श्री गुरु ग्रन्थ साहिबः

पुटः - 601


ਸੋਰਠਿ ਮਹਲਾ ੩ ॥
सोरठि महला ३ ॥

सोरत्'ह, तृतीय मेहल: १.

ਹਰਿ ਜੀਉ ਤੁਧੁ ਨੋ ਸਦਾ ਸਾਲਾਹੀ ਪਿਆਰੇ ਜਿਚਰੁ ਘਟ ਅੰਤਰਿ ਹੈ ਸਾਸਾ ॥
हरि जीउ तुधु नो सदा सालाही पिआरे जिचरु घट अंतरि है सासा ॥

प्रिये भगवन् त्वां स्तुवामि सततं यावत् मम शरीरस्य अन्तः प्राणः अस्ति ।

ਇਕੁ ਪਲੁ ਖਿਨੁ ਵਿਸਰਹਿ ਤੂ ਸੁਆਮੀ ਜਾਣਉ ਬਰਸ ਪਚਾਸਾ ॥
इकु पलु खिनु विसरहि तू सुआमी जाणउ बरस पचासा ॥

यदि अहं त्वां विस्मरिष्यामि क्षणं क्षणमपि भगवन् पञ्चाशत् वर्षाणि इव स्यात् ।

ਹਮ ਮੂੜ ਮੁਗਧ ਸਦਾ ਸੇ ਭਾਈ ਗੁਰ ਕੈ ਸਬਦਿ ਪ੍ਰਗਾਸਾ ॥੧॥
हम मूड़ मुगध सदा से भाई गुर कै सबदि प्रगासा ॥१॥

अहं सर्वदा एवम् मूर्खः मूर्खः च आसम्, हे दैवभ्रातरः, परन्तु अधुना गुरुस्य शबादस्य वचनस्य माध्यमेन मम मनः प्रबुद्धम् अस्ति। ||१||

ਹਰਿ ਜੀਉ ਤੁਮ ਆਪੇ ਦੇਹੁ ਬੁਝਾਈ ॥
हरि जीउ तुम आपे देहु बुझाई ॥

प्रिये भगवन् त्वं स्वयं बोधप्रदः ।

ਹਰਿ ਜੀਉ ਤੁਧੁ ਵਿਟਹੁ ਵਾਰਿਆ ਸਦ ਹੀ ਤੇਰੇ ਨਾਮ ਵਿਟਹੁ ਬਲਿ ਜਾਈ ॥ ਰਹਾਉ ॥
हरि जीउ तुधु विटहु वारिआ सद ही तेरे नाम विटहु बलि जाई ॥ रहाउ ॥

प्रिये भगवन्, अहं भवतः सदा यज्ञः अस्मि; अहं तव नाम्नि समर्पितः भक्तः च अस्मि। ||विरामः||

ਹਮ ਸਬਦਿ ਮੁਏ ਸਬਦਿ ਮਾਰਿ ਜੀਵਾਲੇ ਭਾਈ ਸਬਦੇ ਹੀ ਮੁਕਤਿ ਪਾਈ ॥
हम सबदि मुए सबदि मारि जीवाले भाई सबदे ही मुकति पाई ॥

अहं शब्दवचने मृतः, शब्दस्य माध्यमेन च अहं जीवितः सन् मृतः अस्मि, हे दैवभ्रातरः; शाबादद्वारा अहं मुक्तः अभवम्।

ਸਬਦੇ ਮਨੁ ਤਨੁ ਨਿਰਮਲੁ ਹੋਆ ਹਰਿ ਵਸਿਆ ਮਨਿ ਆਈ ॥
सबदे मनु तनु निरमलु होआ हरि वसिआ मनि आई ॥

शबादद्वारा मम मनः शरीरं च शुद्धं जातं, भगवता मम मनसः अन्तः निवसितुं आगतः।

ਸਬਦੁ ਗੁਰ ਦਾਤਾ ਜਿਤੁ ਮਨੁ ਰਾਤਾ ਹਰਿ ਸਿਉ ਰਹਿਆ ਸਮਾਈ ॥੨॥
सबदु गुर दाता जितु मनु राता हरि सिउ रहिआ समाई ॥२॥

गुरुः शबदस्य दाता; मम मनः तेन ओतप्रोतं, भगवति लीनः तिष्ठामि। ||२||

ਸਬਦੁ ਨ ਜਾਣਹਿ ਸੇ ਅੰਨੇ ਬੋਲੇ ਸੇ ਕਿਤੁ ਆਏ ਸੰਸਾਰਾ ॥
सबदु न जाणहि से अंने बोले से कितु आए संसारा ॥

ये शबदं न जानन्ति ते अन्धाः बधिराः च भवन्ति; किमर्थं ते जगति आगन्तुमपि कष्टं कृतवन्तः?

ਹਰਿ ਰਸੁ ਨ ਪਾਇਆ ਬਿਰਥਾ ਜਨਮੁ ਗਵਾਇਆ ਜੰਮਹਿ ਵਾਰੋ ਵਾਰਾ ॥
हरि रसु न पाइआ बिरथा जनमु गवाइआ जंमहि वारो वारा ॥

भगवतः अमृतस्य सूक्ष्मतत्त्वं न प्राप्नुवन्ति; प्राणान् अपव्ययन्ति, पुनर्जन्मं च प्राप्नुवन्ति।

ਬਿਸਟਾ ਕੇ ਕੀੜੇ ਬਿਸਟਾ ਮਾਹਿ ਸਮਾਣੇ ਮਨਮੁਖ ਮੁਗਧ ਗੁਬਾਰਾ ॥੩॥
बिसटा के कीड़े बिसटा माहि समाणे मनमुख मुगध गुबारा ॥३॥

अन्धाः मूर्खाः स्वार्थिनः मनमुखाः गोबरेषु कीटाः इव भवन्ति, गोबरेषु च जर्जन्ति। ||३||

ਆਪੇ ਕਰਿ ਵੇਖੈ ਮਾਰਗਿ ਲਾਏ ਭਾਈ ਤਿਸੁ ਬਿਨੁ ਅਵਰੁ ਨ ਕੋਈ ॥
आपे करि वेखै मारगि लाए भाई तिसु बिनु अवरु न कोई ॥

भगवान् एव अस्मान् सृजति, निरीक्षते, मार्गे स्थापयति च हे दैवभ्रातरः; तस्मात् अन्यः कोऽपि नास्ति।

ਜੋ ਧੁਰਿ ਲਿਖਿਆ ਸੁ ਕੋਇ ਨ ਮੇਟੈ ਭਾਈ ਕਰਤਾ ਕਰੇ ਸੁ ਹੋਈ ॥
जो धुरि लिखिआ सु कोइ न मेटै भाई करता करे सु होई ॥

न कश्चित् तत् पूर्वनिर्धारितं मेटयितुं शक्नोति, हे दैवभ्रातरः; यत्प्रजापतिः इच्छति, तत् भवति।

ਨਾਨਕ ਨਾਮੁ ਵਸਿਆ ਮਨ ਅੰਤਰਿ ਭਾਈ ਅਵਰੁ ਨ ਦੂਜਾ ਕੋਈ ॥੪॥੪॥
नानक नामु वसिआ मन अंतरि भाई अवरु न दूजा कोई ॥४॥४॥

हे नानक, नाम भगवतः नाम, मनसः अन्तः गभीरं तिष्ठति; हे दैवभ्रातरः, अन्यः सर्वथा नास्ति। ||४||४||

ਸੋਰਠਿ ਮਹਲਾ ੩ ॥
सोरठि महला ३ ॥

सोरत्'ह, तृतीय मेहल: १.

ਗੁਰਮੁਖਿ ਭਗਤਿ ਕਰਹਿ ਪ੍ਰਭ ਭਾਵਹਿ ਅਨਦਿਨੁ ਨਾਮੁ ਵਖਾਣੇ ॥
गुरमुखि भगति करहि प्रभ भावहि अनदिनु नामु वखाणे ॥

गुरमुखाः भक्तिपूजां कुर्वन्ति, ईश्वरस्य प्रियाः च भवन्ति; रात्रौ दिवा च नाम भगवतः नाम जपन्ति।

ਭਗਤਾ ਕੀ ਸਾਰ ਕਰਹਿ ਆਪਿ ਰਾਖਹਿ ਜੋ ਤੇਰੈ ਮਨਿ ਭਾਣੇ ॥
भगता की सार करहि आपि राखहि जो तेरै मनि भाणे ॥

त्वं स्वयं रक्षसि भक्तान् मनःप्रियान् ।

ਤੂ ਗੁਣਦਾਤਾ ਸਬਦਿ ਪਛਾਤਾ ਗੁਣ ਕਹਿ ਗੁਣੀ ਸਮਾਣੇ ॥੧॥
तू गुणदाता सबदि पछाता गुण कहि गुणी समाणे ॥१॥

त्वं गुणदाता असि, तव शब्दवचनेन साक्षात्कृतः। तव महिमाम् उक्त्वा वयं त्वया सह महिमा भगवन् । ||१||

ਮਨ ਮੇਰੇ ਹਰਿ ਜੀਉ ਸਦਾ ਸਮਾਲਿ ॥
मन मेरे हरि जीउ सदा समालि ॥

हे मम मनसि स्मर सदा प्रियेश्वरम्।

ਅੰਤ ਕਾਲਿ ਤੇਰਾ ਬੇਲੀ ਹੋਵੈ ਸਦਾ ਨਿਬਹੈ ਤੇਰੈ ਨਾਲਿ ॥ ਰਹਾਉ ॥
अंत कालि तेरा बेली होवै सदा निबहै तेरै नालि ॥ रहाउ ॥

अन्तिमे एव क्षणे सः एव भवतः परममित्रः भविष्यति; सः भवतः पार्श्वे सर्वदा तिष्ठति। ||विरामः||

ਦੁਸਟ ਚਉਕੜੀ ਸਦਾ ਕੂੜੁ ਕਮਾਵਹਿ ਨਾ ਬੂਝਹਿ ਵੀਚਾਰੇ ॥
दुसट चउकड़ी सदा कूड़ु कमावहि ना बूझहि वीचारे ॥

दुष्टशत्रुणां समागमः अनृतं सदा अभ्यासं करिष्यति; ते अवगमनं न चिन्तयन्ति।

ਨਿੰਦਾ ਦੁਸਟੀ ਤੇ ਕਿਨਿ ਫਲੁ ਪਾਇਆ ਹਰਣਾਖਸ ਨਖਹਿ ਬਿਦਾਰੇ ॥
निंदा दुसटी ते किनि फलु पाइआ हरणाखस नखहि बिदारे ॥

दुष्टशत्रुनिन्दनात् केन फलं लभेत् । हरनाखशः भगवतः नखैः विदीर्णः इति स्मर्यताम्।

ਪ੍ਰਹਿਲਾਦੁ ਜਨੁ ਸਦ ਹਰਿ ਗੁਣ ਗਾਵੈ ਹਰਿ ਜੀਉ ਲਏ ਉਬਾਰੇ ॥੨॥
प्रहिलादु जनु सद हरि गुण गावै हरि जीउ लए उबारे ॥२॥

प्रह्लादः भगवतः विनयशीलः सेवकः नित्यं भगवतः गौरवपूर्णस्तुतिं गायति स्म, प्रियेश्वरः तं तारयति स्म। ||२||

ਆਪਸ ਕਉ ਬਹੁ ਭਲਾ ਕਰਿ ਜਾਣਹਿ ਮਨਮੁਖਿ ਮਤਿ ਨ ਕਾਈ ॥
आपस कउ बहु भला करि जाणहि मनमुखि मति न काई ॥

स्वेच्छा मनमुखाः स्वं बहु सद्गुणं पश्यन्ति; तेषां सर्वथा अवगमनं नास्ति।

ਸਾਧੂ ਜਨ ਕੀ ਨਿੰਦਾ ਵਿਆਪੇ ਜਾਸਨਿ ਜਨਮੁ ਗਵਾਈ ॥
साधू जन की निंदा विआपे जासनि जनमु गवाई ॥

ते विनयशीलानाम् आध्यात्मिकजनानाम् निन्दां कुर्वन्ति; ते स्वप्राणान् अपव्ययन्ति, ततः तेषां प्रस्थानं कर्तव्यम्।

ਰਾਮ ਨਾਮੁ ਕਦੇ ਚੇਤਹਿ ਨਾਹੀ ਅੰਤਿ ਗਏ ਪਛੁਤਾਈ ॥੩॥
राम नामु कदे चेतहि नाही अंति गए पछुताई ॥३॥

ते कदापि भगवतः नाम न चिन्तयन्ति, अन्ते च पश्चात्तापं कृत्वा पश्चात्तापं कुर्वन्तः गच्छन्ति। ||३||

ਸਫਲੁ ਜਨਮੁ ਭਗਤਾ ਕਾ ਕੀਤਾ ਗੁਰ ਸੇਵਾ ਆਪਿ ਲਾਏ ॥
सफलु जनमु भगता का कीता गुर सेवा आपि लाए ॥

भगवान् स्वभक्तानाम् जीवनं फलप्रदं करोति; सः एव तान् गुरुसेवाया: सह सम्बध्दयति।

ਸਬਦੇ ਰਾਤੇ ਸਹਜੇ ਮਾਤੇ ਅਨਦਿਨੁ ਹਰਿ ਗੁਣ ਗਾਏ ॥
सबदे राते सहजे माते अनदिनु हरि गुण गाए ॥

शाबादवचनेन ओतप्रोताः आकाशानन्दमत्ताः च रात्रौ दिवा भगवतः महिमा स्तुतिं गायन्ति।

ਨਾਨਕ ਦਾਸੁ ਕਹੈ ਬੇਨੰਤੀ ਹਉ ਲਾਗਾ ਤਿਨ ਕੈ ਪਾਏ ॥੪॥੫॥
नानक दासु कहै बेनंती हउ लागा तिन कै पाए ॥४॥५॥

दास नानकः एतां प्रार्थनां उच्चारयति- भगवन्, अहं तेषां पादयोः पततु। ||४||५||

ਸੋਰਠਿ ਮਹਲਾ ੩ ॥
सोरठि महला ३ ॥

सोरत्'ह, तृतीय मेहल: १.

ਸੋ ਸਿਖੁ ਸਖਾ ਬੰਧਪੁ ਹੈ ਭਾਈ ਜਿ ਗੁਰ ਕੇ ਭਾਣੇ ਵਿਚਿ ਆਵੈ ॥
सो सिखु सखा बंधपु है भाई जि गुर के भाणे विचि आवै ॥

सः एव सिक्खः, मित्रः, बन्धुः, भ्राता च अस्ति, यः गुरुस्य इच्छायाः मार्गे गच्छति।

ਆਪਣੈ ਭਾਣੈ ਜੋ ਚਲੈ ਭਾਈ ਵਿਛੁੜਿ ਚੋਟਾ ਖਾਵੈ ॥
आपणै भाणै जो चलै भाई विछुड़ि चोटा खावै ॥

यः स्वेच्छया चरति, हे दैवभ्रातरः, सः भगवतः विरहं प्राप्नोति, दण्डं च प्राप्स्यति।

ਬਿਨੁ ਸਤਿਗੁਰ ਸੁਖੁ ਕਦੇ ਨ ਪਾਵੈ ਭਾਈ ਫਿਰਿ ਫਿਰਿ ਪਛੋਤਾਵੈ ॥੧॥
बिनु सतिगुर सुखु कदे न पावै भाई फिरि फिरि पछोतावै ॥१॥

सत्यगुरुं विना शान्तिः कदापि न लभ्यते हे दैवभ्रातरः; पुनः पुनः पश्चात्तापं करोति पश्चात्तापं च करोति। ||१||

ਹਰਿ ਕੇ ਦਾਸ ਸੁਹੇਲੇ ਭਾਈ ॥
हरि के दास सुहेले भाई ॥

भगवतः दासाः सुखिनः सन्ति हे दैवभ्रातरः।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430