प्रेम्णा सेवाद्वारा गुर्मुखाः नामधनं प्राप्नुवन्ति, परन्तु अभाग्याः तत् प्राप्तुं न शक्नुवन्ति । इदम् धनम् अन्यत्र न लभ्यते, अस्मिन् देशे वा अन्यस्मिन् वा । ||८||
सलोक, तृतीय मेहल : १.
गुरमुखस्य संशयस्य संशयस्य वा किञ्चित् अपि न भवति; चिन्ताः तस्य अन्तः प्रस्थायन्ते।
यत्किमपि करोति तत् प्रसादेन शान्ततया च करोति। तस्य विषये अन्यत् किमपि वक्तुं न शक्यते।
स्वकीयं करोति वाक्यं शृणोति स्वयं नानक । ||१||
तृतीय मेहलः १.
मृत्युं जित्वा मनसः कामान् वशयति; अमलं नाम तस्य अन्तः गभीरं तिष्ठति।
रात्रौ दिवा च जागृतः जागरूकः च तिष्ठति; सः कदापि न निद्रां करोति, सः च सहजतया अम्ब्रोसियल अमृते पिबति।
मधुरं वाक्यं तस्य वचनं अमृतम्; रात्रौ दिवा च भगवतः महिमा स्तुतिं गायति।
स्वात्मनः गृहे निवसति, नित्यं सुन्दरः दृश्यते; तं मिलित्वा नानकः शान्तिं प्राप्नोति। ||२||
पौरी : १.
भगवतः धनं रत्नम्, रत्नम्; गुरुणा भगवता तत् धनं भगवतः प्रदातुं कृतम्।
यदि कश्चित् किमपि पश्यति तर्हि सः तत् याचयितुम् अर्हति; अथवा, कश्चित् तस्मै दातुं प्रेरयितुं शक्नोति। किन्तु भगवतः एतस्य धनस्य भागं बलात् कोऽपि ग्रहीतुं न शक्नोति।
स एव भगवतः धनस्य भागं लभते, यः प्रजापतिना सच्चिगुरुप्रति श्रद्धया भक्त्या च धन्यः भवति, तस्य पूर्वनिर्धारितनियतिः।
न कश्चित् भगवतः सम्पत्तौ भागधारकः, न च कस्यचित् स्वामित्वम् । तस्य सीमाः सीमाः वा विवादनीयाः नास्ति । यदि कश्चित् भगवतः धनं दुष्टं वदति तर्हि तस्य मुखं चतुर्दिक्षु कृष्णं भविष्यति ।
भगवतः दानस्य विरुद्धं कस्यचित् शक्तिः निन्दां वा न प्रबलं कर्तुं शक्नोति; दिने दिने ते निरन्तरं, निरन्तरं वर्धन्ते। ||९||
सलोक, तृतीय मेहल : १.
जगत् ज्वालाभिः उपरि गच्छति - दयायाः वर्षणं कुरुत, त्राहि च!
त्राहि, प्रयच्छ च, येन विधिना।
सत्यगुरुः शाबादस्य सत्यं वचनं चिन्तयन् शान्तिमार्गं दर्शितवान्।
नानकं न जानाति भगवन्तं क्षमाप्रभुम्। ||१||
तृतीय मेहलः १.
अहङ्कारद्वारा मायामोहेन तान् द्वन्द्वे फसितवन्तः।
न हन्तुं न म्रियते, न च भण्डारे विक्रीयते ।
गुरुशब्दवचनद्वारा दह्यते, ततः अन्तः प्रस्थायति।
शरीरं मनः च शुद्धं भवति, नाम भगवतः नाम मनसः अन्तः वसितुं आगच्छति।
हे नानक शबद् मयहन्ता; गुरमुखः तत् प्राप्नोति। ||२||
पौरी : १.
सत्यगुरुस्य गौरवपूर्णं माहात्म्यं सत्यगुरुणा प्रदत्तम्; सः एतत् Insignia, Primal Lord's Will इत्यस्य चिह्नम् इति अवगच्छत् ।
सः पुत्रान्, भ्रातृजान्, जामातान्, बान्धवान् च परीक्ष्य सर्वेषां अहङ्कारगर्वं वशीकृतवान् ।
यत्र कश्चित् पश्यति, तत्र मम सच्चः गुरुः अस्ति; भगवान् तं सर्वं जगत् आशीर्वादं दत्तवान्।
यः सत्गुरुं मिलित्वा, विश्वासं करोति, सः इतः परं च अलङ्कृतः भवति। गुरूं पृष्ठं कृत्वा बायमुखं भवेत्, सः शापेषु दुष्टेषु च चरति।