श्री गुरु ग्रन्थ साहिबः

पुटः - 724


ਹੈ ਤੂਹੈ ਤੂ ਹੋਵਨਹਾਰ ॥
है तूहै तू होवनहार ॥

त्वं असि, असि, त्वं च नित्यं भविष्यसि,

ਅਗਮ ਅਗਾਧਿ ਊਚ ਆਪਾਰ ॥
अगम अगाधि ऊच आपार ॥

अगम्यमगम्ये उदात्तमनन्ताय च भगवन् |

ਜੋ ਤੁਧੁ ਸੇਵਹਿ ਤਿਨ ਭਉ ਦੁਖੁ ਨਾਹਿ ॥
जो तुधु सेवहि तिन भउ दुखु नाहि ॥

ये त्वां सेवन्ते, ते भयेन दुःखेन वा न स्पृश्यन्ते।

ਗੁਰਪਰਸਾਦਿ ਨਾਨਕ ਗੁਣ ਗਾਹਿ ॥੨॥
गुरपरसादि नानक गुण गाहि ॥२॥

गुरुप्रसादेन नानक भगवतः स्तुतिं महिमा गाय | ||२||

ਜੋ ਦੀਸੈ ਸੋ ਤੇਰਾ ਰੂਪੁ ॥
जो दीसै सो तेरा रूपु ॥

यददृश्यते तव रूपं गुणनिधे ।

ਗੁਣ ਨਿਧਾਨ ਗੋਵਿੰਦ ਅਨੂਪ ॥
गुण निधान गोविंद अनूप ॥

विश्वेश्वराय अतुल्यशोभनेश्वराय नमः |

ਸਿਮਰਿ ਸਿਮਰਿ ਸਿਮਰਿ ਜਨ ਸੋਇ ॥
सिमरि सिमरि सिमरि जन सोइ ॥

स्मृत्वा स्मृत्वा ध्याने भगवन्तं स्मृत्वा तस्य विनयशीलः सेवकः तस्य सदृशः भवति।

ਨਾਨਕ ਕਰਮਿ ਪਰਾਪਤਿ ਹੋਇ ॥੩॥
नानक करमि परापति होइ ॥३॥

तस्य प्रसादात् तं प्राप्नुमः नानक। ||३||

ਜਿਨਿ ਜਪਿਆ ਤਿਸ ਕਉ ਬਲਿਹਾਰ ॥
जिनि जपिआ तिस कउ बलिहार ॥

अहं यज्ञोऽस्मि भगवन्तं ध्यायमानानाम्।

ਤਿਸ ਕੈ ਸੰਗਿ ਤਰੈ ਸੰਸਾਰ ॥
तिस कै संगि तरै संसार ॥

तेषां सह सङ्गतिं कृत्वा सर्वं जगत् उद्धारं भवति।

ਕਹੁ ਨਾਨਕ ਪ੍ਰਭ ਲੋਚਾ ਪੂਰਿ ॥
कहु नानक प्रभ लोचा पूरि ॥

नानकः वदति, ईश्वरः अस्माकं आशाः आकांक्षां च पूर्णं करोति।

ਸੰਤ ਜਨਾ ਕੀ ਬਾਛਉ ਧੂਰਿ ॥੪॥੨॥
संत जना की बाछउ धूरि ॥४॥२॥

सन्तपादरजः स्पृहामि | ||४||२||

ਤਿਲੰਗ ਮਹਲਾ ੫ ਘਰੁ ੩ ॥
तिलंग महला ५ घरु ३ ॥

तिलाङ्ग, पञ्चम मेहल, तृतीय सदन : १.

ਮਿਹਰਵਾਨੁ ਸਾਹਿਬੁ ਮਿਹਰਵਾਨੁ ॥ ਸਾਹਿਬੁ ਮੇਰਾ ਮਿਹਰਵਾਨੁ ॥
मिहरवानु साहिबु मिहरवानु ॥ साहिबु मेरा मिहरवानु ॥

दयालुः, प्रभुः प्रभुः दयालुः अस्ति। मम प्रभुः प्रभुः दयालुः अस्ति।

ਜੀਅ ਸਗਲ ਕਉ ਦੇਇ ਦਾਨੁ ॥ ਰਹਾਉ ॥
जीअ सगल कउ देइ दानु ॥ रहाउ ॥

सर्वभूतेभ्यः स्वस्य दानं ददाति। ||विरामः||

ਤੂ ਕਾਹੇ ਡੋਲਹਿ ਪ੍ਰਾਣੀਆ ਤੁਧੁ ਰਾਖੈਗਾ ਸਿਰਜਣਹਾਰੁ ॥
तू काहे डोलहि प्राणीआ तुधु राखैगा सिरजणहारु ॥

कस्मात् त्वं मर्त्य सत्त्वे भ्रमसि ? प्रजापतिः स्वयं त्वां रक्षेत्।

ਜਿਨਿ ਪੈਦਾਇਸਿ ਤੂ ਕੀਆ ਸੋਈ ਦੇਇ ਆਧਾਰੁ ॥੧॥
जिनि पैदाइसि तू कीआ सोई देइ आधारु ॥१॥

यः त्वां सृष्टवान्, सः त्वां पोषणमपि दास्यति। ||१||

ਜਿਨਿ ਉਪਾਈ ਮੇਦਨੀ ਸੋਈ ਕਰਦਾ ਸਾਰ ॥
जिनि उपाई मेदनी सोई करदा सार ॥

यः जगत् सृजति, सः तस्य पालनं करोति।

ਘਟਿ ਘਟਿ ਮਾਲਕੁ ਦਿਲਾ ਕਾ ਸਚਾ ਪਰਵਦਗਾਰੁ ॥੨॥
घटि घटि मालकु दिला का सचा परवदगारु ॥२॥

एकैकं हृदये मनसि च भगवान् सच्चिदानन्दपोषकः अस्ति। ||२||

ਕੁਦਰਤਿ ਕੀਮ ਨ ਜਾਣੀਐ ਵਡਾ ਵੇਪਰਵਾਹੁ ॥
कुदरति कीम न जाणीऐ वडा वेपरवाहु ॥

तस्य सृजनात्मकशक्तिः तस्य मूल्यं च ज्ञातुं न शक्यते; सः महान् निश्चिन्तः प्रभुः अस्ति।

ਕਰਿ ਬੰਦੇ ਤੂ ਬੰਦਗੀ ਜਿਚਰੁ ਘਟ ਮਹਿ ਸਾਹੁ ॥੩॥
करि बंदे तू बंदगी जिचरु घट महि साहु ॥३॥

ध्याय भगवन्तं यावद् शरीरे प्राणो विद्यते । ||३||

ਤੂ ਸਮਰਥੁ ਅਕਥੁ ਅਗੋਚਰੁ ਜੀਉ ਪਿੰਡੁ ਤੇਰੀ ਰਾਸਿ ॥
तू समरथु अकथु अगोचरु जीउ पिंडु तेरी रासि ॥

हे देव त्वं सर्वशक्तिमान् अवाच्यः अगोचरः च असि; मम आत्मा शरीरं च तव राजधानी अस्ति।

ਰਹਮ ਤੇਰੀ ਸੁਖੁ ਪਾਇਆ ਸਦਾ ਨਾਨਕ ਕੀ ਅਰਦਾਸਿ ॥੪॥੩॥
रहम तेरी सुखु पाइआ सदा नानक की अरदासि ॥४॥३॥

तव दयायाः कारणात् शान्तिं प्राप्नुयाम्; एषा नानकस्य स्थायिप्रार्थना। ||४||३||

ਤਿਲੰਗ ਮਹਲਾ ੫ ਘਰੁ ੩ ॥
तिलंग महला ५ घरु ३ ॥

तिलाङ्ग, पञ्चम मेहल, तृतीय सदन : १.

ਕਰਤੇ ਕੁਦਰਤੀ ਮੁਸਤਾਕੁ ॥
करते कुदरती मुसताकु ॥

प्रजापति तव सृष्टिशक्त्या अहं त्वयि प्रेम्णा भवामि ।

ਦੀਨ ਦੁਨੀਆ ਏਕ ਤੂਹੀ ਸਭ ਖਲਕ ਹੀ ਤੇ ਪਾਕੁ ॥ ਰਹਾਉ ॥
दीन दुनीआ एक तूही सभ खलक ही ते पाकु ॥ रहाउ ॥

त्वमेव मम आध्यात्मिकः लौकिकः च प्रभुः; तथापि त्वं सर्वसृष्टेः विरक्तः असि। ||विरामः||

ਖਿਨ ਮਾਹਿ ਥਾਪਿ ਉਥਾਪਦਾ ਆਚਰਜ ਤੇਰੇ ਰੂਪ ॥
खिन माहि थापि उथापदा आचरज तेरे रूप ॥

क्षणमात्रेण त्वं स्थापयसि विस्थापयसि च । आश्चर्यं तव रूपम् !

ਕਉਣੁ ਜਾਣੈ ਚਲਤ ਤੇਰੇ ਅੰਧਿਆਰੇ ਮਹਿ ਦੀਪ ॥੧॥
कउणु जाणै चलत तेरे अंधिआरे महि दीप ॥१॥

तव नाटकं कः ज्ञातुं शक्नोति ? त्वं अन्धकारे ज्योतिः असि। ||१||

ਖੁਦਿ ਖਸਮ ਖਲਕ ਜਹਾਨ ਅਲਹ ਮਿਹਰਵਾਨ ਖੁਦਾਇ ॥
खुदि खसम खलक जहान अलह मिहरवान खुदाइ ॥

त्वमेव सृष्टेः स्वामी सर्वलोकेश्वरः करुणेश्वरेश्वरः।

ਦਿਨਸੁ ਰੈਣਿ ਜਿ ਤੁਧੁ ਅਰਾਧੇ ਸੋ ਕਿਉ ਦੋਜਕਿ ਜਾਇ ॥੨॥
दिनसु रैणि जि तुधु अराधे सो किउ दोजकि जाइ ॥२॥

यः त्वां अहोरात्रं भजते - किमर्थं नरकं गन्तव्यम् । ||२||

ਅਜਰਾਈਲੁ ਯਾਰੁ ਬੰਦੇ ਜਿਸੁ ਤੇਰਾ ਆਧਾਰੁ ॥
अजराईलु यारु बंदे जिसु तेरा आधारु ॥

अज्रा-ईलः मृत्युदूतः मनुष्यस्य मित्रं यस्य भवतः आश्रयः अस्ति भगवन् ।

ਗੁਨਹ ਉਸ ਕੇ ਸਗਲ ਆਫੂ ਤੇਰੇ ਜਨ ਦੇਖਹਿ ਦੀਦਾਰੁ ॥੩॥
गुनह उस के सगल आफू तेरे जन देखहि दीदारु ॥३॥

तस्य पापानि सर्वाणि क्षमानि; तव विनयशीलः सेवकः तव दर्शनं पश्यति। ||३||

ਦੁਨੀਆ ਚੀਜ ਫਿਲਹਾਲ ਸਗਲੇ ਸਚੁ ਸੁਖੁ ਤੇਰਾ ਨਾਉ ॥
दुनीआ चीज फिलहाल सगले सचु सुखु तेरा नाउ ॥

सर्वे लौकिकविचाराः वर्तमानमात्रस्य कृते एव सन्ति। सच्चा शान्तिः केवलं तव नाम्ना एव आगच्छति।

ਗੁਰ ਮਿਲਿ ਨਾਨਕ ਬੂਝਿਆ ਸਦਾ ਏਕਸੁ ਗਾਉ ॥੪॥੪॥
गुर मिलि नानक बूझिआ सदा एकसु गाउ ॥४॥४॥

गुरुं मिलित्वा नानकः अवगच्छति; केवलं तव स्तुतिं गायति सदा भगवन् | ||४||४||

ਤਿਲੰਗ ਮਹਲਾ ੫ ॥
तिलंग महला ५ ॥

तिलाङ्ग, पञ्चम मेहलः १.

ਮੀਰਾਂ ਦਾਨਾਂ ਦਿਲ ਸੋਚ ॥
मीरां दानां दिल सोच ॥

मनसि भगवन्तं चिन्तय पण्डित |

ਮੁਹਬਤੇ ਮਨਿ ਤਨਿ ਬਸੈ ਸਚੁ ਸਾਹ ਬੰਦੀ ਮੋਚ ॥੧॥ ਰਹਾਉ ॥
मुहबते मनि तनि बसै सचु साह बंदी मोच ॥१॥ रहाउ ॥

सत्येश्वरप्रेम मनसि शरीरे च निक्षिपतु; सः बन्धनात् मुक्तिदाता अस्ति। ||१||विराम||

ਦੀਦਨੇ ਦੀਦਾਰ ਸਾਹਿਬ ਕਛੁ ਨਹੀ ਇਸ ਕਾ ਮੋਲੁ ॥
दीदने दीदार साहिब कछु नही इस का मोलु ॥

भगवतः दर्शनस्य दर्शनस्य मूल्यं न अनुमानयितुं शक्यते।

ਪਾਕ ਪਰਵਦਗਾਰ ਤੂ ਖੁਦਿ ਖਸਮੁ ਵਡਾ ਅਤੋਲੁ ॥੧॥
पाक परवदगार तू खुदि खसमु वडा अतोलु ॥१॥

त्वं शुद्धः पोषकः असि; त्वं स्वयं महान् अप्रमेयः प्रभुः गुरुः। ||१||

ਦਸ੍ਤਗੀਰੀ ਦੇਹਿ ਦਿਲਾਵਰ ਤੂਹੀ ਤੂਹੀ ਏਕ ॥
दस्तगीरी देहि दिलावर तूही तूही एक ॥

साहाय्यं देहि मे शूर उदार भगवन्; एक एव त्वमेव भगवन् ।

ਕਰਤਾਰ ਕੁਦਰਤਿ ਕਰਣ ਖਾਲਕ ਨਾਨਕ ਤੇਰੀ ਟੇਕ ॥੨॥੫॥
करतार कुदरति करण खालक नानक तेरी टेक ॥२॥५॥

हे प्रजापति भगवन् त्वया सृष्टिशक्त्या जगत् सृजसि; नानकः तव समर्थनं दृढतया धारयति। ||२||५||

ਤਿਲੰਗ ਮਹਲਾ ੧ ਘਰੁ ੨ ॥
तिलंग महला १ घरु २ ॥

तिलाङ्ग, प्रथम मेहल, द्वितीय सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਜਿਨਿ ਕੀਆ ਤਿਨਿ ਦੇਖਿਆ ਕਿਆ ਕਹੀਐ ਰੇ ਭਾਈ ॥
जिनि कीआ तिनि देखिआ किआ कहीऐ रे भाई ॥

यः जगत् सृष्टवान् सः तत् पश्यति; किं अधिकं वक्तुं शक्नुमः हे दैवभ्रातरः।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430