संशयग्रन्थिं न विमोचयितुं दिव्येश्वर ।
कामं क्रोधं माया मदं ईर्ष्या च - एते पञ्च मिलित्वा जगत् लुण्ठितवन्तः। ||१||विराम||
अहं महाकविः, उदात्तधरोहरस्य; अहं पण्डितः, धर्मविद्वान्, योगी, संन्यासी च;
अहं आध्यात्मिकः गुरुः, योद्धा, दाता च अस्मि - एतादृशं चिन्तनं कदापि न समाप्तम्। ||२||
कथयति रविदास, न कश्चित् अवगच्छति; ते सर्वे उन्मत्तवत् मोहिताः परितः धावन्ति।
भगवतः नाम मम एकमात्रं समर्थनम् अस्ति; स मम प्राणः प्राणः प्राणः, मम धनम्। ||३||१||
रामकली, द वर्ड आफ् बायनी जी : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
इडा-पिङ्गला-शुष्मना-शक्त्या: एते त्रयः एकस्मिन् स्थाने निवसन्ति।
इदमेव त्रयाणां पुण्यसङ्गमस्थानम्- अत्रैव मम मनः शुद्धिस्नानं करोति। ||१||
हे सन्ताः, तत्र निर्मलः प्रभुः निवसति;
कथं दुर्लभाः सन्ति ये गुरुं गच्छन्ति, एतत् च अवगच्छन्ति।
सर्वव्यापकः अमलः प्रभुः तत्र अस्ति। ||१||विराम||
दिव्येश्वरनिवासस्य किं चिह्नम् ?
शबादस्य अप्रहृतः शब्दप्रवाहः तत्र स्पन्दते।
न चन्द्रो न सूर्यो न वायुः जलं तत्र ।
गुरमुखः जागरूकः भवति, उपदेशं च जानाति। ||२||
आध्यात्मिकं प्रज्ञा प्रवहति, दुष्टचित्ता च गच्छति;
मनसः आकाशस्य नाभिकं अम्ब्रोसियल अमृतेन सिक्तं भवति।
अस्य यन्त्रस्य रहस्यं यः जानाति, २.
परम दिव्य गुरुं मिलति। ||३||
दशमद्वारं दुर्गमस्य अनन्तस्य परमेश्वरस्य गृहम् ।
भण्डारस्य उपरि एकः आलम्बः अस्ति, अस्य आलम्बनस्य अन्तः मालः अस्ति । ||४||
जागृतः तिष्ठति, कदापि न स्वपिति।
गुणत्रयं च लोकत्रयं च विलुप्तं भवति, समाधिदशायां।
बीजमन्त्रं बीजमन्त्रं गृहीत्वा हृदये धारयति।
संसारात् मनः विमुखीकृत्य सः निरपेक्षेश्वरस्य ब्रह्माण्डशून्ये एव ध्यानं ददाति। ||५||
जागरितः तिष्ठति, न च मृषा वदति।
पञ्च इन्द्रियाङ्गानि स्ववशं धारयति ।
स चैतन्ये गुरुशिक्षां पोषयति।
सः स्वमनः शरीरं च भगवतः प्रेम्णा समर्पयति। ||६||
वृक्षस्य पत्रशाखां च स्वहस्तं मन्यते ।
द्यूते प्राणान् न हास्यति।
सः दुष्टप्रवृत्तीनां नदीयाः स्रोतः प्लग् करोति।
पश्चिमाद्विमुखीकृत्य पूर्वे सूर्योदयं करोति ।
असह्यं वहति, अन्तः बिन्दवः अधः स्रवन्ति;
ततः, सः जगतः प्रभुना सह वदति। ||७||
चतुर्भुजदीपः दशमद्वारं प्रकाशयति ।
असंख्यपत्राणां केन्द्रे प्राइमलः प्रभुः अस्ति।
स्वयं सर्वशक्त्या तत्र तिष्ठति।
मनसः मौक्तिकं रत्नानि बुनति। ||८||
कमलं ललाटे रत्नानि च परिवृत्य ।
तदन्तर्गतं त्रिलोकस्य स्वामी निर्मलः प्रभुः।
पञ्च शब्दाः पञ्च आदिना शब्दाः स्वशुद्धौ स्वस्य प्रतिध्वनिं स्पन्दनं च कुर्वन्ति।
चौरी - मक्षिका-मूषकाः तरङ्गन्ति, शङ्ख-शंखाः च मेघगर्जना इव ध्वनिं कुर्वन्ति।
गुरमुखः स्वस्य आध्यात्मिकप्रज्ञाना राक्षसान् पादान्तरेण पदाति।
बायनी तव नाम आकांक्षति भगवन्। ||९||१||