ ॥

तव नाम नित्यं शृण्वन् प्रियेश्वर त्वां द्रष्टुम् आकांक्षामि।

ਸਤਜੁਗੁ ਤ੍ਰੇਤਾ ਦੁਆਪਰੁ ਭਣੀਐ ਕਲਿਜੁਗੁ ਊਤਮੋ ਜੁਗਾ ਮਾਹਿ ॥
सतजुगु त्रेता दुआपरु भणीऐ कलिजुगु ऊतमो जुगा माहि ॥

सतयुगस्य स्वर्णयुगं, त्रयतायुगस्य रजतयुगं, द्वापरयुगस्य पीतलयुगं च उत्तमम्; किन्तु श्रेष्ठं कृष्णयुगं कलियुगस्य लोहयुगम्।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430