श्री गुरु ग्रन्थ साहिबः

पुटः - 380


ਹਉ ਮਾਰਉ ਹਉ ਬੰਧਉ ਛੋਡਉ ਮੁਖ ਤੇ ਏਵ ਬਬਾੜੇ ॥
हउ मारउ हउ बंधउ छोडउ मुख ते एव बबाड़े ॥

सः "अहं कञ्चित् मारयितुं शक्नोमि, कञ्चित् ग्रहीतुं शक्नोमि, कञ्चित् मुक्तुं शक्नोमि" इति घोषयितुं शक्नोति।

ਆਇਆ ਹੁਕਮੁ ਪਾਰਬ੍ਰਹਮ ਕਾ ਛੋਡਿ ਚਲਿਆ ਏਕ ਦਿਹਾੜੇ ॥੨॥
आइआ हुकमु पारब्रहम का छोडि चलिआ एक दिहाड़े ॥२॥

यदा तु परमेश्वरात् आदेशः आगच्छति तदा सः एकस्मिन् दिने एव प्रस्थाय गच्छति। ||२||

ਕਰਮ ਧਰਮ ਜੁਗਤਿ ਬਹੁ ਕਰਤਾ ਕਰਣੈਹਾਰੁ ਨ ਜਾਨੈ ॥
करम धरम जुगति बहु करता करणैहारु न जानै ॥

सर्वधर्मं सुकर्म च कुर्याद्, न तु प्रजापतिं भगवन्तं सर्वकर्तृं न जानाति ।

ਉਪਦੇਸੁ ਕਰੈ ਆਪਿ ਨ ਕਮਾਵੈ ਤਤੁ ਸਬਦੁ ਨ ਪਛਾਨੈ ॥
उपदेसु करै आपि न कमावै ततु सबदु न पछानै ॥

उपदिशति, किन्तु यत् उपदिशति तत् न आचरति; सः शब्दवचनस्य अत्यावश्यकं वास्तविकतां न अवगच्छति।

ਨਾਂਗਾ ਆਇਆ ਨਾਂਗੋ ਜਾਸੀ ਜਿਉ ਹਸਤੀ ਖਾਕੁ ਛਾਨੈ ॥੩॥
नांगा आइआ नांगो जासी जिउ हसती खाकु छानै ॥३॥

नग्नः आगतः, नग्नः च गमिष्यति; सः गजः इव आत्मनः उपरि रजः क्षिपन् अस्ति। ||३||

ਸੰਤ ਸਜਨ ਸੁਨਹੁ ਸਭਿ ਮੀਤਾ ਝੂਠਾ ਏਹੁ ਪਸਾਰਾ ॥
संत सजन सुनहु सभि मीता झूठा एहु पसारा ॥

हे सन्ताः मित्राणि शृणुत सर्वं जगत् मिथ्या अस्ति।

ਮੇਰੀ ਮੇਰੀ ਕਰਿ ਕਰਿ ਡੂਬੇ ਖਪਿ ਖਪਿ ਮੁਏ ਗਵਾਰਾ ॥
मेरी मेरी करि करि डूबे खपि खपि मुए गवारा ॥

"मम, मम" इति निरन्तरं दावान् मर्त्याः मग्नाः भवन्ति; मूर्खाः अपव्यययन्ति, म्रियन्ते च।

ਗੁਰ ਮਿਲਿ ਨਾਨਕ ਨਾਮੁ ਧਿਆਇਆ ਸਾਚਿ ਨਾਮਿ ਨਿਸਤਾਰਾ ॥੪॥੧॥੩੮॥
गुर मिलि नानक नामु धिआइआ साचि नामि निसतारा ॥४॥१॥३८॥

गुरुं मिलित्वा नानकं नाम भगवतः नाम ध्यायामि; सत्यनामद्वारा अहं मुक्तः अस्मि। ||४||१||३८||

ਰਾਗੁ ਆਸਾ ਘਰੁ ੫ ਮਹਲਾ ੫ ॥
रागु आसा घरु ५ महला ५ ॥

राग आस, पंचम सदन, पंचम मेहल: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਭ੍ਰਮ ਮਹਿ ਸੋਈ ਸਗਲ ਜਗਤ ਧੰਧ ਅੰਧ ॥ ਕੋਊ ਜਾਗੈ ਹਰਿ ਜਨੁ ॥੧॥
भ्रम महि सोई सगल जगत धंध अंध ॥ कोऊ जागै हरि जनु ॥१॥

संशयेन सर्वं जगत् सुप्तम् अस्ति; लौकिकसंलग्नैः अन्धं भवति। कथं दुर्लभः स विनयः भगवतः सेवकः जाग्रतः जागरूकः च। ||१||

ਮਹਾ ਮੋਹਨੀ ਮਗਨ ਪ੍ਰਿਅ ਪ੍ਰੀਤਿ ਪ੍ਰਾਨ ॥ ਕੋਊ ਤਿਆਗੈ ਵਿਰਲਾ ॥੨॥
महा मोहनी मगन प्रिअ प्रीति प्रान ॥ कोऊ तिआगै विरला ॥२॥

मत्तो मत्तः मयस्य महतो लोभेन प्राणात् प्रियतरः। तत्त्यागं कुर्वन् कथं दुर्लभः। ||२||

ਚਰਨ ਕਮਲ ਆਨੂਪ ਹਰਿ ਸੰਤ ਮੰਤ ॥ ਕੋਊ ਲਾਗੈ ਸਾਧੂ ॥੩॥
चरन कमल आनूप हरि संत मंत ॥ कोऊ लागै साधू ॥३॥

भगवतः पादकमलानि अतुलं सुन्दराणि सन्ति; तथा सन्तस्य मन्त्रः। तेषु सक्तः पुण्यः कथं दुर्लभः । ||३||

ਨਾਨਕ ਸਾਧੂ ਸੰਗਿ ਜਾਗੇ ਗਿਆਨ ਰੰਗਿ ॥ ਵਡਭਾਗੇ ਕਿਰਪਾ ॥੪॥੧॥੩੯॥
नानक साधू संगि जागे गिआन रंगि ॥ वडभागे किरपा ॥४॥१॥३९॥

हे नानक, साध संगत, पवित्रसङ्गठने, दिव्यज्ञानप्रेम जागर्यते; भगवत्कृपा प्रयच्छति येषां तेभ्यः तादृशेन सुदैवेन धन्यैः। ||४||१||३९||

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਰਾਗੁ ਆਸਾ ਘਰੁ ੬ ਮਹਲਾ ੫ ॥
रागु आसा घरु ६ महला ५ ॥

राग आस, षष्ठ सदन, पंचम मेहल : १.

ਜੋ ਤੁਧੁ ਭਾਵੈ ਸੋ ਪਰਵਾਨਾ ਸੂਖੁ ਸਹਜੁ ਮਨਿ ਸੋਈ ॥
जो तुधु भावै सो परवाना सूखु सहजु मनि सोई ॥

यत् त्वां प्रीणयति तत् मम ग्राह्यम्; तदेव मम मनसि शान्तिं सहजतां च आनयति।

ਕਰਣ ਕਾਰਣ ਸਮਰਥ ਅਪਾਰਾ ਅਵਰੁ ਨਾਹੀ ਰੇ ਕੋਈ ॥੧॥
करण कारण समरथ अपारा अवरु नाही रे कोई ॥१॥

कर्ता त्वं कारणहेतुः सर्वशक्तिमान् अनन्तश्च; त्वदन्यः कोऽपि नास्ति। ||१||

ਤੇਰੇ ਜਨ ਰਸਕਿ ਰਸਕਿ ਗੁਣ ਗਾਵਹਿ ॥
तेरे जन रसकि रसकि गुण गावहि ॥

तव विनयशीलाः सेवकाः उत्साहेन प्रेम्णा च तव गौरवं स्तुतिं गायन्ति।

ਮਸਲਤਿ ਮਤਾ ਸਿਆਣਪ ਜਨ ਕੀ ਜੋ ਤੂੰ ਕਰਹਿ ਕਰਾਵਹਿ ॥੧॥ ਰਹਾਉ ॥
मसलति मता सिआणप जन की जो तूं करहि करावहि ॥१॥ रहाउ ॥

स एव तव विनयसेवकस्य कृते सत्परामर्शः प्रज्ञा चतुरता च यत् त्वं करोषि वा करोषि वा । ||१||विराम||

ਅੰਮ੍ਰਿਤੁ ਨਾਮੁ ਤੁਮਾਰਾ ਪਿਆਰੇ ਸਾਧਸੰਗਿ ਰਸੁ ਪਾਇਆ ॥
अंम्रितु नामु तुमारा पिआरे साधसंगि रसु पाइआ ॥

अम्ब्रोसियलामृतं तव नाम प्रियेश्वर; पवित्रसङ्गे साधसंगते तस्य उदात्ततत्त्वं मया प्राप्तम्।

ਤ੍ਰਿਪਤਿ ਅਘਾਇ ਸੇਈ ਜਨ ਪੂਰੇ ਸੁਖ ਨਿਧਾਨੁ ਹਰਿ ਗਾਇਆ ॥੨॥
त्रिपति अघाइ सेई जन पूरे सुख निधानु हरि गाइआ ॥२॥

ते विनम्राः तृप्ताः पूर्णाः च भवन्ति, शान्तिनिधिं भगवतः स्तुतिं गायन्ति। ||२||

ਜਾ ਕਉ ਟੇਕ ਤੁਮੑਾਰੀ ਸੁਆਮੀ ਤਾ ਕਉ ਨਾਹੀ ਚਿੰਤਾ ॥
जा कउ टेक तुमारी सुआमी ता कउ नाही चिंता ॥

यस्य तव समर्थनं भगवन् न चिन्तया पीड्यते ।

ਜਾ ਕਉ ਦਇਆ ਤੁਮਾਰੀ ਹੋਈ ਸੇ ਸਾਹ ਭਲੇ ਭਗਵੰਤਾ ॥੩॥
जा कउ दइआ तुमारी होई से साह भले भगवंता ॥३॥

त्वत्कृपया धन्यः, श्रेष्ठः, महाभागः राजा । ||३||

ਭਰਮ ਮੋਹ ਧ੍ਰੋਹ ਸਭਿ ਨਿਕਸੇ ਜਬ ਕਾ ਦਰਸਨੁ ਪਾਇਆ ॥
भरम मोह ध्रोह सभि निकसे जब का दरसनु पाइआ ॥

संशयः आसक्तिः वञ्चना च सर्वे अपि अन्तर्धानं कृतवन्तः यतः मया भवतः दर्शनस्य भगवन्तं दर्शनं प्राप्तम्।

ਵਰਤਣਿ ਨਾਮੁ ਨਾਨਕ ਸਚੁ ਕੀਨਾ ਹਰਿ ਨਾਮੇ ਰੰਗਿ ਸਮਾਇਆ ॥੪॥੧॥੪੦॥
वरतणि नामु नानक सचु कीना हरि नामे रंगि समाइआ ॥४॥१॥४०॥

नाम व्यवहरन्तः नानक सत्यवादिनः भवेम भगवन्नामप्रेमेण च लीनाः स्मः। ||४||१ | ४०||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਜਨਮ ਜਨਮ ਕੀ ਮਲੁ ਧੋਵੈ ਪਰਾਈ ਆਪਣਾ ਕੀਤਾ ਪਾਵੈ ॥
जनम जनम की मलु धोवै पराई आपणा कीता पावै ॥

परजनावतारमलं प्रक्षालति स्वकर्मफलं तु लभते ।

ਈਹਾ ਸੁਖੁ ਨਹੀ ਦਰਗਹ ਢੋਈ ਜਮ ਪੁਰਿ ਜਾਇ ਪਚਾਵੈ ॥੧॥
ईहा सुखु नही दरगह ढोई जम पुरि जाइ पचावै ॥१॥

तस्य लोके शान्तिः नास्ति, भगवतः प्राङ्गणे तस्य स्थानं नास्ति। मृत्युनगरे सः पीडितः भवति । ||१||

ਨਿੰਦਕਿ ਅਹਿਲਾ ਜਨਮੁ ਗਵਾਇਆ ॥
निंदकि अहिला जनमु गवाइआ ॥

निन्दकः वृथा प्राणान् नष्टं करोति।

ਪਹੁਚਿ ਨ ਸਾਕੈ ਕਾਹੂ ਬਾਤੈ ਆਗੈ ਠਉਰ ਨ ਪਾਇਆ ॥੧॥ ਰਹਾਉ ॥
पहुचि न साकै काहू बातै आगै ठउर न पाइआ ॥१॥ रहाउ ॥

न कस्मिंश्चित् सफलतां प्राप्नुयात्, परलोके च सर्वथा स्थानं न लभते । ||१||विराम||

ਕਿਰਤੁ ਪਇਆ ਨਿੰਦਕ ਬਪੁਰੇ ਕਾ ਕਿਆ ਓਹੁ ਕਰੈ ਬਿਚਾਰਾ ॥
किरतु पइआ निंदक बपुरे का किआ ओहु करै बिचारा ॥

एतादृशं दैवं कृपणस्य निन्दकस्य - दरिद्रः प्राणी किं कर्तुं शक्नोति ?

ਤਹਾ ਬਿਗੂਤਾ ਜਹ ਕੋਇ ਨ ਰਾਖੈ ਓਹੁ ਕਿਸੁ ਪਹਿ ਕਰੇ ਪੁਕਾਰਾ ॥੨॥
तहा बिगूता जह कोइ न राखै ओहु किसु पहि करे पुकारा ॥२॥

सः तत्र नष्टः अस्ति, यत्र कोऽपि तं रक्षितुं न शक्नोति; केन सह सः शिकायतां दातव्यः ? ||२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430