श्री गुरु ग्रन्थ साहिबः

पुटः - 594


ਸਬਦੈ ਸਾਦੁ ਨ ਆਇਓ ਨਾਮਿ ਨ ਲਗੋ ਪਿਆਰੁ ॥
सबदै सादु न आइओ नामि न लगो पिआरु ॥

शबदस्य रसं यो न आस्वादयति, यः नाम भगवतः नाम न प्रेम करोति।

ਰਸਨਾ ਫਿਕਾ ਬੋਲਣਾ ਨਿਤ ਨਿਤ ਹੋਇ ਖੁਆਰੁ ॥
रसना फिका बोलणा नित नित होइ खुआरु ॥

जिह्वाया च अस्वादवचनं वदति, सः नष्टः भवति, पुनः पुनः।

ਨਾਨਕ ਕਿਰਤਿ ਪਇਐ ਕਮਾਵਣਾ ਕੋਇ ਨ ਮੇਟਣਹਾਰੁ ॥੨॥
नानक किरति पइऐ कमावणा कोइ न मेटणहारु ॥२॥

नानक पूर्वकर्मणां कर्मानुगुणं चरति यत् कोऽपि मेटयितुं न शक्नोति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਧਨੁ ਧਨੁ ਸਤ ਪੁਰਖੁ ਸਤਿਗੁਰੂ ਹਮਾਰਾ ਜਿਤੁ ਮਿਲਿਐ ਹਮ ਕਉ ਸਾਂਤਿ ਆਈ ॥
धनु धनु सत पुरखु सतिगुरू हमारा जितु मिलिऐ हम कउ सांति आई ॥

धन्यः धन्यः सत्यः सत्त्वः मम सच्चः गुरुः; तं मिलित्वा अहं शान्तिं प्राप्नोमि।

ਧਨੁ ਧਨੁ ਸਤ ਪੁਰਖੁ ਸਤਿਗੁਰੂ ਹਮਾਰਾ ਜਿਤੁ ਮਿਲਿਐ ਹਮ ਹਰਿ ਭਗਤਿ ਪਾਈ ॥
धनु धनु सत पुरखु सतिगुरू हमारा जितु मिलिऐ हम हरि भगति पाई ॥

धन्यः धन्यः सत्यः सत्त्वः मम सच्चः गुरुः; मिलित्वा भगवतः भक्तिपूजां मया प्राप्ता |

ਧਨੁ ਧਨੁ ਹਰਿ ਭਗਤੁ ਸਤਿਗੁਰੂ ਹਮਾਰਾ ਜਿਸ ਕੀ ਸੇਵਾ ਤੇ ਹਮ ਹਰਿ ਨਾਮਿ ਲਿਵ ਲਾਈ ॥
धनु धनु हरि भगतु सतिगुरू हमारा जिस की सेवा ते हम हरि नामि लिव लाई ॥

धन्यः, धन्यः भगवतः भक्तः, मम सच्चः गुरुः; तस्य सेवां कुर्वन् अहं भगवतः नामप्रेमं स्थापयितुं आगतः।

ਧਨੁ ਧਨੁ ਹਰਿ ਗਿਆਨੀ ਸਤਿਗੁਰੂ ਹਮਾਰਾ ਜਿਨਿ ਵੈਰੀ ਮਿਤ੍ਰੁ ਹਮ ਕਉ ਸਭ ਸਮ ਦ੍ਰਿਸਟਿ ਦਿਖਾਈ ॥
धनु धनु हरि गिआनी सतिगुरू हमारा जिनि वैरी मित्रु हम कउ सभ सम द्रिसटि दिखाई ॥

धन्यः, धन्यः भगवतः ज्ञाता, मम सच्चः गुरुः; मित्रं शत्रुं च समानरूपेण पश्यितुं तेन मां शिक्षितम्।

ਧਨੁ ਧਨੁ ਸਤਿਗੁਰੂ ਮਿਤ੍ਰੁ ਹਮਾਰਾ ਜਿਨਿ ਹਰਿ ਨਾਮ ਸਿਉ ਹਮਾਰੀ ਪ੍ਰੀਤਿ ਬਣਾਈ ॥੧੯॥
धनु धनु सतिगुरू मित्रु हमारा जिनि हरि नाम सिउ हमारी प्रीति बणाई ॥१९॥

धन्यः धन्यः सच्चो गुरुः मम परम मित्र; तेन मां भगवतः नामप्रेमम् आलिंगयितुं नीतवान्। ||१९||

ਸਲੋਕੁ ਮਃ ੧ ॥
सलोकु मः १ ॥

सलोक, प्रथम मेहल : १.

ਘਰ ਹੀ ਮੁੰਧਿ ਵਿਦੇਸਿ ਪਿਰੁ ਨਿਤ ਝੂਰੇ ਸੰਮ੍ਹਾਲੇ ॥
घर ही मुंधि विदेसि पिरु नित झूरे संम्हाले ॥

आत्मा-वधूः गृहे अस्ति, पतिः प्रभुः तु दूरम् अस्ति; सा तस्य स्मृतिं पोषयति, तस्य अभावं शोचति च।

ਮਿਲਦਿਆ ਢਿਲ ਨ ਹੋਵਈ ਜੇ ਨੀਅਤਿ ਰਾਸਿ ਕਰੇ ॥੧॥
मिलदिआ ढिल न होवई जे नीअति रासि करे ॥१॥

अविलम्बेन तम् मिलति द्वन्द्वात् विमुक्त्वा यदि । ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਨਾਨਕ ਗਾਲੀ ਕੂੜੀਆ ਬਾਝੁ ਪਰੀਤਿ ਕਰੇਇ ॥
नानक गाली कूड़ीआ बाझु परीति करेइ ॥

नानक अप्रियं कुर्वतः वाक्यं मिथ्या ।

ਤਿਚਰੁ ਜਾਣੈ ਭਲਾ ਕਰਿ ਜਿਚਰੁ ਲੇਵੈ ਦੇਇ ॥੨॥
तिचरु जाणै भला करि जिचरु लेवै देइ ॥२॥

सः वस्तूनि सद् इति न्याययति, यावत् भगवान् ददाति, प्राप्नोति च। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਜਿਨਿ ਉਪਾਏ ਜੀਅ ਤਿਨਿ ਹਰਿ ਰਾਖਿਆ ॥
जिनि उपाए जीअ तिनि हरि राखिआ ॥

प्राणिनां सृष्टिर् भगवान् अपि तान् रक्षति ।

ਅੰਮ੍ਰਿਤੁ ਸਚਾ ਨਾਉ ਭੋਜਨੁ ਚਾਖਿਆ ॥
अंम्रितु सचा नाउ भोजनु चाखिआ ॥

अम्ब्रोसियल अमृतस्य, सत्यनामस्य भोजनं मया आस्वादितम्।

ਤਿਪਤਿ ਰਹੇ ਆਘਾਇ ਮਿਟੀ ਭਭਾਖਿਆ ॥
तिपति रहे आघाइ मिटी भभाखिआ ॥

अहं तृप्तः तृप्तः क्षुधा च शान्तः ।

ਸਭ ਅੰਦਰਿ ਇਕੁ ਵਰਤੈ ਕਿਨੈ ਵਿਰਲੈ ਲਾਖਿਆ ॥
सभ अंदरि इकु वरतै किनै विरलै लाखिआ ॥

एकः प्रभुः सर्वेषु व्याप्तः, दुर्लभाः तु ये एतत् अवगच्छन्ति ।

ਜਨ ਨਾਨਕ ਭਏ ਨਿਹਾਲੁ ਪ੍ਰਭ ਕੀ ਪਾਖਿਆ ॥੨੦॥
जन नानक भए निहालु प्रभ की पाखिआ ॥२०॥

सेवकः नानकः मुग्धः, ईश्वरस्य रक्षणे। ||२०||

ਸਲੋਕੁ ਮਃ ੩ ॥
सलोकु मः ३ ॥

सलोक, तृतीय मेहल : १.

ਸਤਿਗੁਰ ਨੋ ਸਭੁ ਕੋ ਵੇਖਦਾ ਜੇਤਾ ਜਗਤੁ ਸੰਸਾਰੁ ॥
सतिगुर नो सभु को वेखदा जेता जगतु संसारु ॥

विश्वस्य सर्वे जीवाः सत्यगुरुं पश्यन्ति।

ਡਿਠੈ ਮੁਕਤਿ ਨ ਹੋਵਈ ਜਿਚਰੁ ਸਬਦਿ ਨ ਕਰੇ ਵੀਚਾਰੁ ॥
डिठै मुकति न होवई जिचरु सबदि न करे वीचारु ॥

न तस्य दर्शनमात्रेण मुक्तः भवति, यावत् तस्य शब्दवचनं न चिन्तयति।

ਹਉਮੈ ਮੈਲੁ ਨ ਚੁਕਈ ਨਾਮਿ ਨ ਲਗੈ ਪਿਆਰੁ ॥
हउमै मैलु न चुकई नामि न लगै पिआरु ॥

अहङ्कारस्य मलिनता न निवर्तते, न च नाम प्रेम्णः संवर्धयति।

ਇਕਿ ਆਪੇ ਬਖਸਿ ਮਿਲਾਇਅਨੁ ਦੁਬਿਧਾ ਤਜਿ ਵਿਕਾਰ ॥
इकि आपे बखसि मिलाइअनु दुबिधा तजि विकार ॥

भगवान् केचन क्षमति, तान् स्वेन सह एकीकरोति च; द्वन्द्वं पापं च त्यजन्ति।

ਨਾਨਕ ਇਕਿ ਦਰਸਨੁ ਦੇਖਿ ਮਰਿ ਮਿਲੇ ਸਤਿਗੁਰ ਹੇਤਿ ਪਿਆਰਿ ॥੧॥
नानक इकि दरसनु देखि मरि मिले सतिगुर हेति पिआरि ॥१॥

हे नानक, केचन सच्चिगुरुदर्शनस्य भगवन्तं दर्शनं प्रेम्णा स्नेहेन च पश्यन्ति; अहङ्कारं जित्वा भगवता सह मिलन्ति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਸਤਿਗੁਰੂ ਨ ਸੇਵਿਓ ਮੂਰਖ ਅੰਧ ਗਵਾਰਿ ॥
सतिगुरू न सेविओ मूरख अंध गवारि ॥

मूर्खः अन्धः विदूषकः सत्यगुरुं न सेवते।

ਦੂਜੈ ਭਾਇ ਬਹੁਤੁ ਦੁਖੁ ਲਾਗਾ ਜਲਤਾ ਕਰੇ ਪੁਕਾਰ ॥
दूजै भाइ बहुतु दुखु लागा जलता करे पुकार ॥

द्वन्द्वप्रेमेण घोरं दुःखं सहते, दह्यमानः, दुःखेन क्रन्दति।

ਜਿਨ ਕਾਰਣਿ ਗੁਰੂ ਵਿਸਾਰਿਆ ਸੇ ਨ ਉਪਕਰੇ ਅੰਤੀ ਵਾਰ ॥
जिन कारणि गुरू विसारिआ से न उपकरे अंती वार ॥

सः गुरुं विस्मरति, केवलं वस्तुनिमित्तं, परन्तु ते अन्ते तस्य उद्धाराय न आगमिष्यन्ति।

ਨਾਨਕ ਗੁਰਮਤੀ ਸੁਖੁ ਪਾਇਆ ਬਖਸੇ ਬਖਸਣਹਾਰ ॥੨॥
नानक गुरमती सुखु पाइआ बखसे बखसणहार ॥२॥

गुरुनिर्देशद्वारा नानकः शान्तिं प्राप्तवान्; क्षमाशीलः प्रभुः तं क्षमितवान्। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਤੂ ਆਪੇ ਆਪਿ ਆਪਿ ਸਭੁ ਕਰਤਾ ਕੋਈ ਦੂਜਾ ਹੋਇ ਸੁ ਅਵਰੋ ਕਹੀਐ ॥
तू आपे आपि आपि सभु करता कोई दूजा होइ सु अवरो कहीऐ ॥

त्वमेव सर्वात्मना सर्वस्य प्रजापतिः । यदि अन्ये स्युः तर्हि अन्यस्य वदामि।

ਹਰਿ ਆਪੇ ਬੋਲੈ ਆਪਿ ਬੁਲਾਵੈ ਹਰਿ ਆਪੇ ਜਲਿ ਥਲਿ ਰਵਿ ਰਹੀਐ ॥
हरि आपे बोलै आपि बुलावै हरि आपे जलि थलि रवि रहीऐ ॥

भगवान् एव वदति, अस्मान् वक्तुं च प्रेरयति; स्वयं जलं भूमिं च व्याप्तम् अस्ति।

ਹਰਿ ਆਪੇ ਮਾਰੈ ਹਰਿ ਆਪੇ ਛੋਡੈ ਮਨ ਹਰਿ ਸਰਣੀ ਪੜਿ ਰਹੀਐ ॥
हरि आपे मारै हरि आपे छोडै मन हरि सरणी पड़ि रहीऐ ॥

स्वयं भगवान् नाशयति, भगवान् स्वयं तारयति। हे मनः भगवतः अभयारण्ये अन्वेष्य तिष्ठ।

ਹਰਿ ਬਿਨੁ ਕੋਈ ਮਾਰਿ ਜੀਵਾਲਿ ਨ ਸਕੈ ਮਨ ਹੋਇ ਨਿਚਿੰਦ ਨਿਸਲੁ ਹੋਇ ਰਹੀਐ ॥
हरि बिनु कोई मारि जीवालि न सकै मन होइ निचिंद निसलु होइ रहीऐ ॥

भगवतः परं कोऽपि हन्तुं कायाकल्पं वा कर्तुं न शक्नोति । हे मनः चिन्ता मा भव - निर्भय एव तिष्ठतु।

ਉਠਦਿਆ ਬਹਦਿਆ ਸੁਤਿਆ ਸਦਾ ਸਦਾ ਹਰਿ ਨਾਮੁ ਧਿਆਈਐ ਜਨ ਨਾਨਕ ਗੁਰਮੁਖਿ ਹਰਿ ਲਹੀਐ ॥੨੧॥੧॥ ਸੁਧੁ
उठदिआ बहदिआ सुतिआ सदा सदा हरि नामु धिआईऐ जन नानक गुरमुखि हरि लहीऐ ॥२१॥१॥ सुधु

स्थित्वा उपविष्टः सुप्तः च नित्यं नित्यं भगवतः नाम ध्यायन्तु; गुरमुख इव भृत्य नानक भगवन्तं प्राप्स्यसि। ||२१||१||सुध||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430