यौवनं वृद्धावस्था च - मम सम्पूर्णं जीवनं गतं, परन्तु मया किमपि हितं न कृतम्।
अयं अमूल्यः आत्मा शंखात् अधिकं मूल्यवान् इव व्यवहारः कृतः अस्ति । ||३||
कथयति कबीरः भगवन् सर्वेषु समाहितः।
न कश्चिद् त्वत्वत् दयालुः, न च मम सदृशः पापः । ||४||३||
बिलावलः १.
प्रतिदिनं सः प्रातः उत्थाय नूतनं मृत्तिकाघटम् आनयति; सः तस्य अलङ्कारं कृत्वा, शीशकं च कृत्वा स्वजीवनं यापयति।
लौकिकं बुननं सर्वथा न चिन्तयति; सः भगवतः सूक्ष्मतत्त्वे लीनः भवति हरः हरः। ||१||
अस्माकं कुले केन भगवतः नाम जपितम् ।
यदा मम अयं निरर्थकः पुत्रः स्वस्य मालेन जपं कर्तुं आरब्धवान् तदा आरभ्य अस्माकं शान्तिः सर्वथा नासीत्! ||१||विराम||
शृणुत हे भगिन्यः, अद्भुतं घटितम्!
अयं बालकः अस्माकं बुननव्यापारं नाशितवान्। सः केवलं किमर्थं न मृतः ? ||२||
हे मात एकेश्वरः प्रभुः गुरुः सर्वशान्तिः । गुरुणा मम नाम्ना आशीर्वादः दत्तः।
प्रह्लादस्य गौरवं रक्षित्वा, नखैः हरनाखशं च नाशयति स्म। ||३||
मम गृहस्य देवपितॄणां परित्यागं कृतवान्, गुरुशब्दस्य वचनस्य कृते।
कबीरः वदति, ईश्वरः सर्वपापनाशकः अस्ति; सः स्वसन्तानाम् त्राणकृपा अस्ति। ||४||४||
बिलावलः १.
भगवतः समः राजा नास्ति।
एते सर्वे लोकेश्वराः कतिपयान् दिनानि एव तिष्ठन्ति, तेषां मिथ्याप्रदर्शनानि स्थापयन्ति । ||१||विराम||
कथं तव विनयशीलः सेवकः भ्रमति ? त्वं छायां त्रिषु लोकेषु प्रसारयसि ।
तव विनयशीलस्य सेवकस्य विरुद्धं कः हस्तं उत्थापयितुं शक्नोति। न कश्चित् भगवतः विस्तारं वर्णयितुं शक्नोति। ||१||
तं स्मर मे अविचारितमूढचित्त, शब्दप्रवाहस्य अप्रहृतः रागः प्रतिध्वनितुं प्रतिध्वनितुं च शक्नोति।
कबीरः वदति, मम संशयः संशयः च दूरीकृतः; भगवता मां उत्थापितं यथा सः ध्रुवं प्रह्लादं च कृतवान्। ||२||५||
बिलावलः १.
मां त्राहि ! अहं भवतः अवज्ञां कृतवान्।
न मया विनयः, धर्मः, भक्तिपूजा वा न कृतः; अहं गर्वितः अहङ्कारी च कुटिलं मार्गं गृहीतवान् । ||१||विराम||
अमरः इति मत्वा मया तत् लाडितम्, परन्तु एतत् भंगुरं नाश्यं च पात्रम् अस्ति ।
विस्मृत्य मां निर्मितवान्, कल्पितवान्, अलङ्कारं च कृतवान्, अहं परसक्तः अभवम् । ||१||
अहं तव चोरः; अहं पवित्रः इति वक्तुं न शक्नोमि। तव पादयोः पतितः अहं तव अभयारण्यम् अन्विष्यन् |
कथयति कबीर, मम एतां प्रार्थनां शृणु भगवन्; कृपया मृत्युदूतस्य सोम्मनं मा प्रेषयतु। ||२||६||
बिलावलः १.
अहं भवतः न्यायालये विनयेन तिष्ठामि।
त्वदन्योऽन्यः को मां परिपालयितुं शक्नोति । द्वारं उद्घाट्य दर्शनं भगवतां प्रयच्छ मे । ||१||विराम||
धनाढ्यानां त्वं उदारोऽसक्तोऽसि | कर्णेन तव स्तुतिं शृणोमि ।
कस्मात् मया याचनीयम् ? सर्वे याचकाः इति पश्यामि। मम मोक्षः केवलं भवतः एव आगच्छति। ||१||
जय दयव, नाम दव, सुदामा ब्राह्मण को अपने अनन्त दया से आशीर्वाद दिया।
कबीरः वदति, त्वं सर्वशक्तिमान् प्रभुः, महान् दाता; क्षणमात्रेण त्वं चत्वारि महान् आशीर्वादान् प्रयच्छसि । ||२||७||
बिलावलः १.
तस्य पादचालनं, कर्णवलयः, पट्टिकायुक्तः कोटः, भिक्षाकटोरा च अस्ति ।
याचकवस्त्रधरः संशयमोहितः परिभ्रमति । ||१||