भगवान् सर्वत्र सर्वव्यापी अस्ति; तं नित्यं पश्यतु। युगपर्यन्तं तं विद्धि एकमेव ।
तरुणी निर्दोषा वधूः स्वपतिं भगवन्तं रमते; सा तं कर्मस्य शिल्पीं मिलति।
यः भगवतः उदात्ततत्त्वस्य स्वादनं करोति, शाबादस्य उदात्तं वचनं च उच्चारयति, सः भगवतः अम्ब्रोसियलकुण्डे निमग्नः तिष्ठति।
नानक, सा आत्मा वधूः पतिनाथस्य प्रियः, यः शब्दद्वारा तस्य सान्निध्ये तिष्ठति। ||२||
गत्वा प्रार्थयस्व सुखी आत्मा वधूः मर्त्य वधूः अन्तःतः स्वाभिमानं निर्मूलितम्।
ये स्वाभिमानं न निर्मूलितवन्तः मर्त्य वधू भर्तुः भगवतः आज्ञायाः हुकमं न साक्षात्कयन्ति।
ये स्वाभिमानं निर्मूलयन्ति, तेषां पतिं प्रभुं लभन्ते; ते तस्य प्रेम्णा आनन्दयन्ति।
नित्यं तस्य प्रेम्णा ओतप्रोता सम्यक् शान्तिप्रसादेन सा तस्य नाम रात्रौ दिवा पुनः पुनः वदति।
अतीव सौभाग्यशालिनी सा वधूः, या तस्मिन् एव स्वस्य चेतनां केन्द्रीक्रियते; तस्याः भगवतः प्रेम तस्याः कृते एतावत् मधुरः अस्ति।
हे नानक, सा सत्यविभूषिता आत्मा वधूः भगवतः प्रेम्णा ओतप्रोता, सम्यक् संयमावस्थायां। ||३||
अहङ्कारं जित्वा मर्त्य वधू गुरुमार्गेण चरे।
एवं भर्तारं सदा भोक्स्यसि मर्त्य वधू स्वाभ्यन्तरगृहे वासं प्राप्स्यसि ।
अन्तःगृहे निवासं प्राप्य शाबादवचनं स्पन्दति, सुखी आत्मा वधूः च सदा।
पतिः प्रभुः मनोहरः, सदा युवा; रात्रौ दिवा च वधूम् अलङ्कारयति।
तस्याः पतिः प्रभुः तस्याः ललाटे लिखितं दैवं सक्रियं करोति, सा च सत्यशब्देन अलङ्कृता भवति।
हे नानक, आत्मावधूः भगवतः प्रेम्णा ओतप्रोता, यदा सा सत्यगुरुस्य इच्छानुसारं चरति। ||४||१||
वडाहन्स्, तृतीय मेहलः : १.
गुरमुखस्य सर्वे व्यवहाराः सद्भावाः सन्ति, यदि ते शान्तिपूर्वकं प्रसादेन च सिद्धाः भवन्ति।
रात्रौ दिवा नाम भगवतः नाम पुनरुक्तः, भगवतः सूक्ष्मतत्त्वे पिबन् स्वस्य लाभं अर्जयति।
सः भगवतः सूक्ष्मतत्त्वस्य लाभं अर्जयति, भगवन्तं ध्यायन्, नाम पुनः पुनः कृत्वा, रात्रौ दिवं च।
पुण्येषु सङ्गृह्णाति, दोषान् च निवर्तयति, स्वस्य आत्मनः साक्षात्कारं करोति।
गुरुस्य निर्देशानुसारं सः गौरवपूर्णमाहात्म्येन धन्यः भवति; सः शब्दस्य सत्यवचनस्य सारं पिबति।
हे नानक भगवतः भक्तिपूजा अद्भुता, किन्तु कतिपये गुर्मुखाः एव तत् कुर्वन्ति। ||१||
गुरमुखत्वेन भगवतः सस्यं स्वशरीरक्षेत्रस्य अन्तः रोपयन्तु, वर्धयन्तु च।
स्वस्य सत्त्वस्य गृहे अन्तः भगवतः सूक्ष्मतत्त्वं भोक्तुं, परलोके लाभं अर्जय च।
एषः लाभः भगवन्तं मनसि निवेश्य अर्जितः भवति; धन्यः अयं कृषिः व्यापारः च।
भगवतः नाम ध्यायन्, तं मनसि निहितं कृत्वा गुरुशिक्षां ज्ञास्यसि।
स्वेच्छा मनमुखाः अस्मात् कृषिव्यापारेण क्लान्ताः अभवन्; तेषां क्षुधापिपासा च न गमिष्यति।
हे नानक मनसि नामबीजं रोपय, सत्यवचनेन शबदस्य अलंकारं कुरु। ||२||
ते विनयशीलाः सत्त्वा भगवद्व्यापारे प्रवर्तन्ते, येषां ललाटेषु तादृशपूर्वनिर्धारितनियतिरत्नम् अस्ति।
गुरुनिर्देशेन आत्मा आत्मनः गृहे निवसति; शब्दस्य सत्यवचनेन सा असक्ता भवति।
ललाटलिखितेन दैवेन ते सत्यानसक्ताः भवन्ति, चिन्तनध्यानेन च सत्येन ओतप्रोताः भवन्ति।
नाम विना भगवतः नाम सर्वं जगत् उन्मत्तं भवति; शाबादद्वारा अहङ्कारः जितः भवति।
शबादस्य सत्यवचनेन सह आसक्तं प्रज्ञा निर्गच्छति। गुरमुखः नाम लभते पतिेश्वरस्य नाम।