श्री गुरु ग्रन्थ साहिबः

पुटः - 568


ਪਿਰੁ ਰਵਿ ਰਹਿਆ ਭਰਪੂਰੇ ਵੇਖੁ ਹਜੂਰੇ ਜੁਗਿ ਜੁਗਿ ਏਕੋ ਜਾਤਾ ॥
पिरु रवि रहिआ भरपूरे वेखु हजूरे जुगि जुगि एको जाता ॥

भगवान् सर्वत्र सर्वव्यापी अस्ति; तं नित्यं पश्यतु। युगपर्यन्तं तं विद्धि एकमेव ।

ਧਨ ਬਾਲੀ ਭੋਲੀ ਪਿਰੁ ਸਹਜਿ ਰਾਵੈ ਮਿਲਿਆ ਕਰਮ ਬਿਧਾਤਾ ॥
धन बाली भोली पिरु सहजि रावै मिलिआ करम बिधाता ॥

तरुणी निर्दोषा वधूः स्वपतिं भगवन्तं रमते; सा तं कर्मस्य शिल्पीं मिलति।

ਜਿਨਿ ਹਰਿ ਰਸੁ ਚਾਖਿਆ ਸਬਦਿ ਸੁਭਾਖਿਆ ਹਰਿ ਸਰਿ ਰਹੀ ਭਰਪੂਰੇ ॥
जिनि हरि रसु चाखिआ सबदि सुभाखिआ हरि सरि रही भरपूरे ॥

यः भगवतः उदात्ततत्त्वस्य स्वादनं करोति, शाबादस्य उदात्तं वचनं च उच्चारयति, सः भगवतः अम्ब्रोसियलकुण्डे निमग्नः तिष्ठति।

ਨਾਨਕ ਕਾਮਣਿ ਸਾ ਪਿਰ ਭਾਵੈ ਸਬਦੇ ਰਹੈ ਹਦੂਰੇ ॥੨॥
नानक कामणि सा पिर भावै सबदे रहै हदूरे ॥२॥

नानक, सा आत्मा वधूः पतिनाथस्य प्रियः, यः शब्दद्वारा तस्य सान्निध्ये तिष्ठति। ||२||

ਸੋਹਾਗਣੀ ਜਾਇ ਪੂਛਹੁ ਮੁਈਏ ਜਿਨੀ ਵਿਚਹੁ ਆਪੁ ਗਵਾਇਆ ॥
सोहागणी जाइ पूछहु मुईए जिनी विचहु आपु गवाइआ ॥

गत्वा प्रार्थयस्व सुखी आत्मा वधूः मर्त्य वधूः अन्तःतः स्वाभिमानं निर्मूलितम्।

ਪਿਰ ਕਾ ਹੁਕਮੁ ਨ ਪਾਇਓ ਮੁਈਏ ਜਿਨੀ ਵਿਚਹੁ ਆਪੁ ਨ ਗਵਾਇਆ ॥
पिर का हुकमु न पाइओ मुईए जिनी विचहु आपु न गवाइआ ॥

ये स्वाभिमानं न निर्मूलितवन्तः मर्त्य वधू भर्तुः भगवतः आज्ञायाः हुकमं न साक्षात्कयन्ति।

ਜਿਨੀ ਆਪੁ ਗਵਾਇਆ ਤਿਨੀ ਪਿਰੁ ਪਾਇਆ ਰੰਗ ਸਿਉ ਰਲੀਆ ਮਾਣੈ ॥
जिनी आपु गवाइआ तिनी पिरु पाइआ रंग सिउ रलीआ माणै ॥

ये स्वाभिमानं निर्मूलयन्ति, तेषां पतिं प्रभुं लभन्ते; ते तस्य प्रेम्णा आनन्दयन्ति।

ਸਦਾ ਰੰਗਿ ਰਾਤੀ ਸਹਜੇ ਮਾਤੀ ਅਨਦਿਨੁ ਨਾਮੁ ਵਖਾਣੈ ॥
सदा रंगि राती सहजे माती अनदिनु नामु वखाणै ॥

नित्यं तस्य प्रेम्णा ओतप्रोता सम्यक् शान्तिप्रसादेन सा तस्य नाम रात्रौ दिवा पुनः पुनः वदति।

ਕਾਮਣਿ ਵਡਭਾਗੀ ਅੰਤਰਿ ਲਿਵ ਲਾਗੀ ਹਰਿ ਕਾ ਪ੍ਰੇਮੁ ਸੁਭਾਇਆ ॥
कामणि वडभागी अंतरि लिव लागी हरि का प्रेमु सुभाइआ ॥

अतीव सौभाग्यशालिनी सा वधूः, या तस्मिन् एव स्वस्य चेतनां केन्द्रीक्रियते; तस्याः भगवतः प्रेम तस्याः कृते एतावत् मधुरः अस्ति।

ਨਾਨਕ ਕਾਮਣਿ ਸਹਜੇ ਰਾਤੀ ਜਿਨਿ ਸਚੁ ਸੀਗਾਰੁ ਬਣਾਇਆ ॥੩॥
नानक कामणि सहजे राती जिनि सचु सीगारु बणाइआ ॥३॥

हे नानक, सा सत्यविभूषिता आत्मा वधूः भगवतः प्रेम्णा ओतप्रोता, सम्यक् संयमावस्थायां। ||३||

ਹਉਮੈ ਮਾਰਿ ਮੁਈਏ ਤੂ ਚਲੁ ਗੁਰ ਕੈ ਭਾਏ ॥
हउमै मारि मुईए तू चलु गुर कै भाए ॥

अहङ्कारं जित्वा मर्त्य वधू गुरुमार्गेण चरे।

ਹਰਿ ਵਰੁ ਰਾਵਹਿ ਸਦਾ ਮੁਈਏ ਨਿਜ ਘਰਿ ਵਾਸਾ ਪਾਏ ॥
हरि वरु रावहि सदा मुईए निज घरि वासा पाए ॥

एवं भर्तारं सदा भोक्स्यसि मर्त्य वधू स्वाभ्यन्तरगृहे वासं प्राप्स्यसि ।

ਨਿਜ ਘਰਿ ਵਾਸਾ ਪਾਏ ਸਬਦੁ ਵਜਾਏ ਸਦਾ ਸੁਹਾਗਣਿ ਨਾਰੀ ॥
निज घरि वासा पाए सबदु वजाए सदा सुहागणि नारी ॥

अन्तःगृहे निवासं प्राप्य शाबादवचनं स्पन्दति, सुखी आत्मा वधूः च सदा।

ਪਿਰੁ ਰਲੀਆਲਾ ਜੋਬਨੁ ਬਾਲਾ ਅਨਦਿਨੁ ਕੰਤਿ ਸਵਾਰੀ ॥
पिरु रलीआला जोबनु बाला अनदिनु कंति सवारी ॥

पतिः प्रभुः मनोहरः, सदा युवा; रात्रौ दिवा च वधूम् अलङ्कारयति।

ਹਰਿ ਵਰੁ ਸੋਹਾਗੋ ਮਸਤਕਿ ਭਾਗੋ ਸਚੈ ਸਬਦਿ ਸੁਹਾਏ ॥
हरि वरु सोहागो मसतकि भागो सचै सबदि सुहाए ॥

तस्याः पतिः प्रभुः तस्याः ललाटे लिखितं दैवं सक्रियं करोति, सा च सत्यशब्देन अलङ्कृता भवति।

ਨਾਨਕ ਕਾਮਣਿ ਹਰਿ ਰੰਗਿ ਰਾਤੀ ਜਾ ਚਲੈ ਸਤਿਗੁਰ ਭਾਏ ॥੪॥੧॥
नानक कामणि हरि रंगि राती जा चलै सतिगुर भाए ॥४॥१॥

हे नानक, आत्मावधूः भगवतः प्रेम्णा ओतप्रोता, यदा सा सत्यगुरुस्य इच्छानुसारं चरति। ||४||१||

ਵਡਹੰਸੁ ਮਹਲਾ ੩ ॥
वडहंसु महला ३ ॥

वडाहन्स्, तृतीय मेहलः : १.

ਗੁਰਮੁਖਿ ਸਭੁ ਵਾਪਾਰੁ ਭਲਾ ਜੇ ਸਹਜੇ ਕੀਜੈ ਰਾਮ ॥
गुरमुखि सभु वापारु भला जे सहजे कीजै राम ॥

गुरमुखस्य सर्वे व्यवहाराः सद्भावाः सन्ति, यदि ते शान्तिपूर्वकं प्रसादेन च सिद्धाः भवन्ति।

ਅਨਦਿਨੁ ਨਾਮੁ ਵਖਾਣੀਐ ਲਾਹਾ ਹਰਿ ਰਸੁ ਪੀਜੈ ਰਾਮ ॥
अनदिनु नामु वखाणीऐ लाहा हरि रसु पीजै राम ॥

रात्रौ दिवा नाम भगवतः नाम पुनरुक्तः, भगवतः सूक्ष्मतत्त्वे पिबन् स्वस्य लाभं अर्जयति।

ਲਾਹਾ ਹਰਿ ਰਸੁ ਲੀਜੈ ਹਰਿ ਰਾਵੀਜੈ ਅਨਦਿਨੁ ਨਾਮੁ ਵਖਾਣੈ ॥
लाहा हरि रसु लीजै हरि रावीजै अनदिनु नामु वखाणै ॥

सः भगवतः सूक्ष्मतत्त्वस्य लाभं अर्जयति, भगवन्तं ध्यायन्, नाम पुनः पुनः कृत्वा, रात्रौ दिवं च।

ਗੁਣ ਸੰਗ੍ਰਹਿ ਅਵਗਣ ਵਿਕਣਹਿ ਆਪੈ ਆਪੁ ਪਛਾਣੈ ॥
गुण संग्रहि अवगण विकणहि आपै आपु पछाणै ॥

पुण्येषु सङ्गृह्णाति, दोषान् च निवर्तयति, स्वस्य आत्मनः साक्षात्कारं करोति।

ਗੁਰਮਤਿ ਪਾਈ ਵਡੀ ਵਡਿਆਈ ਸਚੈ ਸਬਦਿ ਰਸੁ ਪੀਜੈ ॥
गुरमति पाई वडी वडिआई सचै सबदि रसु पीजै ॥

गुरुस्य निर्देशानुसारं सः गौरवपूर्णमाहात्म्येन धन्यः भवति; सः शब्दस्य सत्यवचनस्य सारं पिबति।

ਨਾਨਕ ਹਰਿ ਕੀ ਭਗਤਿ ਨਿਰਾਲੀ ਗੁਰਮੁਖਿ ਵਿਰਲੈ ਕੀਜੈ ॥੧॥
नानक हरि की भगति निराली गुरमुखि विरलै कीजै ॥१॥

हे नानक भगवतः भक्तिपूजा अद्भुता, किन्तु कतिपये गुर्मुखाः एव तत् कुर्वन्ति। ||१||

ਗੁਰਮੁਖਿ ਖੇਤੀ ਹਰਿ ਅੰਤਰਿ ਬੀਜੀਐ ਹਰਿ ਲੀਜੈ ਸਰੀਰਿ ਜਮਾਏ ਰਾਮ ॥
गुरमुखि खेती हरि अंतरि बीजीऐ हरि लीजै सरीरि जमाए राम ॥

गुरमुखत्वेन भगवतः सस्यं स्वशरीरक्षेत्रस्य अन्तः रोपयन्तु, वर्धयन्तु च।

ਆਪਣੇ ਘਰ ਅੰਦਰਿ ਰਸੁ ਭੁੰਚੁ ਤੂ ਲਾਹਾ ਲੈ ਪਰਥਾਏ ਰਾਮ ॥
आपणे घर अंदरि रसु भुंचु तू लाहा लै परथाए राम ॥

स्वस्य सत्त्वस्य गृहे अन्तः भगवतः सूक्ष्मतत्त्वं भोक्तुं, परलोके लाभं अर्जय च।

ਲਾਹਾ ਪਰਥਾਏ ਹਰਿ ਮੰਨਿ ਵਸਾਏ ਧਨੁ ਖੇਤੀ ਵਾਪਾਰਾ ॥
लाहा परथाए हरि मंनि वसाए धनु खेती वापारा ॥

एषः लाभः भगवन्तं मनसि निवेश्य अर्जितः भवति; धन्यः अयं कृषिः व्यापारः च।

ਹਰਿ ਨਾਮੁ ਧਿਆਏ ਮੰਨਿ ਵਸਾਏ ਬੂਝੈ ਗੁਰ ਬੀਚਾਰਾ ॥
हरि नामु धिआए मंनि वसाए बूझै गुर बीचारा ॥

भगवतः नाम ध्यायन्, तं मनसि निहितं कृत्वा गुरुशिक्षां ज्ञास्यसि।

ਮਨਮੁਖ ਖੇਤੀ ਵਣਜੁ ਕਰਿ ਥਾਕੇ ਤ੍ਰਿਸਨਾ ਭੁਖ ਨ ਜਾਏ ॥
मनमुख खेती वणजु करि थाके त्रिसना भुख न जाए ॥

स्वेच्छा मनमुखाः अस्मात् कृषिव्यापारेण क्लान्ताः अभवन्; तेषां क्षुधापिपासा च न गमिष्यति।

ਨਾਨਕ ਨਾਮੁ ਬੀਜਿ ਮਨ ਅੰਦਰਿ ਸਚੈ ਸਬਦਿ ਸੁਭਾਏ ॥੨॥
नानक नामु बीजि मन अंदरि सचै सबदि सुभाए ॥२॥

हे नानक मनसि नामबीजं रोपय, सत्यवचनेन शबदस्य अलंकारं कुरु। ||२||

ਹਰਿ ਵਾਪਾਰਿ ਸੇ ਜਨ ਲਾਗੇ ਜਿਨਾ ਮਸਤਕਿ ਮਣੀ ਵਡਭਾਗੋ ਰਾਮ ॥
हरि वापारि से जन लागे जिना मसतकि मणी वडभागो राम ॥

ते विनयशीलाः सत्त्वा भगवद्व्यापारे प्रवर्तन्ते, येषां ललाटेषु तादृशपूर्वनिर्धारितनियतिरत्नम् अस्ति।

ਗੁਰਮਤੀ ਮਨੁ ਨਿਜ ਘਰਿ ਵਸਿਆ ਸਚੈ ਸਬਦਿ ਬੈਰਾਗੋ ਰਾਮ ॥
गुरमती मनु निज घरि वसिआ सचै सबदि बैरागो राम ॥

गुरुनिर्देशेन आत्मा आत्मनः गृहे निवसति; शब्दस्य सत्यवचनेन सा असक्ता भवति।

ਮੁਖਿ ਮਸਤਕਿ ਭਾਗੋ ਸਚਿ ਬੈਰਾਗੋ ਸਾਚਿ ਰਤੇ ਵੀਚਾਰੀ ॥
मुखि मसतकि भागो सचि बैरागो साचि रते वीचारी ॥

ललाटलिखितेन दैवेन ते सत्यानसक्ताः भवन्ति, चिन्तनध्यानेन च सत्येन ओतप्रोताः भवन्ति।

ਨਾਮ ਬਿਨਾ ਸਭੁ ਜਗੁ ਬਉਰਾਨਾ ਸਬਦੇ ਹਉਮੈ ਮਾਰੀ ॥
नाम बिना सभु जगु बउराना सबदे हउमै मारी ॥

नाम विना भगवतः नाम सर्वं जगत् उन्मत्तं भवति; शाबादद्वारा अहङ्कारः जितः भवति।

ਸਾਚੈ ਸਬਦਿ ਲਾਗਿ ਮਤਿ ਉਪਜੈ ਗੁਰਮੁਖਿ ਨਾਮੁ ਸੋਹਾਗੋ ॥
साचै सबदि लागि मति उपजै गुरमुखि नामु सोहागो ॥

शबादस्य सत्यवचनेन सह आसक्तं प्रज्ञा निर्गच्छति। गुरमुखः नाम लभते पतिेश्वरस्य नाम।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430