प्रत्येकं प्रतिदिनं गृहाण, तव शरीरं न क्षीयते।
अन्तिमे क्षणे त्वं मृत्युदूतं प्रहरिष्यसि । ||१||
अतः तादृशं औषधं गृहाण मूर्ख।
येन भवतः भ्रष्टता हरिता भविष्यति। ||१||विराम||
शक्तिः, धनं, यौवनं च सर्वं छायामात्रम्,
यथा भवन्तः यानानि भ्रमन्तः पश्यन्ति।
न तव शरीरं न तव यशः न तव सामाजिकस्थितिः भवद्भिः सह गमिष्यति ।
परलोके दिवसः, अत्र तु सर्वरात्रिः । ||२||
भोगेषु तव रसः दारुः भवतु, तव लोभः घृतः भवतु,
तव च यौनकामना क्रोधश्च पाकतैलम्; तान् अग्नौ दहतु।
केचित् होमं कुर्वन्ति, पवित्रभोजनं कुर्वन्ति, पुराणानि पठन्ति च।
यत् ईश्वरं प्रीणयति तत् ग्राह्यम्। ||३||
तीव्रध्यानं कागदं तव नाम चिह्नं च ।
येषां कृते एषः निधिः आदेशितः,
यथार्थगृहं प्राप्य धनिनः दृश्यन्ते।
नानक धन्या सा माता या तान् जनयति स्म । ||४||३||८||
मलार, प्रथम मेहल : १.
श्वेतवस्त्रं धारयसि, मधुरं वचनं च वदसि।
नासा तीक्ष्णा कृष्णाक्षी च तव ।
किं त्वया कदापि भगवन्तं गुरुं च दृष्टं भगिनी? ||१||
मम सर्वशक्तिमान् भगवन् गुरवे च ।
त्वत्शक्त्या उड्डीय उड्डीय दिव्यारोहामि ।
तं पश्यामि जले, भूमौ, पर्वते, नदीतीरे,
सर्वेषु स्थानान्तरेषु च भ्राता | ||२||
सः शरीरं कृत्वा पक्षं दत्तवान्;
महतीं तृष्णां च उड्डयनकामं च दत्तवान् |
यदा सः स्वस्य अनुग्रहदृष्टिं ददाति तदा अहं सान्त्वितः, सान्त्वितः च अस्मि।
यथा मां पश्यति तथा पश्यामि भ्रात | ||३||
न चैतत् देहं न तस्य पक्षाः परं लोकं गमिष्यन्ति।
वायु-जल-अग्नियोः संलयनम् अस्ति ।
हे नानक, यदि मर्त्यस्य कर्मणि अस्ति, तर्हि सः भगवन्तं ध्यायति, गुरुं आध्यात्मिकगुरुं कृत्वा।
एतत् शरीरं सत्ये लीनः भवति। ||४||४||९||
मलार, तृतीय मेहल, चौ-पढ़ाय, प्रथम गृह : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
निराकारः प्रभुः स्वयमेव निर्मितः अस्ति। स्वयं संशये मोहयति।
सृष्टिं सृजन् प्रजापतिः एव तां पश्यति; सः अस्मान् यथा इच्छति तथा आज्ञापयति।
एतत् तस्य सेवकस्य यथार्थं माहात्म्यं यत् सः भगवतः आज्ञायाः हुकमम् आचरति। ||१||
केवलं सः एव स्वस्य इच्छां जानाति। गुरुप्रसादेन ग्रहणं भवति।
शिवशक्तिनाटकमिदं यदा स्वगृहमागच्छति तदा सः जीवितः एव मृतः तिष्ठति । ||१||विराम||
वेदं पठन्ति, पुनः पठन्ति, ब्रह्मविष्णुशिवविषये विवादं कुर्वन्ति।
एषा त्रिचरणीयमाया मृत्युजन्मविषये निन्दनीयतां कृत्वा समग्रं जगत् मोहितवती अस्ति।
गुरुप्रसादेन एकेश्वरं विद्धि तव मनसः चिन्ता शान्तं भविष्यति। ||२||
अहं नम्रः मूर्खः अविचारितः च अस्मि तथापि त्वं मां पालय ।
कृपां कुरु मे दासदासं यथा अहं त्वां सेवयामि ।
एकनामनिधिं मां कुरु, जपेऽहं रात्रिम् । ||३||
कथयति नानक गुरुप्रसादेन अवगच्छ | कदापि कोऽपि एतत् विचारयति।
जलपृष्ठे फेनः बुदबुदाति इव लोकोऽयं तथा ।