श्री गुरु ग्रन्थ साहिबः

पुटः - 840


ਆਈ ਪੂਤਾ ਇਹੁ ਜਗੁ ਸਾਰਾ ॥
आई पूता इहु जगु सारा ॥

इदं सर्वं जगत् मायायाः बालकः अस्ति।

ਪ੍ਰਭ ਆਦੇਸੁ ਆਦਿ ਰਖਵਾਰਾ ॥
प्रभ आदेसु आदि रखवारा ॥

अहं कालारम्भात् एव मम रक्षकं ईश्वरं वशीकृत्य नमामि।

ਆਦਿ ਜੁਗਾਦੀ ਹੈ ਭੀ ਹੋਗੁ ॥
आदि जुगादी है भी होगु ॥

सः आदौ आसीत्, सः युगेषु आसीत्, सः अधुना अस्ति, सः सर्वदा भविष्यति।

ਓਹੁ ਅਪਰੰਪਰੁ ਕਰਣੈ ਜੋਗੁ ॥੧੧॥
ओहु अपरंपरु करणै जोगु ॥११॥

असीमः, सर्वं कर्तुं समर्थः च अस्ति। ||११||

ਦਸਮੀ ਨਾਮੁ ਦਾਨੁ ਇਸਨਾਨੁ ॥
दसमी नामु दानु इसनानु ॥

दशमः दिवसः- नाम ध्यात्वा दानं कुरु, आत्मनः शुद्धिः।

ਅਨਦਿਨੁ ਮਜਨੁ ਸਚਾ ਗੁਣ ਗਿਆਨੁ ॥
अनदिनु मजनु सचा गुण गिआनु ॥

रात्रिदिनं स्नानं कुरुत आध्यात्मिकप्रज्ञां सत्येश्वरस्य गौरवगुणैः।

ਸਚਿ ਮੈਲੁ ਨ ਲਾਗੈ ਭ੍ਰਮੁ ਭਉ ਭਾਗੈ ॥
सचि मैलु न लागै भ्रमु भउ भागै ॥

सत्यं दूषितं कर्तुं न शक्यते; संशयः भयं च तस्मात् पलायन्ते।

ਬਿਲਮੁ ਨ ਤੂਟਸਿ ਕਾਚੈ ਤਾਗੈ ॥
बिलमु न तूटसि काचै तागै ॥

क्षीणसूत्रं क्षणमात्रेण भग्नं भवति।

ਜਿਉ ਤਾਗਾ ਜਗੁ ਏਵੈ ਜਾਣਹੁ ॥
जिउ तागा जगु एवै जाणहु ॥

एतत् सूत्रमिव एव जगत् इति ज्ञातव्यम्।

ਅਸਥਿਰੁ ਚੀਤੁ ਸਾਚਿ ਰੰਗੁ ਮਾਣਹੁ ॥੧੨॥
असथिरु चीतु साचि रंगु माणहु ॥१२॥

सच्चिदानन्दं सच्चिदानन्दं भोक्त्वा स्थिरं स्थिरं च भविष्यति । ||१२||

ਏਕਾਦਸੀ ਇਕੁ ਰਿਦੈ ਵਸਾਵੈ ॥
एकादसी इकु रिदै वसावै ॥

एकादशदिनम् : एकेश्वरं हृदये निक्षिपतु।

ਹਿੰਸਾ ਮਮਤਾ ਮੋਹੁ ਚੁਕਾਵੈ ॥
हिंसा ममता मोहु चुकावै ॥

क्रूरतां, अहंकारं, भावनात्मकं आसक्तिं च निर्मूलयन्तु।

ਫਲੁ ਪਾਵੈ ਬ੍ਰਤੁ ਆਤਮ ਚੀਨੈ ॥
फलु पावै ब्रतु आतम चीनै ॥

फलं फलं अर्जय, स्वस्य आत्मनः ज्ञानस्य उपवासं कृत्वा।

ਪਾਖੰਡਿ ਰਾਚਿ ਤਤੁ ਨਹੀ ਬੀਨੈ ॥
पाखंडि राचि ततु नही बीनै ॥

पाखण्डे निमग्नः, सत्यं न पश्यति।

ਨਿਰਮਲੁ ਨਿਰਾਹਾਰੁ ਨਿਹਕੇਵਲੁ ॥
निरमलु निराहारु निहकेवलु ॥

भगवान् निर्मलः, आत्मनिर्भरः, असक्तः च अस्ति।

ਸੂਚੈ ਸਾਚੇ ਨਾ ਲਾਗੈ ਮਲੁ ॥੧੩॥
सूचै साचे ना लागै मलु ॥१३॥

शुद्धः सत्यः प्रभुः दूषितः न भवितुम् अर्हति। ||१३||

ਜਹ ਦੇਖਉ ਤਹ ਏਕੋ ਏਕਾ ॥
जह देखउ तह एको एका ॥

यत्र यत्र पश्यामि तत्रैकं भगवन्तं पश्यामि ।

ਹੋਰਿ ਜੀਅ ਉਪਾਏ ਵੇਕੋ ਵੇਕਾ ॥
होरि जीअ उपाए वेको वेका ॥

सृजत् परान् भूतान् बहूनां नानाविधान् |

ਫਲੋਹਾਰ ਕੀਏ ਫਲੁ ਜਾਇ ॥
फलोहार कीए फलु जाइ ॥

केवलं फलं खादित्वा जीवनस्य फलं नष्टं भवति।

ਰਸ ਕਸ ਖਾਏ ਸਾਦੁ ਗਵਾਇ ॥
रस कस खाए सादु गवाइ ॥

नानाविधं स्वादिष्टमात्रं खादित्वा सच्चिदानन्दः नष्टः भवति ।

ਕੂੜੈ ਲਾਲਚਿ ਲਪਟੈ ਲਪਟਾਇ ॥
कूड़ै लालचि लपटै लपटाइ ॥

वञ्चने लोभे च जनाः मग्नाः उलझिताः च भवन्ति ।

ਛੂਟੈ ਗੁਰਮੁਖਿ ਸਾਚੁ ਕਮਾਇ ॥੧੪॥
छूटै गुरमुखि साचु कमाइ ॥१४॥

गुरमुखः मुक्तः सत्यम् आचरति। ||१४||

ਦੁਆਦਸਿ ਮੁਦ੍ਰਾ ਮਨੁ ਅਉਧੂਤਾ ॥
दुआदसि मुद्रा मनु अउधूता ॥

द्वादशदिनम्- द्वादशचिह्नेषु न सक्तं मनः यस्य सः ।

ਅਹਿਨਿਸਿ ਜਾਗਹਿ ਕਬਹਿ ਨ ਸੂਤਾ ॥
अहिनिसि जागहि कबहि न सूता ॥

दिवारात्रौ जागृतः तिष्ठति, कदापि न निद्रां करोति।

ਜਾਗਤੁ ਜਾਗਿ ਰਹੈ ਲਿਵ ਲਾਇ ॥
जागतु जागि रहै लिव लाइ ॥

सः जागरितः जागरूकः च तिष्ठति, प्रेम्णा भगवन्तं केन्द्रितः।

ਗੁਰ ਪਰਚੈ ਤਿਸੁ ਕਾਲੁ ਨ ਖਾਇ ॥
गुर परचै तिसु कालु न खाइ ॥

गुरुश्रद्धया मृत्युना न भक्ष्यते।

ਅਤੀਤ ਭਏ ਮਾਰੇ ਬੈਰਾਈ ॥
अतीत भए मारे बैराई ॥

ये विरक्ताः भवन्ति, पञ्च शत्रून् जित्वा च

ਪ੍ਰਣਵਤਿ ਨਾਨਕ ਤਹ ਲਿਵ ਲਾਈ ॥੧੫॥
प्रणवति नानक तह लिव लाई ॥१५॥

- प्रार्थयति नानकः, ते प्रेम्णा भगवति लीनाः सन्ति। ||१५||

ਦੁਆਦਸੀ ਦਇਆ ਦਾਨੁ ਕਰਿ ਜਾਣੈ ॥
दुआदसी दइआ दानु करि जाणै ॥

द्वादशदिनम् : ज्ञात्वा अभ्यासं च करुणां दानं च।

ਬਾਹਰਿ ਜਾਤੋ ਭੀਤਰਿ ਆਣੈ ॥
बाहरि जातो भीतरि आणै ॥

बहिर्गच्छन्तं मनः गृहं प्रति आनयतु।

ਬਰਤੀ ਬਰਤ ਰਹੈ ਨਿਹਕਾਮ ॥
बरती बरत रहै निहकाम ॥

निराकामस्य उपवासं पालयेत्।

ਅਜਪਾ ਜਾਪੁ ਜਪੈ ਮੁਖਿ ਨਾਮ ॥
अजपा जापु जपै मुखि नाम ॥

अजपितं नाम जपं मुखेन ।

ਤੀਨਿ ਭਵਣ ਮਹਿ ਏਕੋ ਜਾਣੈ ॥
तीनि भवण महि एको जाणै ॥

एकेश्वरं विद्धि त्रैलोक्ये समाहितम्।

ਸਭਿ ਸੁਚਿ ਸੰਜਮ ਸਾਚੁ ਪਛਾਣੈ ॥੧੬॥
सभि सुचि संजम साचु पछाणै ॥१६॥

शुद्धिः स्वानुशासनं च सर्वं सत्यज्ञाने समाहितम्। ||१६||

ਤੇਰਸਿ ਤਰਵਰ ਸਮੁਦ ਕਨਾਰੈ ॥
तेरसि तरवर समुद कनारै ॥

त्रयोदशदिनम् : समुद्रतीरे वृक्ष इव सः ।

ਅੰਮ੍ਰਿਤੁ ਮੂਲੁ ਸਿਖਰਿ ਲਿਵ ਤਾਰੈ ॥
अंम्रितु मूलु सिखरि लिव तारै ॥

परन्तु तस्य मूलं अमरं भवितुम् अर्हति, यदि तस्य मनः भगवतः प्रेम्णा अनुकूलं भवति।

ਡਰ ਡਰਿ ਮਰੈ ਨ ਬੂਡੈ ਕੋਇ ॥
डर डरि मरै न बूडै कोइ ॥

तदा, भयेन चिन्ता वा न म्रियते, न च न मज्जति ।

ਨਿਡਰੁ ਬੂਡਿ ਮਰੈ ਪਤਿ ਖੋਇ ॥
निडरु बूडि मरै पति खोइ ॥

ईश्वरभयं विना मग्नः म्रियते, मानं च नष्टं करोति।

ਡਰ ਮਹਿ ਘਰੁ ਘਰ ਮਹਿ ਡਰੁ ਜਾਣੈ ॥
डर महि घरु घर महि डरु जाणै ॥

हृदये ईश्वरभयं, ईश्वरभयेन च हृदयं कृत्वा ईश्वरं जानाति।

ਤਖਤਿ ਨਿਵਾਸੁ ਸਚੁ ਮਨਿ ਭਾਣੈ ॥੧੭॥
तखति निवासु सचु मनि भाणै ॥१७॥

सिंहासने उपविशति, सच्चित्तस्य मनसः प्रियं भवति। ||१७||

ਚਉਦਸਿ ਚਉਥੇ ਥਾਵਹਿ ਲਹਿ ਪਾਵੈ ॥
चउदसि चउथे थावहि लहि पावै ॥

चतुर्दशदिनम्- चतुर्थावस्थां यः प्रविशति, .

ਰਾਜਸ ਤਾਮਸ ਸਤ ਕਾਲ ਸਮਾਵੈ ॥
राजस तामस सत काल समावै ॥

कालम् अतिक्रमयति, राजस्, वोस्, सत्त्वा च त्रयः गुणाः।

ਸਸੀਅਰ ਕੈ ਘਰਿ ਸੂਰੁ ਸਮਾਵੈ ॥
ससीअर कै घरि सूरु समावै ॥

ततः सूर्यः सोमस्य गृहं प्रविशति,

ਜੋਗ ਜੁਗਤਿ ਕੀ ਕੀਮਤਿ ਪਾਵੈ ॥
जोग जुगति की कीमति पावै ॥

तथा योगप्रौद्योगिक्याः मूल्यं जानाति।

ਚਉਦਸਿ ਭਵਨ ਪਾਤਾਲ ਸਮਾਏ ॥
चउदसि भवन पाताल समाए ॥

चतुर्दशलोकव्याप्तं ईश्वरं प्रेम्णा एव तिष्ठति ।

ਖੰਡ ਬ੍ਰਹਮੰਡ ਰਹਿਆ ਲਿਵ ਲਾਏ ॥੧੮॥
खंड ब्रहमंड रहिआ लिव लाए ॥१८॥

पातालस्य पातालप्रदेशाः आकाशगङ्गाः सौरमण्डलाः च । ||१८||

ਅਮਾਵਸਿਆ ਚੰਦੁ ਗੁਪਤੁ ਗੈਣਾਰਿ ॥
अमावसिआ चंदु गुपतु गैणारि ॥

अमावः - अमावस्या रात्रिः - चन्द्रः आकाशे निगूढः अस्ति।

ਬੂਝਹੁ ਗਿਆਨੀ ਸਬਦੁ ਬੀਚਾਰਿ ॥
बूझहु गिआनी सबदु बीचारि ॥

शबदस्य वचनं विज्ञाय चिन्तय च धीमते |

ਸਸੀਅਰੁ ਗਗਨਿ ਜੋਤਿ ਤਿਹੁ ਲੋਈ ॥
ससीअरु गगनि जोति तिहु लोई ॥

आकाशे चन्द्रः त्रैलोक्यं प्रकाशयति।

ਕਰਿ ਕਰਿ ਵੇਖੈ ਕਰਤਾ ਸੋਈ ॥
करि करि वेखै करता सोई ॥

सृष्टिं सृजन् प्रजापतिः पश्यति।

ਗੁਰ ਤੇ ਦੀਸੈ ਸੋ ਤਿਸ ਹੀ ਮਾਹਿ ॥
गुर ते दीसै सो तिस ही माहि ॥

यः पश्यति गुरुद्वारा तस्मिन् विलीयते।

ਮਨਮੁਖਿ ਭੂਲੇ ਆਵਹਿ ਜਾਹਿ ॥੧੯॥
मनमुखि भूले आवहि जाहि ॥१९॥

स्वेच्छा मनमुखाः मोहिताः पुनर्जन्म आगच्छन्ति गच्छन्ति च। ||१९||

ਘਰੁ ਦਰੁ ਥਾਪਿ ਥਿਰੁ ਥਾਨਿ ਸੁਹਾਵੈ ॥
घरु दरु थापि थिरु थानि सुहावै ॥

स्वहृदयान्तर्गतं गृहं स्थापयति, सुन्दरतमं स्थायिस्थानं प्राप्नोति।

ਆਪੁ ਪਛਾਣੈ ਜਾ ਸਤਿਗੁਰੁ ਪਾਵੈ ॥
आपु पछाणै जा सतिगुरु पावै ॥

आत्मनः अवगन्तुं आगच्छति, यदा सः सत्यगुरुं लभते।

ਜਹ ਆਸਾ ਤਹ ਬਿਨਸਿ ਬਿਨਾਸਾ ॥
जह आसा तह बिनसि बिनासा ॥

आशा यत्र विद्यते तत्र विनाशः विनाशः ।

ਫੂਟੈ ਖਪਰੁ ਦੁਬਿਧਾ ਮਨਸਾ ॥
फूटै खपरु दुबिधा मनसा ॥

द्वन्द्वस्य स्वार्थस्य च कटोरा भग्नः भवति।

ਮਮਤਾ ਜਾਲ ਤੇ ਰਹੈ ਉਦਾਸਾ ॥
ममता जाल ते रहै उदासा ॥

प्रार्थयति नानकः, अहं तस्य दासः,

ਪ੍ਰਣਵਤਿ ਨਾਨਕ ਹਮ ਤਾ ਕੇ ਦਾਸਾ ॥੨੦॥੧॥
प्रणवति नानक हम ता के दासा ॥२०॥१॥

आसक्तिजालमध्ये यः विरक्तः तिष्ठति। ||२०||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430