श्री गुरु ग्रन्थ साहिबः

पुटः - 853


ਗੁਰਮੁਖਿ ਸੇਵਕ ਭਾਇ ਹਰਿ ਧਨੁ ਮਿਲੈ ਤਿਥਹੁ ਕਰਮਹੀਣ ਲੈ ਨ ਸਕਹਿ ਹੋਰ ਥੈ ਦੇਸ ਦਿਸੰਤਰਿ ਹਰਿ ਧਨੁ ਨਾਹਿ ॥੮॥
गुरमुखि सेवक भाइ हरि धनु मिलै तिथहु करमहीण लै न सकहि होर थै देस दिसंतरि हरि धनु नाहि ॥८॥

प्रेम्णा सेवाद्वारा गुर्मुखाः नामधनं प्राप्नुवन्ति, परन्तु अभाग्याः तत् प्राप्तुं न शक्नुवन्ति । इदम् धनम् अन्यत्र न लभ्यते, अस्मिन् देशे वा अन्यस्मिन् वा । ||८||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਗੁਰਮੁਖਿ ਸੰਸਾ ਮੂਲਿ ਨ ਹੋਵਈ ਚਿੰਤਾ ਵਿਚਹੁ ਜਾਇ ॥
गुरमुखि संसा मूलि न होवई चिंता विचहु जाइ ॥

गुरमुखस्य संशयस्य संशयस्य वा किञ्चित् अपि न भवति; चिन्ताः तस्य अन्तः प्रस्थायन्ते।

ਜੋ ਕਿਛੁ ਹੋਇ ਸੁ ਸਹਜੇ ਹੋਇ ਕਹਣਾ ਕਿਛੂ ਨ ਜਾਇ ॥
जो किछु होइ सु सहजे होइ कहणा किछू न जाइ ॥

यत्किमपि करोति तत् प्रसादेन शान्ततया च करोति। तस्य विषये अन्यत् किमपि वक्तुं न शक्यते।

ਨਾਨਕ ਤਿਨ ਕਾ ਆਖਿਆ ਆਪਿ ਸੁਣੇ ਜਿ ਲਇਅਨੁ ਪੰਨੈ ਪਾਇ ॥੧॥
नानक तिन का आखिआ आपि सुणे जि लइअनु पंनै पाइ ॥१॥

स्वकीयं करोति वाक्यं शृणोति स्वयं नानक । ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਕਾਲੁ ਮਾਰਿ ਮਨਸਾ ਮਨਹਿ ਸਮਾਣੀ ਅੰਤਰਿ ਨਿਰਮਲੁ ਨਾਉ ॥
कालु मारि मनसा मनहि समाणी अंतरि निरमलु नाउ ॥

मृत्युं जित्वा मनसः कामान् वशयति; अमलं नाम तस्य अन्तः गभीरं तिष्ठति।

ਅਨਦਿਨੁ ਜਾਗੈ ਕਦੇ ਨ ਸੋਵੈ ਸਹਜੇ ਅੰਮ੍ਰਿਤੁ ਪਿਆਉ ॥
अनदिनु जागै कदे न सोवै सहजे अंम्रितु पिआउ ॥

रात्रौ दिवा च जागृतः जागरूकः च तिष्ठति; सः कदापि न निद्रां करोति, सः च सहजतया अम्ब्रोसियल अमृते पिबति।

ਮੀਠਾ ਬੋਲੇ ਅੰਮ੍ਰਿਤ ਬਾਣੀ ਅਨਦਿਨੁ ਹਰਿ ਗੁਣ ਗਾਉ ॥
मीठा बोले अंम्रित बाणी अनदिनु हरि गुण गाउ ॥

मधुरं वाक्यं तस्य वचनं अमृतम्; रात्रौ दिवा च भगवतः महिमा स्तुतिं गायति।

ਨਿਜ ਘਰਿ ਵਾਸਾ ਸਦਾ ਸੋਹਦੇ ਨਾਨਕ ਤਿਨ ਮਿਲਿਆ ਸੁਖੁ ਪਾਉ ॥੨॥
निज घरि वासा सदा सोहदे नानक तिन मिलिआ सुखु पाउ ॥२॥

स्वात्मनः गृहे निवसति, नित्यं सुन्दरः दृश्यते; तं मिलित्वा नानकः शान्तिं प्राप्नोति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਹਰਿ ਧਨੁ ਰਤਨ ਜਵੇਹਰੀ ਸੋ ਗੁਰਿ ਹਰਿ ਧਨੁ ਹਰਿ ਪਾਸਹੁ ਦੇਵਾਇਆ ॥
हरि धनु रतन जवेहरी सो गुरि हरि धनु हरि पासहु देवाइआ ॥

भगवतः धनं रत्नम्, रत्नम्; गुरुणा भगवता तत् धनं भगवतः प्रदातुं कृतम्।

ਜੇ ਕਿਸੈ ਕਿਹੁ ਦਿਸਿ ਆਵੈ ਤਾ ਕੋਈ ਕਿਹੁ ਮੰਗਿ ਲਏ ਅਕੈ ਕੋਈ ਕਿਹੁ ਦੇਵਾਏ ਏਹੁ ਹਰਿ ਧਨੁ ਜੋਰਿ ਕੀਤੈ ਕਿਸੈ ਨਾਲਿ ਨ ਜਾਇ ਵੰਡਾਇਆ ॥
जे किसै किहु दिसि आवै ता कोई किहु मंगि लए अकै कोई किहु देवाए एहु हरि धनु जोरि कीतै किसै नालि न जाइ वंडाइआ ॥

यदि कश्चित् किमपि पश्यति तर्हि सः तत् याचयितुम् अर्हति; अथवा, कश्चित् तस्मै दातुं प्रेरयितुं शक्नोति। किन्तु भगवतः एतस्य धनस्य भागं बलात् कोऽपि ग्रहीतुं न शक्नोति।

ਜਿਸ ਨੋ ਸਤਿਗੁਰ ਨਾਲਿ ਹਰਿ ਸਰਧਾ ਲਾਏ ਤਿਸੁ ਹਰਿ ਧਨ ਕੀ ਵੰਡ ਹਥਿ ਆਵੈ ਜਿਸ ਨੋ ਕਰਤੈ ਧੁਰਿ ਲਿਖਿ ਪਾਇਆ ॥
जिस नो सतिगुर नालि हरि सरधा लाए तिसु हरि धन की वंड हथि आवै जिस नो करतै धुरि लिखि पाइआ ॥

स एव भगवतः धनस्य भागं लभते, यः प्रजापतिना सच्चिगुरुप्रति श्रद्धया भक्त्या च धन्यः भवति, तस्य पूर्वनिर्धारितनियतिः।

ਇਸੁ ਹਰਿ ਧਨ ਕਾ ਕੋਈ ਸਰੀਕੁ ਨਾਹੀ ਕਿਸੈ ਕਾ ਖਤੁ ਨਾਹੀ ਕਿਸੈ ਕੈ ਸੀਵ ਬੰਨੈ ਰੋਲੁ ਨਾਹੀ ਜੇ ਕੋ ਹਰਿ ਧਨ ਕੀ ਬਖੀਲੀ ਕਰੇ ਤਿਸ ਕਾ ਮੁਹੁ ਹਰਿ ਚਹੁ ਕੁੰਡਾ ਵਿਚਿ ਕਾਲਾ ਕਰਾਇਆ ॥
इसु हरि धन का कोई सरीकु नाही किसै का खतु नाही किसै कै सीव बंनै रोलु नाही जे को हरि धन की बखीली करे तिस का मुहु हरि चहु कुंडा विचि काला कराइआ ॥

न कश्चित् भगवतः सम्पत्तौ भागधारकः, न च कस्यचित् स्वामित्वम् । तस्य सीमाः सीमाः वा विवादनीयाः नास्ति । यदि कश्चित् भगवतः धनं दुष्टं वदति तर्हि तस्य मुखं चतुर्दिक्षु कृष्णं भविष्यति ।

ਹਰਿ ਕੇ ਦਿਤੇ ਨਾਲਿ ਕਿਸੈ ਜੋਰੁ ਬਖੀਲੀ ਨ ਚਲਈ ਦਿਹੁ ਦਿਹੁ ਨਿਤ ਨਿਤ ਚੜੈ ਸਵਾਇਆ ॥੯॥
हरि के दिते नालि किसै जोरु बखीली न चलई दिहु दिहु नित नित चड़ै सवाइआ ॥९॥

भगवतः दानस्य विरुद्धं कस्यचित् शक्तिः निन्दां वा न प्रबलं कर्तुं शक्नोति; दिने दिने ते निरन्तरं, निरन्तरं वर्धन्ते। ||९||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਜਗਤੁ ਜਲੰਦਾ ਰਖਿ ਲੈ ਆਪਣੀ ਕਿਰਪਾ ਧਾਰਿ ॥
जगतु जलंदा रखि लै आपणी किरपा धारि ॥

जगत् ज्वालाभिः उपरि गच्छति - दयायाः वर्षणं कुरुत, त्राहि च!

ਜਿਤੁ ਦੁਆਰੈ ਉਬਰੈ ਤਿਤੈ ਲੈਹੁ ਉਬਾਰਿ ॥
जितु दुआरै उबरै तितै लैहु उबारि ॥

त्राहि, प्रयच्छ च, येन विधिना।

ਸਤਿਗੁਰਿ ਸੁਖੁ ਵੇਖਾਲਿਆ ਸਚਾ ਸਬਦੁ ਬੀਚਾਰਿ ॥
सतिगुरि सुखु वेखालिआ सचा सबदु बीचारि ॥

सत्यगुरुः शाबादस्य सत्यं वचनं चिन्तयन् शान्तिमार्गं दर्शितवान्।

ਨਾਨਕ ਅਵਰੁ ਨ ਸੁਝਈ ਹਰਿ ਬਿਨੁ ਬਖਸਣਹਾਰੁ ॥੧॥
नानक अवरु न सुझई हरि बिनु बखसणहारु ॥१॥

नानकं न जानाति भगवन्तं क्षमाप्रभुम्। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਹਉਮੈ ਮਾਇਆ ਮੋਹਣੀ ਦੂਜੈ ਲਗੈ ਜਾਇ ॥
हउमै माइआ मोहणी दूजै लगै जाइ ॥

अहङ्कारद्वारा मायामोहेन तान् द्वन्द्वे फसितवन्तः।

ਨਾ ਇਹ ਮਾਰੀ ਨ ਮਰੈ ਨਾ ਇਹ ਹਟਿ ਵਿਕਾਇ ॥
ना इह मारी न मरै ना इह हटि विकाइ ॥

न हन्तुं न म्रियते, न च भण्डारे विक्रीयते ।

ਗੁਰ ਕੈ ਸਬਦਿ ਪਰਜਾਲੀਐ ਤਾ ਇਹ ਵਿਚਹੁ ਜਾਇ ॥
गुर कै सबदि परजालीऐ ता इह विचहु जाइ ॥

गुरुशब्दवचनद्वारा दह्यते, ततः अन्तः प्रस्थायति।

ਤਨੁ ਮਨੁ ਹੋਵੈ ਉਜਲਾ ਨਾਮੁ ਵਸੈ ਮਨਿ ਆਇ ॥
तनु मनु होवै उजला नामु वसै मनि आइ ॥

शरीरं मनः च शुद्धं भवति, नाम भगवतः नाम मनसः अन्तः वसितुं आगच्छति।

ਨਾਨਕ ਮਾਇਆ ਕਾ ਮਾਰਣੁ ਸਬਦੁ ਹੈ ਗੁਰਮੁਖਿ ਪਾਇਆ ਜਾਇ ॥੨॥
नानक माइआ का मारणु सबदु है गुरमुखि पाइआ जाइ ॥२॥

हे नानक शबद् मयहन्ता; गुरमुखः तत् प्राप्नोति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸਤਿਗੁਰ ਕੀ ਵਡਿਆਈ ਸਤਿਗੁਰਿ ਦਿਤੀ ਧੁਰਹੁ ਹੁਕਮੁ ਬੁਝਿ ਨੀਸਾਣੁ ॥
सतिगुर की वडिआई सतिगुरि दिती धुरहु हुकमु बुझि नीसाणु ॥

सत्यगुरुस्य गौरवपूर्णं माहात्म्यं सत्यगुरुणा प्रदत्तम्; सः एतत् Insignia, Primal Lord's Will इत्यस्य चिह्नम् इति अवगच्छत् ।

ਪੁਤੀ ਭਾਤੀਈ ਜਾਵਾਈ ਸਕੀ ਅਗਹੁ ਪਿਛਹੁ ਟੋਲਿ ਡਿਠਾ ਲਾਹਿਓਨੁ ਸਭਨਾ ਕਾ ਅਭਿਮਾਨੁ ॥
पुती भातीई जावाई सकी अगहु पिछहु टोलि डिठा लाहिओनु सभना का अभिमानु ॥

सः पुत्रान्, भ्रातृजान्, जामातान्, बान्धवान् च परीक्ष्य सर्वेषां अहङ्कारगर्वं वशीकृतवान् ।

ਜਿਥੈ ਕੋ ਵੇਖੈ ਤਿਥੈ ਮੇਰਾ ਸਤਿਗੁਰੂ ਹਰਿ ਬਖਸਿਓਸੁ ਸਭੁ ਜਹਾਨੁ ॥
जिथै को वेखै तिथै मेरा सतिगुरू हरि बखसिओसु सभु जहानु ॥

यत्र कश्चित् पश्यति, तत्र मम सच्चः गुरुः अस्ति; भगवान् तं सर्वं जगत् आशीर्वादं दत्तवान्।

ਜਿ ਸਤਿਗੁਰ ਨੋ ਮਿਲਿ ਮੰਨੇ ਸੁ ਹਲਤਿ ਪਲਤਿ ਸਿਝੈ ਜਿ ਵੇਮੁਖੁ ਹੋਵੈ ਸੁ ਫਿਰੈ ਭਰਿਸਟ ਥਾਨੁ ॥
जि सतिगुर नो मिलि मंने सु हलति पलति सिझै जि वेमुखु होवै सु फिरै भरिसट थानु ॥

यः सत्गुरुं मिलित्वा, विश्वासं करोति, सः इतः परं च अलङ्कृतः भवति। गुरूं पृष्ठं कृत्वा बायमुखं भवेत्, सः शापेषु दुष्टेषु च चरति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430