इदं सर्वं जगत् मायायाः बालकः अस्ति।
अहं कालारम्भात् एव मम रक्षकं ईश्वरं वशीकृत्य नमामि।
सः आदौ आसीत्, सः युगेषु आसीत्, सः अधुना अस्ति, सः सर्वदा भविष्यति।
असीमः, सर्वं कर्तुं समर्थः च अस्ति। ||११||
दशमः दिवसः- नाम ध्यात्वा दानं कुरु, आत्मनः शुद्धिः।
रात्रिदिनं स्नानं कुरुत आध्यात्मिकप्रज्ञां सत्येश्वरस्य गौरवगुणैः।
सत्यं दूषितं कर्तुं न शक्यते; संशयः भयं च तस्मात् पलायन्ते।
क्षीणसूत्रं क्षणमात्रेण भग्नं भवति।
एतत् सूत्रमिव एव जगत् इति ज्ञातव्यम्।
सच्चिदानन्दं सच्चिदानन्दं भोक्त्वा स्थिरं स्थिरं च भविष्यति । ||१२||
एकादशदिनम् : एकेश्वरं हृदये निक्षिपतु।
क्रूरतां, अहंकारं, भावनात्मकं आसक्तिं च निर्मूलयन्तु।
फलं फलं अर्जय, स्वस्य आत्मनः ज्ञानस्य उपवासं कृत्वा।
पाखण्डे निमग्नः, सत्यं न पश्यति।
भगवान् निर्मलः, आत्मनिर्भरः, असक्तः च अस्ति।
शुद्धः सत्यः प्रभुः दूषितः न भवितुम् अर्हति। ||१३||
यत्र यत्र पश्यामि तत्रैकं भगवन्तं पश्यामि ।
सृजत् परान् भूतान् बहूनां नानाविधान् |
केवलं फलं खादित्वा जीवनस्य फलं नष्टं भवति।
नानाविधं स्वादिष्टमात्रं खादित्वा सच्चिदानन्दः नष्टः भवति ।
वञ्चने लोभे च जनाः मग्नाः उलझिताः च भवन्ति ।
गुरमुखः मुक्तः सत्यम् आचरति। ||१४||
द्वादशदिनम्- द्वादशचिह्नेषु न सक्तं मनः यस्य सः ।
दिवारात्रौ जागृतः तिष्ठति, कदापि न निद्रां करोति।
सः जागरितः जागरूकः च तिष्ठति, प्रेम्णा भगवन्तं केन्द्रितः।
गुरुश्रद्धया मृत्युना न भक्ष्यते।
ये विरक्ताः भवन्ति, पञ्च शत्रून् जित्वा च
- प्रार्थयति नानकः, ते प्रेम्णा भगवति लीनाः सन्ति। ||१५||
द्वादशदिनम् : ज्ञात्वा अभ्यासं च करुणां दानं च।
बहिर्गच्छन्तं मनः गृहं प्रति आनयतु।
निराकामस्य उपवासं पालयेत्।
अजपितं नाम जपं मुखेन ।
एकेश्वरं विद्धि त्रैलोक्ये समाहितम्।
शुद्धिः स्वानुशासनं च सर्वं सत्यज्ञाने समाहितम्। ||१६||
त्रयोदशदिनम् : समुद्रतीरे वृक्ष इव सः ।
परन्तु तस्य मूलं अमरं भवितुम् अर्हति, यदि तस्य मनः भगवतः प्रेम्णा अनुकूलं भवति।
तदा, भयेन चिन्ता वा न म्रियते, न च न मज्जति ।
ईश्वरभयं विना मग्नः म्रियते, मानं च नष्टं करोति।
हृदये ईश्वरभयं, ईश्वरभयेन च हृदयं कृत्वा ईश्वरं जानाति।
सिंहासने उपविशति, सच्चित्तस्य मनसः प्रियं भवति। ||१७||
चतुर्दशदिनम्- चतुर्थावस्थां यः प्रविशति, .
कालम् अतिक्रमयति, राजस्, वोस्, सत्त्वा च त्रयः गुणाः।
ततः सूर्यः सोमस्य गृहं प्रविशति,
तथा योगप्रौद्योगिक्याः मूल्यं जानाति।
चतुर्दशलोकव्याप्तं ईश्वरं प्रेम्णा एव तिष्ठति ।
पातालस्य पातालप्रदेशाः आकाशगङ्गाः सौरमण्डलाः च । ||१८||
अमावः - अमावस्या रात्रिः - चन्द्रः आकाशे निगूढः अस्ति।
शबदस्य वचनं विज्ञाय चिन्तय च धीमते |
आकाशे चन्द्रः त्रैलोक्यं प्रकाशयति।
सृष्टिं सृजन् प्रजापतिः पश्यति।
यः पश्यति गुरुद्वारा तस्मिन् विलीयते।
स्वेच्छा मनमुखाः मोहिताः पुनर्जन्म आगच्छन्ति गच्छन्ति च। ||१९||
स्वहृदयान्तर्गतं गृहं स्थापयति, सुन्दरतमं स्थायिस्थानं प्राप्नोति।
आत्मनः अवगन्तुं आगच्छति, यदा सः सत्यगुरुं लभते।
आशा यत्र विद्यते तत्र विनाशः विनाशः ।
द्वन्द्वस्य स्वार्थस्य च कटोरा भग्नः भवति।
प्रार्थयति नानकः, अहं तस्य दासः,
आसक्तिजालमध्ये यः विरक्तः तिष्ठति। ||२०||१||