सः "अहं कञ्चित् मारयितुं शक्नोमि, कञ्चित् ग्रहीतुं शक्नोमि, कञ्चित् मुक्तुं शक्नोमि" इति घोषयितुं शक्नोति।
यदा तु परमेश्वरात् आदेशः आगच्छति तदा सः एकस्मिन् दिने एव प्रस्थाय गच्छति। ||२||
सर्वधर्मं सुकर्म च कुर्याद्, न तु प्रजापतिं भगवन्तं सर्वकर्तृं न जानाति ।
उपदिशति, किन्तु यत् उपदिशति तत् न आचरति; सः शब्दवचनस्य अत्यावश्यकं वास्तविकतां न अवगच्छति।
नग्नः आगतः, नग्नः च गमिष्यति; सः गजः इव आत्मनः उपरि रजः क्षिपन् अस्ति। ||३||
हे सन्ताः मित्राणि शृणुत सर्वं जगत् मिथ्या अस्ति।
"मम, मम" इति निरन्तरं दावान् मर्त्याः मग्नाः भवन्ति; मूर्खाः अपव्यययन्ति, म्रियन्ते च।
गुरुं मिलित्वा नानकं नाम भगवतः नाम ध्यायामि; सत्यनामद्वारा अहं मुक्तः अस्मि। ||४||१||३८||
राग आस, पंचम सदन, पंचम मेहल: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
संशयेन सर्वं जगत् सुप्तम् अस्ति; लौकिकसंलग्नैः अन्धं भवति। कथं दुर्लभः स विनयः भगवतः सेवकः जाग्रतः जागरूकः च। ||१||
मत्तो मत्तः मयस्य महतो लोभेन प्राणात् प्रियतरः। तत्त्यागं कुर्वन् कथं दुर्लभः। ||२||
भगवतः पादकमलानि अतुलं सुन्दराणि सन्ति; तथा सन्तस्य मन्त्रः। तेषु सक्तः पुण्यः कथं दुर्लभः । ||३||
हे नानक, साध संगत, पवित्रसङ्गठने, दिव्यज्ञानप्रेम जागर्यते; भगवत्कृपा प्रयच्छति येषां तेभ्यः तादृशेन सुदैवेन धन्यैः। ||४||१||३९||
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
राग आस, षष्ठ सदन, पंचम मेहल : १.
यत् त्वां प्रीणयति तत् मम ग्राह्यम्; तदेव मम मनसि शान्तिं सहजतां च आनयति।
कर्ता त्वं कारणहेतुः सर्वशक्तिमान् अनन्तश्च; त्वदन्यः कोऽपि नास्ति। ||१||
तव विनयशीलाः सेवकाः उत्साहेन प्रेम्णा च तव गौरवं स्तुतिं गायन्ति।
स एव तव विनयसेवकस्य कृते सत्परामर्शः प्रज्ञा चतुरता च यत् त्वं करोषि वा करोषि वा । ||१||विराम||
अम्ब्रोसियलामृतं तव नाम प्रियेश्वर; पवित्रसङ्गे साधसंगते तस्य उदात्ततत्त्वं मया प्राप्तम्।
ते विनम्राः तृप्ताः पूर्णाः च भवन्ति, शान्तिनिधिं भगवतः स्तुतिं गायन्ति। ||२||
यस्य तव समर्थनं भगवन् न चिन्तया पीड्यते ।
त्वत्कृपया धन्यः, श्रेष्ठः, महाभागः राजा । ||३||
संशयः आसक्तिः वञ्चना च सर्वे अपि अन्तर्धानं कृतवन्तः यतः मया भवतः दर्शनस्य भगवन्तं दर्शनं प्राप्तम्।
नाम व्यवहरन्तः नानक सत्यवादिनः भवेम भगवन्नामप्रेमेण च लीनाः स्मः। ||४||१ | ४०||
आसा, पञ्चम मेहलः १.
परजनावतारमलं प्रक्षालति स्वकर्मफलं तु लभते ।
तस्य लोके शान्तिः नास्ति, भगवतः प्राङ्गणे तस्य स्थानं नास्ति। मृत्युनगरे सः पीडितः भवति । ||१||
निन्दकः वृथा प्राणान् नष्टं करोति।
न कस्मिंश्चित् सफलतां प्राप्नुयात्, परलोके च सर्वथा स्थानं न लभते । ||१||विराम||
एतादृशं दैवं कृपणस्य निन्दकस्य - दरिद्रः प्राणी किं कर्तुं शक्नोति ?
सः तत्र नष्टः अस्ति, यत्र कोऽपि तं रक्षितुं न शक्नोति; केन सह सः शिकायतां दातव्यः ? ||२||