श्री गुरु ग्रन्थ साहिबः

पुटः - 856


ਜਰਾ ਜੀਵਨ ਜੋਬਨੁ ਗਇਆ ਕਿਛੁ ਕੀਆ ਨ ਨੀਕਾ ॥
जरा जीवन जोबनु गइआ किछु कीआ न नीका ॥

यौवनं वृद्धावस्था च - मम सम्पूर्णं जीवनं गतं, परन्तु मया किमपि हितं न कृतम्।

ਇਹੁ ਜੀਅਰਾ ਨਿਰਮੋਲਕੋ ਕਉਡੀ ਲਗਿ ਮੀਕਾ ॥੩॥
इहु जीअरा निरमोलको कउडी लगि मीका ॥३॥

अयं अमूल्यः आत्मा शंखात् अधिकं मूल्यवान् इव व्यवहारः कृतः अस्ति । ||३||

ਕਹੁ ਕਬੀਰ ਮੇਰੇ ਮਾਧਵਾ ਤੂ ਸਰਬ ਬਿਆਪੀ ॥
कहु कबीर मेरे माधवा तू सरब बिआपी ॥

कथयति कबीरः भगवन् सर्वेषु समाहितः।

ਤੁਮ ਸਮਸਰਿ ਨਾਹੀ ਦਇਆਲੁ ਮੋਹਿ ਸਮਸਰਿ ਪਾਪੀ ॥੪॥੩॥
तुम समसरि नाही दइआलु मोहि समसरि पापी ॥४॥३॥

न कश्चिद् त्वत्वत् दयालुः, न च मम सदृशः पापः । ||४||३||

ਬਿਲਾਵਲੁ ॥
बिलावलु ॥

बिलावलः १.

ਨਿਤ ਉਠਿ ਕੋਰੀ ਗਾਗਰਿ ਆਨੈ ਲੀਪਤ ਜੀਉ ਗਇਓ ॥
नित उठि कोरी गागरि आनै लीपत जीउ गइओ ॥

प्रतिदिनं सः प्रातः उत्थाय नूतनं मृत्तिकाघटम् आनयति; सः तस्य अलङ्कारं कृत्वा, शीशकं च कृत्वा स्वजीवनं यापयति।

ਤਾਨਾ ਬਾਨਾ ਕਛੂ ਨ ਸੂਝੈ ਹਰਿ ਹਰਿ ਰਸਿ ਲਪਟਿਓ ॥੧॥
ताना बाना कछू न सूझै हरि हरि रसि लपटिओ ॥१॥

लौकिकं बुननं सर्वथा न चिन्तयति; सः भगवतः सूक्ष्मतत्त्वे लीनः भवति हरः हरः। ||१||

ਹਮਾਰੇ ਕੁਲ ਕਉਨੇ ਰਾਮੁ ਕਹਿਓ ॥
हमारे कुल कउने रामु कहिओ ॥

अस्माकं कुले केन भगवतः नाम जपितम् ।

ਜਬ ਕੀ ਮਾਲਾ ਲਈ ਨਿਪੂਤੇ ਤਬ ਤੇ ਸੁਖੁ ਨ ਭਇਓ ॥੧॥ ਰਹਾਉ ॥
जब की माला लई निपूते तब ते सुखु न भइओ ॥१॥ रहाउ ॥

यदा मम अयं निरर्थकः पुत्रः स्वस्य मालेन जपं कर्तुं आरब्धवान् तदा आरभ्य अस्माकं शान्तिः सर्वथा नासीत्! ||१||विराम||

ਸੁਨਹੁ ਜਿਠਾਨੀ ਸੁਨਹੁ ਦਿਰਾਨੀ ਅਚਰਜੁ ਏਕੁ ਭਇਓ ॥
सुनहु जिठानी सुनहु दिरानी अचरजु एकु भइओ ॥

शृणुत हे भगिन्यः, अद्भुतं घटितम्!

ਸਾਤ ਸੂਤ ਇਨਿ ਮੁਡੀਂਏ ਖੋਏ ਇਹੁ ਮੁਡੀਆ ਕਿਉ ਨ ਮੁਇਓ ॥੨॥
सात सूत इनि मुडींए खोए इहु मुडीआ किउ न मुइओ ॥२॥

अयं बालकः अस्माकं बुननव्यापारं नाशितवान्। सः केवलं किमर्थं न मृतः ? ||२||

ਸਰਬ ਸੁਖਾ ਕਾ ਏਕੁ ਹਰਿ ਸੁਆਮੀ ਸੋ ਗੁਰਿ ਨਾਮੁ ਦਇਓ ॥
सरब सुखा का एकु हरि सुआमी सो गुरि नामु दइओ ॥

हे मात एकेश्वरः प्रभुः गुरुः सर्वशान्तिः । गुरुणा मम नाम्ना आशीर्वादः दत्तः।

ਸੰਤ ਪ੍ਰਹਲਾਦ ਕੀ ਪੈਜ ਜਿਨਿ ਰਾਖੀ ਹਰਨਾਖਸੁ ਨਖ ਬਿਦਰਿਓ ॥੩॥
संत प्रहलाद की पैज जिनि राखी हरनाखसु नख बिदरिओ ॥३॥

प्रह्लादस्य गौरवं रक्षित्वा, नखैः हरनाखशं च नाशयति स्म। ||३||

ਘਰ ਕੇ ਦੇਵ ਪਿਤਰ ਕੀ ਛੋਡੀ ਗੁਰ ਕੋ ਸਬਦੁ ਲਇਓ ॥
घर के देव पितर की छोडी गुर को सबदु लइओ ॥

मम गृहस्य देवपितॄणां परित्यागं कृतवान्, गुरुशब्दस्य वचनस्य कृते।

ਕਹਤ ਕਬੀਰੁ ਸਗਲ ਪਾਪ ਖੰਡਨੁ ਸੰਤਹ ਲੈ ਉਧਰਿਓ ॥੪॥੪॥
कहत कबीरु सगल पाप खंडनु संतह लै उधरिओ ॥४॥४॥

कबीरः वदति, ईश्वरः सर्वपापनाशकः अस्ति; सः स्वसन्तानाम् त्राणकृपा अस्ति। ||४||४||

ਬਿਲਾਵਲੁ ॥
बिलावलु ॥

बिलावलः १.

ਕੋਊ ਹਰਿ ਸਮਾਨਿ ਨਹੀ ਰਾਜਾ ॥
कोऊ हरि समानि नही राजा ॥

भगवतः समः राजा नास्ति।

ਏ ਭੂਪਤਿ ਸਭ ਦਿਵਸ ਚਾਰਿ ਕੇ ਝੂਠੇ ਕਰਤ ਦਿਵਾਜਾ ॥੧॥ ਰਹਾਉ ॥
ए भूपति सभ दिवस चारि के झूठे करत दिवाजा ॥१॥ रहाउ ॥

एते सर्वे लोकेश्वराः कतिपयान् दिनानि एव तिष्ठन्ति, तेषां मिथ्याप्रदर्शनानि स्थापयन्ति । ||१||विराम||

ਤੇਰੋ ਜਨੁ ਹੋਇ ਸੋਇ ਕਤ ਡੋਲੈ ਤੀਨਿ ਭਵਨ ਪਰ ਛਾਜਾ ॥
तेरो जनु होइ सोइ कत डोलै तीनि भवन पर छाजा ॥

कथं तव विनयशीलः सेवकः भ्रमति ? त्वं छायां त्रिषु लोकेषु प्रसारयसि ।

ਹਾਥੁ ਪਸਾਰਿ ਸਕੈ ਕੋ ਜਨ ਕਉ ਬੋਲਿ ਸਕੈ ਨ ਅੰਦਾਜਾ ॥੧॥
हाथु पसारि सकै को जन कउ बोलि सकै न अंदाजा ॥१॥

तव विनयशीलस्य सेवकस्य विरुद्धं कः हस्तं उत्थापयितुं शक्नोति। न कश्चित् भगवतः विस्तारं वर्णयितुं शक्नोति। ||१||

ਚੇਤਿ ਅਚੇਤ ਮੂੜ ਮਨ ਮੇਰੇ ਬਾਜੇ ਅਨਹਦ ਬਾਜਾ ॥
चेति अचेत मूड़ मन मेरे बाजे अनहद बाजा ॥

तं स्मर मे अविचारितमूढचित्त, शब्दप्रवाहस्य अप्रहृतः रागः प्रतिध्वनितुं प्रतिध्वनितुं च शक्नोति।

ਕਹਿ ਕਬੀਰ ਸੰਸਾ ਭ੍ਰਮੁ ਚੂਕੋ ਧ੍ਰੂ ਪ੍ਰਹਿਲਾਦ ਨਿਵਾਜਾ ॥੨॥੫॥
कहि कबीर संसा भ्रमु चूको ध्रू प्रहिलाद निवाजा ॥२॥५॥

कबीरः वदति, मम संशयः संशयः च दूरीकृतः; भगवता मां उत्थापितं यथा सः ध्रुवं प्रह्लादं च कृतवान्। ||२||५||

ਬਿਲਾਵਲੁ ॥
बिलावलु ॥

बिलावलः १.

ਰਾਖਿ ਲੇਹੁ ਹਮ ਤੇ ਬਿਗਰੀ ॥
राखि लेहु हम ते बिगरी ॥

मां त्राहि ! अहं भवतः अवज्ञां कृतवान्।

ਸੀਲੁ ਧਰਮੁ ਜਪੁ ਭਗਤਿ ਨ ਕੀਨੀ ਹਉ ਅਭਿਮਾਨ ਟੇਢ ਪਗਰੀ ॥੧॥ ਰਹਾਉ ॥
सीलु धरमु जपु भगति न कीनी हउ अभिमान टेढ पगरी ॥१॥ रहाउ ॥

न मया विनयः, धर्मः, भक्तिपूजा वा न कृतः; अहं गर्वितः अहङ्कारी च कुटिलं मार्गं गृहीतवान् । ||१||विराम||

ਅਮਰ ਜਾਨਿ ਸੰਚੀ ਇਹ ਕਾਇਆ ਇਹ ਮਿਥਿਆ ਕਾਚੀ ਗਗਰੀ ॥
अमर जानि संची इह काइआ इह मिथिआ काची गगरी ॥

अमरः इति मत्वा मया तत् लाडितम्, परन्तु एतत् भंगुरं नाश्यं च पात्रम् अस्ति ।

ਜਿਨਹਿ ਨਿਵਾਜਿ ਸਾਜਿ ਹਮ ਕੀਏ ਤਿਸਹਿ ਬਿਸਾਰਿ ਅਵਰ ਲਗਰੀ ॥੧॥
जिनहि निवाजि साजि हम कीए तिसहि बिसारि अवर लगरी ॥१॥

विस्मृत्य मां निर्मितवान्, कल्पितवान्, अलङ्कारं च कृतवान्, अहं परसक्तः अभवम् । ||१||

ਸੰਧਿਕ ਤੋਹਿ ਸਾਧ ਨਹੀ ਕਹੀਅਉ ਸਰਨਿ ਪਰੇ ਤੁਮਰੀ ਪਗਰੀ ॥
संधिक तोहि साध नही कहीअउ सरनि परे तुमरी पगरी ॥

अहं तव चोरः; अहं पवित्रः इति वक्तुं न शक्नोमि। तव पादयोः पतितः अहं तव अभयारण्यम् अन्विष्यन् |

ਕਹਿ ਕਬੀਰ ਇਹ ਬਿਨਤੀ ਸੁਨੀਅਹੁ ਮਤ ਘਾਲਹੁ ਜਮ ਕੀ ਖਬਰੀ ॥੨॥੬॥
कहि कबीर इह बिनती सुनीअहु मत घालहु जम की खबरी ॥२॥६॥

कथयति कबीर, मम एतां प्रार्थनां शृणु भगवन्; कृपया मृत्युदूतस्य सोम्मनं मा प्रेषयतु। ||२||६||

ਬਿਲਾਵਲੁ ॥
बिलावलु ॥

बिलावलः १.

ਦਰਮਾਦੇ ਠਾਢੇ ਦਰਬਾਰਿ ॥
दरमादे ठाढे दरबारि ॥

अहं भवतः न्यायालये विनयेन तिष्ठामि।

ਤੁਝ ਬਿਨੁ ਸੁਰਤਿ ਕਰੈ ਕੋ ਮੇਰੀ ਦਰਸਨੁ ਦੀਜੈ ਖੋਲਿੑ ਕਿਵਾਰ ॥੧॥ ਰਹਾਉ ॥
तुझ बिनु सुरति करै को मेरी दरसनु दीजै खोलि किवार ॥१॥ रहाउ ॥

त्वदन्योऽन्यः को मां परिपालयितुं शक्नोति । द्वारं उद्घाट्य दर्शनं भगवतां प्रयच्छ मे । ||१||विराम||

ਤੁਮ ਧਨ ਧਨੀ ਉਦਾਰ ਤਿਆਗੀ ਸ੍ਰਵਨਨੑ ਸੁਨੀਅਤੁ ਸੁਜਸੁ ਤੁਮੑਾਰ ॥
तुम धन धनी उदार तिआगी स्रवनन सुनीअतु सुजसु तुमार ॥

धनाढ्यानां त्वं उदारोऽसक्तोऽसि | कर्णेन तव स्तुतिं शृणोमि ।

ਮਾਗਉ ਕਾਹਿ ਰੰਕ ਸਭ ਦੇਖਉ ਤੁਮੑ ਹੀ ਤੇ ਮੇਰੋ ਨਿਸਤਾਰੁ ॥੧॥
मागउ काहि रंक सभ देखउ तुम ही ते मेरो निसतारु ॥१॥

कस्मात् मया याचनीयम् ? सर्वे याचकाः इति पश्यामि। मम मोक्षः केवलं भवतः एव आगच्छति। ||१||

ਜੈਦੇਉ ਨਾਮਾ ਬਿਪ ਸੁਦਾਮਾ ਤਿਨ ਕਉ ਕ੍ਰਿਪਾ ਭਈ ਹੈ ਅਪਾਰ ॥
जैदेउ नामा बिप सुदामा तिन कउ क्रिपा भई है अपार ॥

जय दयव, नाम दव, सुदामा ब्राह्मण को अपने अनन्त दया से आशीर्वाद दिया।

ਕਹਿ ਕਬੀਰ ਤੁਮ ਸੰਮ੍ਰਥ ਦਾਤੇ ਚਾਰਿ ਪਦਾਰਥ ਦੇਤ ਨ ਬਾਰ ॥੨॥੭॥
कहि कबीर तुम संम्रथ दाते चारि पदारथ देत न बार ॥२॥७॥

कबीरः वदति, त्वं सर्वशक्तिमान् प्रभुः, महान् दाता; क्षणमात्रेण त्वं चत्वारि महान् आशीर्वादान् प्रयच्छसि । ||२||७||

ਬਿਲਾਵਲੁ ॥
बिलावलु ॥

बिलावलः १.

ਡੰਡਾ ਮੁੰਦ੍ਰਾ ਖਿੰਥਾ ਆਧਾਰੀ ॥
डंडा मुंद्रा खिंथा आधारी ॥

तस्य पादचालनं, कर्णवलयः, पट्टिकायुक्तः कोटः, भिक्षाकटोरा च अस्ति ।

ਭ੍ਰਮ ਕੈ ਭਾਇ ਭਵੈ ਭੇਖਧਾਰੀ ॥੧॥
भ्रम कै भाइ भवै भेखधारी ॥१॥

याचकवस्त्रधरः संशयमोहितः परिभ्रमति । ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430