सोरत्'ह, तृतीय मेहल: १.
प्रिये भगवन् त्वां स्तुवामि सततं यावत् मम शरीरस्य अन्तः प्राणः अस्ति ।
यदि अहं त्वां विस्मरिष्यामि क्षणं क्षणमपि भगवन् पञ्चाशत् वर्षाणि इव स्यात् ।
अहं सर्वदा एवम् मूर्खः मूर्खः च आसम्, हे दैवभ्रातरः, परन्तु अधुना गुरुस्य शबादस्य वचनस्य माध्यमेन मम मनः प्रबुद्धम् अस्ति। ||१||
प्रिये भगवन् त्वं स्वयं बोधप्रदः ।
प्रिये भगवन्, अहं भवतः सदा यज्ञः अस्मि; अहं तव नाम्नि समर्पितः भक्तः च अस्मि। ||विरामः||
अहं शब्दवचने मृतः, शब्दस्य माध्यमेन च अहं जीवितः सन् मृतः अस्मि, हे दैवभ्रातरः; शाबादद्वारा अहं मुक्तः अभवम्।
शबादद्वारा मम मनः शरीरं च शुद्धं जातं, भगवता मम मनसः अन्तः निवसितुं आगतः।
गुरुः शबदस्य दाता; मम मनः तेन ओतप्रोतं, भगवति लीनः तिष्ठामि। ||२||
ये शबदं न जानन्ति ते अन्धाः बधिराः च भवन्ति; किमर्थं ते जगति आगन्तुमपि कष्टं कृतवन्तः?
भगवतः अमृतस्य सूक्ष्मतत्त्वं न प्राप्नुवन्ति; प्राणान् अपव्ययन्ति, पुनर्जन्मं च प्राप्नुवन्ति।
अन्धाः मूर्खाः स्वार्थिनः मनमुखाः गोबरेषु कीटाः इव भवन्ति, गोबरेषु च जर्जन्ति। ||३||
भगवान् एव अस्मान् सृजति, निरीक्षते, मार्गे स्थापयति च हे दैवभ्रातरः; तस्मात् अन्यः कोऽपि नास्ति।
न कश्चित् तत् पूर्वनिर्धारितं मेटयितुं शक्नोति, हे दैवभ्रातरः; यत्प्रजापतिः इच्छति, तत् भवति।
हे नानक, नाम भगवतः नाम, मनसः अन्तः गभीरं तिष्ठति; हे दैवभ्रातरः, अन्यः सर्वथा नास्ति। ||४||४||
सोरत्'ह, तृतीय मेहल: १.
गुरमुखाः भक्तिपूजां कुर्वन्ति, ईश्वरस्य प्रियाः च भवन्ति; रात्रौ दिवा च नाम भगवतः नाम जपन्ति।
त्वं स्वयं रक्षसि भक्तान् मनःप्रियान् ।
त्वं गुणदाता असि, तव शब्दवचनेन साक्षात्कृतः। तव महिमाम् उक्त्वा वयं त्वया सह महिमा भगवन् । ||१||
हे मम मनसि स्मर सदा प्रियेश्वरम्।
अन्तिमे एव क्षणे सः एव भवतः परममित्रः भविष्यति; सः भवतः पार्श्वे सर्वदा तिष्ठति। ||विरामः||
दुष्टशत्रुणां समागमः अनृतं सदा अभ्यासं करिष्यति; ते अवगमनं न चिन्तयन्ति।
दुष्टशत्रुनिन्दनात् केन फलं लभेत् । हरनाखशः भगवतः नखैः विदीर्णः इति स्मर्यताम्।
प्रह्लादः भगवतः विनयशीलः सेवकः नित्यं भगवतः गौरवपूर्णस्तुतिं गायति स्म, प्रियेश्वरः तं तारयति स्म। ||२||
स्वेच्छा मनमुखाः स्वं बहु सद्गुणं पश्यन्ति; तेषां सर्वथा अवगमनं नास्ति।
ते विनयशीलानाम् आध्यात्मिकजनानाम् निन्दां कुर्वन्ति; ते स्वप्राणान् अपव्ययन्ति, ततः तेषां प्रस्थानं कर्तव्यम्।
ते कदापि भगवतः नाम न चिन्तयन्ति, अन्ते च पश्चात्तापं कृत्वा पश्चात्तापं कुर्वन्तः गच्छन्ति। ||३||
भगवान् स्वभक्तानाम् जीवनं फलप्रदं करोति; सः एव तान् गुरुसेवाया: सह सम्बध्दयति।
शाबादवचनेन ओतप्रोताः आकाशानन्दमत्ताः च रात्रौ दिवा भगवतः महिमा स्तुतिं गायन्ति।
दास नानकः एतां प्रार्थनां उच्चारयति- भगवन्, अहं तेषां पादयोः पततु। ||४||५||
सोरत्'ह, तृतीय मेहल: १.
सः एव सिक्खः, मित्रः, बन्धुः, भ्राता च अस्ति, यः गुरुस्य इच्छायाः मार्गे गच्छति।
यः स्वेच्छया चरति, हे दैवभ्रातरः, सः भगवतः विरहं प्राप्नोति, दण्डं च प्राप्स्यति।
सत्यगुरुं विना शान्तिः कदापि न लभ्यते हे दैवभ्रातरः; पुनः पुनः पश्चात्तापं करोति पश्चात्तापं च करोति। ||१||
भगवतः दासाः सुखिनः सन्ति हे दैवभ्रातरः।