श्री गुरु ग्रन्थ साहिबः

पुटः - 616


ਕਰਿ ਕਿਰਪਾ ਅਪੁਨੋ ਕਰਿ ਲੀਨਾ ਮਨਿ ਵਸਿਆ ਅਬਿਨਾਸੀ ॥੨॥
करि किरपा अपुनो करि लीना मनि वसिआ अबिनासी ॥२॥

दयया मां स्वं कृतवान्, मम मनसः अन्तः वसन् अविनाशी भगवान् आगतः। ||२||

ਤਾ ਕਉ ਬਿਘਨੁ ਨ ਕੋਊ ਲਾਗੈ ਜੋ ਸਤਿਗੁਰਿ ਅਪੁਨੈ ਰਾਖੇ ॥
ता कउ बिघनु न कोऊ लागै जो सतिगुरि अपुनै राखे ॥

सच्चे गुरुणा रक्षितं न दुर्भाग्यं पीडयति।

ਚਰਨ ਕਮਲ ਬਸੇ ਰਿਦ ਅੰਤਰਿ ਅੰਮ੍ਰਿਤ ਹਰਿ ਰਸੁ ਚਾਖੇ ॥੩॥
चरन कमल बसे रिद अंतरि अंम्रित हरि रसु चाखे ॥३॥

ईश्वरस्य पादकमलानि तस्य हृदयस्य अन्तः स्थातुं आगच्छन्ति, सः च भगवतः अम्ब्रोसियल अमृतस्य उदात्ततत्त्वस्य आस्वादनं करोति। ||३||

ਕਰਿ ਸੇਵਾ ਸੇਵਕ ਪ੍ਰਭ ਅਪੁਨੇ ਜਿਨਿ ਮਨ ਕੀ ਇਛ ਪੁਜਾਈ ॥
करि सेवा सेवक प्रभ अपुने जिनि मन की इछ पुजाई ॥

अतः सेवकत्वेन भवतः मनसः इच्छां पूर्णं कुर्वन् भवतः ईश्वरस्य सेवां कुरु।

ਨਾਨਕ ਦਾਸ ਤਾ ਕੈ ਬਲਿਹਾਰੈ ਜਿਨਿ ਪੂਰਨ ਪੈਜ ਰਖਾਈ ॥੪॥੧੪॥੨੫॥
नानक दास ता कै बलिहारै जिनि पूरन पैज रखाई ॥४॥१४॥२५॥

दास नानकः सिद्धेश्वरस्य यज्ञः अस्ति, यः स्वस्य गौरवस्य रक्षणं, रक्षणं च कृतवान् । ||४||१४||२५||

ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਮਾਇਆ ਮੋਹ ਮਗਨੁ ਅੰਧਿਆਰੈ ਦੇਵਨਹਾਰੁ ਨ ਜਾਨੈ ॥
माइआ मोह मगनु अंधिआरै देवनहारु न जानै ॥

मायाभावसङ्गस्य अन्धकारमुग्धो न जानाति भगवन्तं महादाताम् ।

ਜੀਉ ਪਿੰਡੁ ਸਾਜਿ ਜਿਨਿ ਰਚਿਆ ਬਲੁ ਅਪੁਨੋ ਕਰਿ ਮਾਨੈ ॥੧॥
जीउ पिंडु साजि जिनि रचिआ बलु अपुनो करि मानै ॥१॥

भगवान् स्वशरीरं सृष्ट्वा आत्मानं च निर्मितवान्, परन्तु सः स्वस्य शक्तिः स्वकीया इति दावान् करोति । ||१||

ਮਨ ਮੂੜੇ ਦੇਖਿ ਰਹਿਓ ਪ੍ਰਭ ਸੁਆਮੀ ॥
मन मूड़े देखि रहिओ प्रभ सुआमी ॥

हे मूढचित्त देव, तव प्रभुः गुरुः त्वां पश्यति।

ਜੋ ਕਿਛੁ ਕਰਹਿ ਸੋਈ ਸੋਈ ਜਾਣੈ ਰਹੈ ਨ ਕਛੂਐ ਛਾਨੀ ॥ ਰਹਾਉ ॥
जो किछु करहि सोई सोई जाणै रहै न कछूऐ छानी ॥ रहाउ ॥

यत्किमपि करोषि, सः जानाति; न किमपि तस्मात् गुप्तं तिष्ठितुं शक्नोति। ||विरामः||

ਜਿਹਵਾ ਸੁਆਦ ਲੋਭ ਮਦਿ ਮਾਤੋ ਉਪਜੇ ਅਨਿਕ ਬਿਕਾਰਾ ॥
जिहवा सुआद लोभ मदि मातो उपजे अनिक बिकारा ॥

जिह्वारसैः, लोभेन, अभिमानेन च मत्तः; असंख्यानि पापानि एतेभ्यः उद्भवन्ति।

ਬਹੁਤੁ ਜੋਨਿ ਭਰਮਤ ਦੁਖੁ ਪਾਇਆ ਹਉਮੈ ਬੰਧਨ ਕੇ ਭਾਰਾ ॥੨॥
बहुतु जोनि भरमत दुखु पाइआ हउमै बंधन के भारा ॥२॥

अहंकारशृङ्खलाभिः भारितैः असंख्यावतारैः दुःखेन भ्रमसि । ||२||

ਦੇਇ ਕਿਵਾੜ ਅਨਿਕ ਪੜਦੇ ਮਹਿ ਪਰ ਦਾਰਾ ਸੰਗਿ ਫਾਕੈ ॥
देइ किवाड़ अनिक पड़दे महि पर दारा संगि फाकै ॥

बह्वीभिः पटलैः निगूढैः पिहितद्वारेषु पृष्ठतः सः पुरुषः अन्यस्य पुरुषस्य भार्यायाः सह स्वस्य आनन्दं लभते ।

ਚਿਤ੍ਰ ਗੁਪਤੁ ਜਬ ਲੇਖਾ ਮਾਗਹਿ ਤਬ ਕਉਣੁ ਪੜਦਾ ਤੇਰਾ ਢਾਕੈ ॥੩॥
चित्र गुपतु जब लेखा मागहि तब कउणु पड़दा तेरा ढाकै ॥३॥

यदा चैतन्यस्य अवचेतनस्य च आकाशीयलेखाकारौ चित्रगुप्तौ भवतः लेखान् आह्वयन्ति तदा भवतः कः परीक्षणं करिष्यति? ||३||

ਦੀਨ ਦਇਆਲ ਪੂਰਨ ਦੁਖ ਭੰਜਨ ਤੁਮ ਬਿਨੁ ਓਟ ਨ ਕਾਈ ॥
दीन दइआल पूरन दुख भंजन तुम बिनु ओट न काई ॥

सिद्धे भगवन् मृदुकरुणा दुःखनाशक त्वया विना शरणं मम सर्वथा नास्ति।

ਕਾਢਿ ਲੇਹੁ ਸੰਸਾਰ ਸਾਗਰ ਮਹਿ ਨਾਨਕ ਪ੍ਰਭ ਸਰਣਾਈ ॥੪॥੧੫॥੨੬॥
काढि लेहु संसार सागर महि नानक प्रभ सरणाई ॥४॥१५॥२६॥

कृपया, मां जगत्-समुद्रात् बहिः उत्थापय; हे देव, अहं तव अभयारण्यम् आगतः। ||४||१५||२६||

ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਪਾਰਬ੍ਰਹਮੁ ਹੋਆ ਸਹਾਈ ਕਥਾ ਕੀਰਤਨੁ ਸੁਖਦਾਈ ॥
पारब्रहमु होआ सहाई कथा कीरतनु सुखदाई ॥

भगवान् ईश्वरः मम सहायकः मित्रं च अभवत्; तस्य प्रवचनेन तस्य स्तुतिकीर्तनेन च मम शान्तिः प्राप्ता।

ਗੁਰ ਪੂਰੇ ਕੀ ਬਾਣੀ ਜਪਿ ਅਨਦੁ ਕਰਹੁ ਨਿਤ ਪ੍ਰਾਣੀ ॥੧॥
गुर पूरे की बाणी जपि अनदु करहु नित प्राणी ॥१॥

सिद्धगुरुबनिवचनं जप, आनन्दे भव नित्यं मर्त्य। ||१||

ਹਰਿ ਸਾਚਾ ਸਿਮਰਹੁ ਭਾਈ ॥
हरि साचा सिमरहु भाई ॥

ध्याने सत्यं भगवन्तं स्मरन्तु दैवभ्रातरः |

ਸਾਧਸੰਗਿ ਸਦਾ ਸੁਖੁ ਪਾਈਐ ਹਰਿ ਬਿਸਰਿ ਨ ਕਬਹੂ ਜਾਈ ॥ ਰਹਾਉ ॥
साधसंगि सदा सुखु पाईऐ हरि बिसरि न कबहू जाई ॥ रहाउ ॥

साधसंगते पवित्रस्य सङ्गतिः शाश्वतशान्तिः प्राप्यते, भगवता कदापि न विस्मर्यते। ||विरामः||

ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਪਰਮੇਸਰੁ ਤੇਰਾ ਜੋ ਸਿਮਰੈ ਸੋ ਜੀਵੈ ॥
अंम्रित नामु परमेसरु तेरा जो सिमरै सो जीवै ॥

तव नाम परमेश्वर अम्ब्रोसियमामृतम्; यो ध्यायति स जीवति।

ਜਿਸ ਨੋ ਕਰਮਿ ਪਰਾਪਤਿ ਹੋਵੈ ਸੋ ਜਨੁ ਨਿਰਮਲੁ ਥੀਵੈ ॥੨॥
जिस नो करमि परापति होवै सो जनु निरमलु थीवै ॥२॥

यः ईश्वरस्य अनुग्रहेण धन्यः भवति - सः विनयशीलः सेवकः निर्मलः शुद्धः च भवति। ||२||

ਬਿਘਨ ਬਿਨਾਸਨ ਸਭਿ ਦੁਖ ਨਾਸਨ ਗੁਰ ਚਰਣੀ ਮਨੁ ਲਾਗਾ ॥
बिघन बिनासन सभि दुख नासन गुर चरणी मनु लागा ॥

विघ्नाः निष्कासिताः, सर्वाणि वेदनाः च निवृत्ताः भवन्ति; गुरुचरणसक्तं मम मनः |

ਗੁਣ ਗਾਵਤ ਅਚੁਤ ਅਬਿਨਾਸੀ ਅਨਦਿਨੁ ਹਰਿ ਰੰਗਿ ਜਾਗਾ ॥੩॥
गुण गावत अचुत अबिनासी अनदिनु हरि रंगि जागा ॥३॥

स्थावरस्य अक्षयस्य च महिमामयस्तुतिं गायन् भगवतः प्रेम्णः प्रति जागृतः तिष्ठति, दिवारात्रौ। ||३||

ਮਨ ਇਛੇ ਸੇਈ ਫਲ ਪਾਏ ਹਰਿ ਕੀ ਕਥਾ ਸੁਹੇਲੀ ॥
मन इछे सेई फल पाए हरि की कथा सुहेली ॥

सः भगवतः सान्त्वनप्रवचनं शृण्वन् मनःकामफलं लभते।

ਆਦਿ ਅੰਤਿ ਮਧਿ ਨਾਨਕ ਕਉ ਸੋ ਪ੍ਰਭੁ ਹੋਆ ਬੇਲੀ ॥੪॥੧੬॥੨੭॥
आदि अंति मधि नानक कउ सो प्रभु होआ बेली ॥४॥१६॥२७॥

आदौ मध्ये, अन्ते च ईश्वरः नानकस्य परममित्रः अस्ति। ||४||१६||२७||

ਸੋਰਠਿ ਮਹਲਾ ੫ ਪੰਚਪਦਾ ॥
सोरठि महला ५ पंचपदा ॥

सोरत्'ह, पंचम मेहल, पंच-पाधाय: १.

ਬਿਨਸੈ ਮੋਹੁ ਮੇਰਾ ਅਰੁ ਤੇਰਾ ਬਿਨਸੈ ਅਪਨੀ ਧਾਰੀ ॥੧॥
बिनसै मोहु मेरा अरु तेरा बिनसै अपनी धारी ॥१॥

भावानुरागः मम तव च भावः स्वाभिमानः च निवर्ततु । ||१||

ਸੰਤਹੁ ਇਹਾ ਬਤਾਵਹੁ ਕਾਰੀ ॥
संतहु इहा बतावहु कारी ॥

हे सन्ताः तादृशं मार्गं दर्शयतु,

ਜਿਤੁ ਹਉਮੈ ਗਰਬੁ ਨਿਵਾਰੀ ॥੧॥ ਰਹਾਉ ॥
जितु हउमै गरबु निवारी ॥१॥ रहाउ ॥

येन मम अहङ्कारः अभिमानः च निराकृतः भवेत्। ||१||विराम||

ਸਰਬ ਭੂਤ ਪਾਰਬ੍ਰਹਮੁ ਕਰਿ ਮਾਨਿਆ ਹੋਵਾਂ ਸਗਲ ਰੇਨਾਰੀ ॥੨॥
सरब भूत पारब्रहमु करि मानिआ होवां सगल रेनारी ॥२॥

सर्वभूतेषु परमेश्वरं पश्यामि सर्वेषां रजः । ||२||

ਪੇਖਿਓ ਪ੍ਰਭ ਜੀਉ ਅਪੁਨੈ ਸੰਗੇ ਚੂਕੈ ਭੀਤਿ ਭ੍ਰਮਾਰੀ ॥੩॥
पेखिओ प्रभ जीउ अपुनै संगे चूकै भीति भ्रमारी ॥३॥

पश्यामि ईश्वरं सदा मया सह, संशयस्य भित्तिः च भग्नवती। ||३||

ਅਉਖਧੁ ਨਾਮੁ ਨਿਰਮਲ ਜਲੁ ਅੰਮ੍ਰਿਤੁ ਪਾਈਐ ਗੁਰੂ ਦੁਆਰੀ ॥੪॥
अउखधु नामु निरमल जलु अंम्रितु पाईऐ गुरू दुआरी ॥४॥

नामस्य औषधं, अम्ब्रोसियलामृतस्य निर्मलजलं च गुरुद्वारेण प्राप्यते। ||४||

ਕਹੁ ਨਾਨਕ ਜਿਸੁ ਮਸਤਕਿ ਲਿਖਿਆ ਤਿਸੁ ਗੁਰ ਮਿਲਿ ਰੋਗ ਬਿਦਾਰੀ ॥੫॥੧੭॥੨੮॥
कहु नानक जिसु मसतकि लिखिआ तिसु गुर मिलि रोग बिदारी ॥५॥१७॥२८॥

कथयति नानकः, यस्य ललाटे एतादृशं पूर्वनिर्धारितं दैवं लिखितम् अस्ति, सः गुरुणा सह मिलति, तस्य रोगाः चिकित्सिताः भवन्ति। ||५||१७||२८||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430