श्री गुरु ग्रन्थ साहिबः

पुटः - 1034


ਅਨਹਦੁ ਵਾਜੈ ਭ੍ਰਮੁ ਭਉ ਭਾਜੈ ॥
अनहदु वाजै भ्रमु भउ भाजै ॥

यदा अप्रहृतः शब्दप्रवाहः प्रतिध्वन्यते तदा संशयः भयं च पलायन्ते।

ਸਗਲ ਬਿਆਪਿ ਰਹਿਆ ਪ੍ਰਭੁ ਛਾਜੈ ॥
सगल बिआपि रहिआ प्रभु छाजै ॥

ईश्वरः सर्वव्यापी, सर्वेभ्यः छायाप्रदः।

ਸਭ ਤੇਰੀ ਤੂ ਗੁਰਮੁਖਿ ਜਾਤਾ ਦਰਿ ਸੋਹੈ ਗੁਣ ਗਾਇਦਾ ॥੧੦॥
सभ तेरी तू गुरमुखि जाता दरि सोहै गुण गाइदा ॥१०॥

सर्वे भवतः एव सन्ति; गुरमुखेभ्यः, त्वं विदितः असि। भवतः स्तुतिं गायन्तः भवतः न्यायालये सुन्दराः दृश्यन्ते। ||१०||

ਆਦਿ ਨਿਰੰਜਨੁ ਨਿਰਮਲੁ ਸੋਈ ॥
आदि निरंजनु निरमलु सोई ॥

स प्राइमल भगवान् निर्मलः शुद्धः च।

ਅਵਰੁ ਨ ਜਾਣਾ ਦੂਜਾ ਕੋਈ ॥
अवरु न जाणा दूजा कोई ॥

अहं अन्यं सर्वथा न जानामि।

ਏਕੰਕਾਰੁ ਵਸੈ ਮਨਿ ਭਾਵੈ ਹਉਮੈ ਗਰਬੁ ਗਵਾਇਦਾ ॥੧੧॥
एकंकारु वसै मनि भावै हउमै गरबु गवाइदा ॥११॥

एकः विश्वप्रजापतिः प्रभुः अन्तः निवसति, अहङ्कारं अभिमानं च निर्वासयिनां मनः प्रियः अस्ति। ||११||

ਅੰਮ੍ਰਿਤੁ ਪੀਆ ਸਤਿਗੁਰਿ ਦੀਆ ॥
अंम्रितु पीआ सतिगुरि दीआ ॥

अम्ब्रोसियलामृते पिबामि सत्यगुरुणा दत्तम्।

ਅਵਰੁ ਨ ਜਾਣਾ ਦੂਆ ਤੀਆ ॥
अवरु न जाणा दूआ तीआ ॥

अन्यं द्वितीयं तृतीयं वा न जानामि।

ਏਕੋ ਏਕੁ ਸੁ ਅਪਰ ਪਰੰਪਰੁ ਪਰਖਿ ਖਜਾਨੈ ਪਾਇਦਾ ॥੧੨॥
एको एकु सु अपर परंपरु परखि खजानै पाइदा ॥१२॥

स एव एकः अद्वितीयः अनन्तः अनन्तः च प्रभुः; सर्वभूतानां मूल्याङ्कनं कृत्वा केचन स्वकोषे स्थापयति। ||१२||

ਗਿਆਨੁ ਧਿਆਨੁ ਸਚੁ ਗਹਿਰ ਗੰਭੀਰਾ ॥
गिआनु धिआनु सचु गहिर गंभीरा ॥

आध्यात्मिकं प्रज्ञा, सच्चिदानन्दस्य ध्यानं च गहनं गहनं च भवति।

ਕੋਇ ਨ ਜਾਣੈ ਤੇਰਾ ਚੀਰਾ ॥
कोइ न जाणै तेरा चीरा ॥

तव विस्तारं कोऽपि न जानाति।

ਜੇਤੀ ਹੈ ਤੇਤੀ ਤੁਧੁ ਜਾਚੈ ਕਰਮਿ ਮਿਲੈ ਸੋ ਪਾਇਦਾ ॥੧੩॥
जेती है तेती तुधु जाचै करमि मिलै सो पाइदा ॥१३॥

तानि सर्वाणि त्वत्तो याचन्ते; त्वं तव प्रसादेन एव प्राप्यते। ||१३||

ਕਰਮੁ ਧਰਮੁ ਸਚੁ ਹਾਥਿ ਤੁਮਾਰੈ ॥
करमु धरमु सचु हाथि तुमारै ॥

कर्म धर्मं च हस्ते धारयसि सत्येश्वर |

ਵੇਪਰਵਾਹ ਅਖੁਟ ਭੰਡਾਰੈ ॥
वेपरवाह अखुट भंडारै ॥

अव्ययानि तव निधयः स्वतन्त्रे भगवन् ।

ਤੂ ਦਇਆਲੁ ਕਿਰਪਾਲੁ ਸਦਾ ਪ੍ਰਭੁ ਆਪੇ ਮੇਲਿ ਮਿਲਾਇਦਾ ॥੧੪॥
तू दइआलु किरपालु सदा प्रभु आपे मेलि मिलाइदा ॥१४॥

त्वं सदा दयालुः दयालुः च देव। त्वं स्वसङ्घे एकीभवसि। ||१४||

ਆਪੇ ਦੇਖਿ ਦਿਖਾਵੈ ਆਪੇ ॥
आपे देखि दिखावै आपे ॥

त्वं स्वयं पश्यसि, आत्मानं च दर्शनं करोषि ।

ਆਪੇ ਥਾਪਿ ਉਥਾਪੇ ਆਪੇ ॥
आपे थापि उथापे आपे ॥

त्वं स्वयमेव स्थापयसि, त्वं च स्वयमेव विच्छेदयसि।

ਆਪੇ ਜੋੜਿ ਵਿਛੋੜੇ ਕਰਤਾ ਆਪੇ ਮਾਰਿ ਜੀਵਾਇਦਾ ॥੧੫॥
आपे जोड़ि विछोड़े करता आपे मारि जीवाइदा ॥१५॥

प्रजापतिः एव एकीकरोति, पृथक् करोति च; स्वयं हन्ति कायाकल्पं च करोति। ||१५||

ਜੇਤੀ ਹੈ ਤੇਤੀ ਤੁਧੁ ਅੰਦਰਿ ॥
जेती है तेती तुधु अंदरि ॥

यावत् अस्ति, तावत् भवतः अन्तः समाहितम् अस्ति।

ਦੇਖਹਿ ਆਪਿ ਬੈਸਿ ਬਿਜ ਮੰਦਰਿ ॥
देखहि आपि बैसि बिज मंदरि ॥

त्वं पश्यसि सृष्टिं स्वराजप्रासादान्तरोपविष्टः ।

ਨਾਨਕੁ ਸਾਚੁ ਕਹੈ ਬੇਨੰਤੀ ਹਰਿ ਦਰਸਨਿ ਸੁਖੁ ਪਾਇਦਾ ॥੧੬॥੧॥੧੩॥
नानकु साचु कहै बेनंती हरि दरसनि सुखु पाइदा ॥१६॥१॥१३॥

नानकः एतां सत्यं प्रार्थनां करोति; भगवतः दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा अहं शान्तिं प्राप्नोमि। ||१६||१||१३||

ਮਾਰੂ ਮਹਲਾ ੧ ॥
मारू महला १ ॥

मारू, प्रथम मेहल : १.

ਦਰਸਨੁ ਪਾਵਾ ਜੇ ਤੁਧੁ ਭਾਵਾ ॥
दरसनु पावा जे तुधु भावा ॥

यदि प्रियोऽहं भगवन्, तदा ते दर्शनं भगवन्तं लभते ।

ਭਾਇ ਭਗਤਿ ਸਾਚੇ ਗੁਣ ਗਾਵਾ ॥
भाइ भगति साचे गुण गावा ॥

प्रेम्णा भक्तिपूजने सच्चे भगवन् तव महिमा स्तुतिम् ।।

ਤੁਧੁ ਭਾਣੇ ਤੂ ਭਾਵਹਿ ਕਰਤੇ ਆਪੇ ਰਸਨ ਰਸਾਇਦਾ ॥੧॥
तुधु भाणे तू भावहि करते आपे रसन रसाइदा ॥१॥

इच्छया प्रजापति भगवन् मम प्रियं जिह्वा मधुरम् । ||१||

ਸੋਹਨਿ ਭਗਤ ਪ੍ਰਭੂ ਦਰਬਾਰੇ ॥
सोहनि भगत प्रभू दरबारे ॥

दरबार, ईश्वरस्य न्यायालये भक्ताः सुन्दराः दृश्यन्ते।

ਮੁਕਤੁ ਭਏ ਹਰਿ ਦਾਸ ਤੁਮਾਰੇ ॥
मुकतु भए हरि दास तुमारे ॥

तव दासाः भगवन् मुक्ताः भवन्ति।

ਆਪੁ ਗਵਾਇ ਤੇਰੈ ਰੰਗਿ ਰਾਤੇ ਅਨਦਿਨੁ ਨਾਮੁ ਧਿਆਇਦਾ ॥੨॥
आपु गवाइ तेरै रंगि राते अनदिनु नामु धिआइदा ॥२॥

आत्म-अभिमानं निर्मूलयन्तः ते भवतः प्रेम्णः अनुकूलाः भवन्ति; रात्रौ दिवा च नाम भगवतः नाम ध्यायन्ति। ||२||

ਈਸਰੁ ਬ੍ਰਹਮਾ ਦੇਵੀ ਦੇਵਾ ॥
ईसरु ब्रहमा देवी देवा ॥

शिवब्रह्मा देवा देवी च ।

ਇੰਦ੍ਰ ਤਪੇ ਮੁਨਿ ਤੇਰੀ ਸੇਵਾ ॥
इंद्र तपे मुनि तेरी सेवा ॥

इन्द्रस्तपस्विनः मौनर्षयः त्वां सेवन्ते |

ਜਤੀ ਸਤੀ ਕੇਤੇ ਬਨਵਾਸੀ ਅੰਤੁ ਨ ਕੋਈ ਪਾਇਦਾ ॥੩॥
जती सती केते बनवासी अंतु न कोई पाइदा ॥३॥

ब्रह्मचारिणः दानदातारः बहूनां वनवासिनः च भगवतः सीमां न प्राप्नुवन्। ||३||

ਵਿਣੁ ਜਾਣਾਏ ਕੋਇ ਨ ਜਾਣੈ ॥
विणु जाणाए कोइ न जाणै ॥

न कश्चित् त्वां जानाति, यावत् त्वं तान् त्वां न ज्ञापयसि ।

ਜੋ ਕਿਛੁ ਕਰੇ ਸੁ ਆਪਣ ਭਾਣੈ ॥
जो किछु करे सु आपण भाणै ॥

यत्किमपि क्रियते, तत् तव इच्छया।

ਲਖ ਚਉਰਾਸੀਹ ਜੀਅ ਉਪਾਏ ਭਾਣੈ ਸਾਹ ਲਵਾਇਦਾ ॥੪॥
लख चउरासीह जीअ उपाए भाणै साह लवाइदा ॥४॥

त्वया ८४ लक्षं भूतजातयः निर्मिताः; तव इच्छया ते निःश्वासं आकर्षयन्ति। ||४||

ਜੋ ਤਿਸੁ ਭਾਵੈ ਸੋ ਨਿਹਚਉ ਹੋਵੈ ॥
जो तिसु भावै सो निहचउ होवै ॥

यत् तव इच्छां प्रियं तत् भवति न संशयः ।

ਮਨਮੁਖੁ ਆਪੁ ਗਣਾਏ ਰੋਵੈ ॥
मनमुखु आपु गणाए रोवै ॥

स्वेच्छा मनमुखं दर्शयति, शोकं च आगच्छति।

ਨਾਵਹੁ ਭੁਲਾ ਠਉਰ ਨ ਪਾਏ ਆਇ ਜਾਇ ਦੁਖੁ ਪਾਇਦਾ ॥੫॥
नावहु भुला ठउर न पाए आइ जाइ दुखु पाइदा ॥५॥

नाम विस्मृत्य न विश्रामस्थानं विन्दति; आगमनं गच्छन् च पुनर्जन्मं दुःखं प्राप्नोति। ||५||

ਨਿਰਮਲ ਕਾਇਆ ਊਜਲ ਹੰਸਾ ॥
निरमल काइआ ऊजल हंसा ॥

शुद्धं शरीरं, निर्मलं च हंसात्मा;

ਤਿਸੁ ਵਿਚਿ ਨਾਮੁ ਨਿਰੰਜਨ ਅੰਸਾ ॥
तिसु विचि नामु निरंजन अंसा ॥

तदन्तर्गतं नामस्य निर्मलतत्त्वम्।

ਸਗਲੇ ਦੂਖ ਅੰਮ੍ਰਿਤੁ ਕਰਿ ਪੀਵੈ ਬਾਹੁੜਿ ਦੂਖੁ ਨ ਪਾਇਦਾ ॥੬॥
सगले दूख अंम्रितु करि पीवै बाहुड़ि दूखु न पाइदा ॥६॥

एतादृशः जीवः सर्वेषु वेदनासु अम्ब्रोसियल अमृतवत् पिबति; सः पुनः कदापि दुःखं न प्राप्नोति। ||६||

ਬਹੁ ਸਾਦਹੁ ਦੂਖੁ ਪਰਾਪਤਿ ਹੋਵੈ ॥
बहु सादहु दूखु परापति होवै ॥

अतिप्रसन्नतायाः कृते सः केवलं दुःखं प्राप्नोति;

ਭੋਗਹੁ ਰੋਗ ਸੁ ਅੰਤਿ ਵਿਗੋਵੈ ॥
भोगहु रोग सु अंति विगोवै ॥

भोगेभ्यः रोगान् संकुचति, अन्ते च अपव्ययम् करोति।

ਹਰਖਹੁ ਸੋਗੁ ਨ ਮਿਟਈ ਕਬਹੂ ਵਿਣੁ ਭਾਣੇ ਭਰਮਾਇਦਾ ॥੭॥
हरखहु सोगु न मिटई कबहू विणु भाणे भरमाइदा ॥७॥

तस्य सुखं कदापि तस्य दुःखं मेटयितुं न शक्नोति; भगवतः इच्छां न स्वीकृत्य सः नष्टः भ्रान्तः च भ्रमति। ||७||

ਗਿਆਨ ਵਿਹੂਣੀ ਭਵੈ ਸਬਾਈ ॥
गिआन विहूणी भवै सबाई ॥

आध्यात्मिकप्रज्ञां विना ते सर्वे केवलं परिभ्रमन्ति।

ਸਾਚਾ ਰਵਿ ਰਹਿਆ ਲਿਵ ਲਾਈ ॥
साचा रवि रहिआ लिव लाई ॥

सर्वत्र व्याप्तः सच्चः प्रभुः प्रेम्णा नियोजितः।

ਨਿਰਭਉ ਸਬਦੁ ਗੁਰੂ ਸਚੁ ਜਾਤਾ ਜੋਤੀ ਜੋਤਿ ਮਿਲਾਇਦਾ ॥੮॥
निरभउ सबदु गुरू सचु जाता जोती जोति मिलाइदा ॥८॥

निर्भयः प्रभुः सत्यगुरुवचनस्य शब्दस्य माध्यमेन ज्ञायते; एकस्य प्रकाशः प्रकाशे विलीयते। ||८||

ਅਟਲੁ ਅਡੋਲੁ ਅਤੋਲੁ ਮੁਰਾਰੇ ॥
अटलु अडोलु अतोलु मुरारे ॥

स नित्यः अविचलः अप्रमेयः प्रभुः।

ਖਿਨ ਮਹਿ ਢਾਹੇ ਫੇਰਿ ਉਸਾਰੇ ॥
खिन महि ढाहे फेरि उसारे ॥

क्षणमात्रेण सः नाशयति, अङ् ततः पुनर्निर्माणं करोति।

ਰੂਪੁ ਨ ਰੇਖਿਆ ਮਿਤਿ ਨਹੀ ਕੀਮਤਿ ਸਬਦਿ ਭੇਦਿ ਪਤੀਆਇਦਾ ॥੯॥
रूपु न रेखिआ मिति नही कीमति सबदि भेदि पतीआइदा ॥९॥

तस्य न रूपं न आकारं न सीमा न मूल्यम्। शबादेन विद्धः सन्तुष्टः भवति । ||९||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430