त्वं असि, असि, त्वं च नित्यं भविष्यसि,
अगम्यमगम्ये उदात्तमनन्ताय च भगवन् |
ये त्वां सेवन्ते, ते भयेन दुःखेन वा न स्पृश्यन्ते।
गुरुप्रसादेन नानक भगवतः स्तुतिं महिमा गाय | ||२||
यददृश्यते तव रूपं गुणनिधे ।
विश्वेश्वराय अतुल्यशोभनेश्वराय नमः |
स्मृत्वा स्मृत्वा ध्याने भगवन्तं स्मृत्वा तस्य विनयशीलः सेवकः तस्य सदृशः भवति।
तस्य प्रसादात् तं प्राप्नुमः नानक। ||३||
अहं यज्ञोऽस्मि भगवन्तं ध्यायमानानाम्।
तेषां सह सङ्गतिं कृत्वा सर्वं जगत् उद्धारं भवति।
नानकः वदति, ईश्वरः अस्माकं आशाः आकांक्षां च पूर्णं करोति।
सन्तपादरजः स्पृहामि | ||४||२||
तिलाङ्ग, पञ्चम मेहल, तृतीय सदन : १.
दयालुः, प्रभुः प्रभुः दयालुः अस्ति। मम प्रभुः प्रभुः दयालुः अस्ति।
सर्वभूतेभ्यः स्वस्य दानं ददाति। ||विरामः||
कस्मात् त्वं मर्त्य सत्त्वे भ्रमसि ? प्रजापतिः स्वयं त्वां रक्षेत्।
यः त्वां सृष्टवान्, सः त्वां पोषणमपि दास्यति। ||१||
यः जगत् सृजति, सः तस्य पालनं करोति।
एकैकं हृदये मनसि च भगवान् सच्चिदानन्दपोषकः अस्ति। ||२||
तस्य सृजनात्मकशक्तिः तस्य मूल्यं च ज्ञातुं न शक्यते; सः महान् निश्चिन्तः प्रभुः अस्ति।
ध्याय भगवन्तं यावद् शरीरे प्राणो विद्यते । ||३||
हे देव त्वं सर्वशक्तिमान् अवाच्यः अगोचरः च असि; मम आत्मा शरीरं च तव राजधानी अस्ति।
तव दयायाः कारणात् शान्तिं प्राप्नुयाम्; एषा नानकस्य स्थायिप्रार्थना। ||४||३||
तिलाङ्ग, पञ्चम मेहल, तृतीय सदन : १.
प्रजापति तव सृष्टिशक्त्या अहं त्वयि प्रेम्णा भवामि ।
त्वमेव मम आध्यात्मिकः लौकिकः च प्रभुः; तथापि त्वं सर्वसृष्टेः विरक्तः असि। ||विरामः||
क्षणमात्रेण त्वं स्थापयसि विस्थापयसि च । आश्चर्यं तव रूपम् !
तव नाटकं कः ज्ञातुं शक्नोति ? त्वं अन्धकारे ज्योतिः असि। ||१||
त्वमेव सृष्टेः स्वामी सर्वलोकेश्वरः करुणेश्वरेश्वरः।
यः त्वां अहोरात्रं भजते - किमर्थं नरकं गन्तव्यम् । ||२||
अज्रा-ईलः मृत्युदूतः मनुष्यस्य मित्रं यस्य भवतः आश्रयः अस्ति भगवन् ।
तस्य पापानि सर्वाणि क्षमानि; तव विनयशीलः सेवकः तव दर्शनं पश्यति। ||३||
सर्वे लौकिकविचाराः वर्तमानमात्रस्य कृते एव सन्ति। सच्चा शान्तिः केवलं तव नाम्ना एव आगच्छति।
गुरुं मिलित्वा नानकः अवगच्छति; केवलं तव स्तुतिं गायति सदा भगवन् | ||४||४||
तिलाङ्ग, पञ्चम मेहलः १.
मनसि भगवन्तं चिन्तय पण्डित |
सत्येश्वरप्रेम मनसि शरीरे च निक्षिपतु; सः बन्धनात् मुक्तिदाता अस्ति। ||१||विराम||
भगवतः दर्शनस्य दर्शनस्य मूल्यं न अनुमानयितुं शक्यते।
त्वं शुद्धः पोषकः असि; त्वं स्वयं महान् अप्रमेयः प्रभुः गुरुः। ||१||
साहाय्यं देहि मे शूर उदार भगवन्; एक एव त्वमेव भगवन् ।
हे प्रजापति भगवन् त्वया सृष्टिशक्त्या जगत् सृजसि; नानकः तव समर्थनं दृढतया धारयति। ||२||५||
तिलाङ्ग, प्रथम मेहल, द्वितीय सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
यः जगत् सृष्टवान् सः तत् पश्यति; किं अधिकं वक्तुं शक्नुमः हे दैवभ्रातरः।