दयया मां स्वं कृतवान्, मम मनसः अन्तः वसन् अविनाशी भगवान् आगतः। ||२||
सच्चे गुरुणा रक्षितं न दुर्भाग्यं पीडयति।
ईश्वरस्य पादकमलानि तस्य हृदयस्य अन्तः स्थातुं आगच्छन्ति, सः च भगवतः अम्ब्रोसियल अमृतस्य उदात्ततत्त्वस्य आस्वादनं करोति। ||३||
अतः सेवकत्वेन भवतः मनसः इच्छां पूर्णं कुर्वन् भवतः ईश्वरस्य सेवां कुरु।
दास नानकः सिद्धेश्वरस्य यज्ञः अस्ति, यः स्वस्य गौरवस्य रक्षणं, रक्षणं च कृतवान् । ||४||१४||२५||
सोरत्'ह, पञ्चम मेहल: १.
मायाभावसङ्गस्य अन्धकारमुग्धो न जानाति भगवन्तं महादाताम् ।
भगवान् स्वशरीरं सृष्ट्वा आत्मानं च निर्मितवान्, परन्तु सः स्वस्य शक्तिः स्वकीया इति दावान् करोति । ||१||
हे मूढचित्त देव, तव प्रभुः गुरुः त्वां पश्यति।
यत्किमपि करोषि, सः जानाति; न किमपि तस्मात् गुप्तं तिष्ठितुं शक्नोति। ||विरामः||
जिह्वारसैः, लोभेन, अभिमानेन च मत्तः; असंख्यानि पापानि एतेभ्यः उद्भवन्ति।
अहंकारशृङ्खलाभिः भारितैः असंख्यावतारैः दुःखेन भ्रमसि । ||२||
बह्वीभिः पटलैः निगूढैः पिहितद्वारेषु पृष्ठतः सः पुरुषः अन्यस्य पुरुषस्य भार्यायाः सह स्वस्य आनन्दं लभते ।
यदा चैतन्यस्य अवचेतनस्य च आकाशीयलेखाकारौ चित्रगुप्तौ भवतः लेखान् आह्वयन्ति तदा भवतः कः परीक्षणं करिष्यति? ||३||
सिद्धे भगवन् मृदुकरुणा दुःखनाशक त्वया विना शरणं मम सर्वथा नास्ति।
कृपया, मां जगत्-समुद्रात् बहिः उत्थापय; हे देव, अहं तव अभयारण्यम् आगतः। ||४||१५||२६||
सोरत्'ह, पञ्चम मेहल: १.
भगवान् ईश्वरः मम सहायकः मित्रं च अभवत्; तस्य प्रवचनेन तस्य स्तुतिकीर्तनेन च मम शान्तिः प्राप्ता।
सिद्धगुरुबनिवचनं जप, आनन्दे भव नित्यं मर्त्य। ||१||
ध्याने सत्यं भगवन्तं स्मरन्तु दैवभ्रातरः |
साधसंगते पवित्रस्य सङ्गतिः शाश्वतशान्तिः प्राप्यते, भगवता कदापि न विस्मर्यते। ||विरामः||
तव नाम परमेश्वर अम्ब्रोसियमामृतम्; यो ध्यायति स जीवति।
यः ईश्वरस्य अनुग्रहेण धन्यः भवति - सः विनयशीलः सेवकः निर्मलः शुद्धः च भवति। ||२||
विघ्नाः निष्कासिताः, सर्वाणि वेदनाः च निवृत्ताः भवन्ति; गुरुचरणसक्तं मम मनः |
स्थावरस्य अक्षयस्य च महिमामयस्तुतिं गायन् भगवतः प्रेम्णः प्रति जागृतः तिष्ठति, दिवारात्रौ। ||३||
सः भगवतः सान्त्वनप्रवचनं शृण्वन् मनःकामफलं लभते।
आदौ मध्ये, अन्ते च ईश्वरः नानकस्य परममित्रः अस्ति। ||४||१६||२७||
सोरत्'ह, पंचम मेहल, पंच-पाधाय: १.
भावानुरागः मम तव च भावः स्वाभिमानः च निवर्ततु । ||१||
हे सन्ताः तादृशं मार्गं दर्शयतु,
येन मम अहङ्कारः अभिमानः च निराकृतः भवेत्। ||१||विराम||
सर्वभूतेषु परमेश्वरं पश्यामि सर्वेषां रजः । ||२||
पश्यामि ईश्वरं सदा मया सह, संशयस्य भित्तिः च भग्नवती। ||३||
नामस्य औषधं, अम्ब्रोसियलामृतस्य निर्मलजलं च गुरुद्वारेण प्राप्यते। ||४||
कथयति नानकः, यस्य ललाटे एतादृशं पूर्वनिर्धारितं दैवं लिखितम् अस्ति, सः गुरुणा सह मिलति, तस्य रोगाः चिकित्सिताः भवन्ति। ||५||१७||२८||