शबदस्य रसं यो न आस्वादयति, यः नाम भगवतः नाम न प्रेम करोति।
जिह्वाया च अस्वादवचनं वदति, सः नष्टः भवति, पुनः पुनः।
नानक पूर्वकर्मणां कर्मानुगुणं चरति यत् कोऽपि मेटयितुं न शक्नोति। ||२||
पौरी : १.
धन्यः धन्यः सत्यः सत्त्वः मम सच्चः गुरुः; तं मिलित्वा अहं शान्तिं प्राप्नोमि।
धन्यः धन्यः सत्यः सत्त्वः मम सच्चः गुरुः; मिलित्वा भगवतः भक्तिपूजां मया प्राप्ता |
धन्यः, धन्यः भगवतः भक्तः, मम सच्चः गुरुः; तस्य सेवां कुर्वन् अहं भगवतः नामप्रेमं स्थापयितुं आगतः।
धन्यः, धन्यः भगवतः ज्ञाता, मम सच्चः गुरुः; मित्रं शत्रुं च समानरूपेण पश्यितुं तेन मां शिक्षितम्।
धन्यः धन्यः सच्चो गुरुः मम परम मित्र; तेन मां भगवतः नामप्रेमम् आलिंगयितुं नीतवान्। ||१९||
सलोक, प्रथम मेहल : १.
आत्मा-वधूः गृहे अस्ति, पतिः प्रभुः तु दूरम् अस्ति; सा तस्य स्मृतिं पोषयति, तस्य अभावं शोचति च।
अविलम्बेन तम् मिलति द्वन्द्वात् विमुक्त्वा यदि । ||१||
प्रथमः मेहलः : १.
नानक अप्रियं कुर्वतः वाक्यं मिथ्या ।
सः वस्तूनि सद् इति न्याययति, यावत् भगवान् ददाति, प्राप्नोति च। ||२||
पौरी : १.
प्राणिनां सृष्टिर् भगवान् अपि तान् रक्षति ।
अम्ब्रोसियल अमृतस्य, सत्यनामस्य भोजनं मया आस्वादितम्।
अहं तृप्तः तृप्तः क्षुधा च शान्तः ।
एकः प्रभुः सर्वेषु व्याप्तः, दुर्लभाः तु ये एतत् अवगच्छन्ति ।
सेवकः नानकः मुग्धः, ईश्वरस्य रक्षणे। ||२०||
सलोक, तृतीय मेहल : १.
विश्वस्य सर्वे जीवाः सत्यगुरुं पश्यन्ति।
न तस्य दर्शनमात्रेण मुक्तः भवति, यावत् तस्य शब्दवचनं न चिन्तयति।
अहङ्कारस्य मलिनता न निवर्तते, न च नाम प्रेम्णः संवर्धयति।
भगवान् केचन क्षमति, तान् स्वेन सह एकीकरोति च; द्वन्द्वं पापं च त्यजन्ति।
हे नानक, केचन सच्चिगुरुदर्शनस्य भगवन्तं दर्शनं प्रेम्णा स्नेहेन च पश्यन्ति; अहङ्कारं जित्वा भगवता सह मिलन्ति। ||१||
तृतीय मेहलः १.
मूर्खः अन्धः विदूषकः सत्यगुरुं न सेवते।
द्वन्द्वप्रेमेण घोरं दुःखं सहते, दह्यमानः, दुःखेन क्रन्दति।
सः गुरुं विस्मरति, केवलं वस्तुनिमित्तं, परन्तु ते अन्ते तस्य उद्धाराय न आगमिष्यन्ति।
गुरुनिर्देशद्वारा नानकः शान्तिं प्राप्तवान्; क्षमाशीलः प्रभुः तं क्षमितवान्। ||२||
पौरी : १.
त्वमेव सर्वात्मना सर्वस्य प्रजापतिः । यदि अन्ये स्युः तर्हि अन्यस्य वदामि।
भगवान् एव वदति, अस्मान् वक्तुं च प्रेरयति; स्वयं जलं भूमिं च व्याप्तम् अस्ति।
स्वयं भगवान् नाशयति, भगवान् स्वयं तारयति। हे मनः भगवतः अभयारण्ये अन्वेष्य तिष्ठ।
भगवतः परं कोऽपि हन्तुं कायाकल्पं वा कर्तुं न शक्नोति । हे मनः चिन्ता मा भव - निर्भय एव तिष्ठतु।
स्थित्वा उपविष्टः सुप्तः च नित्यं नित्यं भगवतः नाम ध्यायन्तु; गुरमुख इव भृत्य नानक भगवन्तं प्राप्स्यसि। ||२१||१||सुध||