यदा अप्रहृतः शब्दप्रवाहः प्रतिध्वन्यते तदा संशयः भयं च पलायन्ते।
ईश्वरः सर्वव्यापी, सर्वेभ्यः छायाप्रदः।
सर्वे भवतः एव सन्ति; गुरमुखेभ्यः, त्वं विदितः असि। भवतः स्तुतिं गायन्तः भवतः न्यायालये सुन्दराः दृश्यन्ते। ||१०||
स प्राइमल भगवान् निर्मलः शुद्धः च।
अहं अन्यं सर्वथा न जानामि।
एकः विश्वप्रजापतिः प्रभुः अन्तः निवसति, अहङ्कारं अभिमानं च निर्वासयिनां मनः प्रियः अस्ति। ||११||
अम्ब्रोसियलामृते पिबामि सत्यगुरुणा दत्तम्।
अन्यं द्वितीयं तृतीयं वा न जानामि।
स एव एकः अद्वितीयः अनन्तः अनन्तः च प्रभुः; सर्वभूतानां मूल्याङ्कनं कृत्वा केचन स्वकोषे स्थापयति। ||१२||
आध्यात्मिकं प्रज्ञा, सच्चिदानन्दस्य ध्यानं च गहनं गहनं च भवति।
तव विस्तारं कोऽपि न जानाति।
तानि सर्वाणि त्वत्तो याचन्ते; त्वं तव प्रसादेन एव प्राप्यते। ||१३||
कर्म धर्मं च हस्ते धारयसि सत्येश्वर |
अव्ययानि तव निधयः स्वतन्त्रे भगवन् ।
त्वं सदा दयालुः दयालुः च देव। त्वं स्वसङ्घे एकीभवसि। ||१४||
त्वं स्वयं पश्यसि, आत्मानं च दर्शनं करोषि ।
त्वं स्वयमेव स्थापयसि, त्वं च स्वयमेव विच्छेदयसि।
प्रजापतिः एव एकीकरोति, पृथक् करोति च; स्वयं हन्ति कायाकल्पं च करोति। ||१५||
यावत् अस्ति, तावत् भवतः अन्तः समाहितम् अस्ति।
त्वं पश्यसि सृष्टिं स्वराजप्रासादान्तरोपविष्टः ।
नानकः एतां सत्यं प्रार्थनां करोति; भगवतः दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा अहं शान्तिं प्राप्नोमि। ||१६||१||१३||
मारू, प्रथम मेहल : १.
यदि प्रियोऽहं भगवन्, तदा ते दर्शनं भगवन्तं लभते ।
प्रेम्णा भक्तिपूजने सच्चे भगवन् तव महिमा स्तुतिम् ।।
इच्छया प्रजापति भगवन् मम प्रियं जिह्वा मधुरम् । ||१||
दरबार, ईश्वरस्य न्यायालये भक्ताः सुन्दराः दृश्यन्ते।
तव दासाः भगवन् मुक्ताः भवन्ति।
आत्म-अभिमानं निर्मूलयन्तः ते भवतः प्रेम्णः अनुकूलाः भवन्ति; रात्रौ दिवा च नाम भगवतः नाम ध्यायन्ति। ||२||
शिवब्रह्मा देवा देवी च ।
इन्द्रस्तपस्विनः मौनर्षयः त्वां सेवन्ते |
ब्रह्मचारिणः दानदातारः बहूनां वनवासिनः च भगवतः सीमां न प्राप्नुवन्। ||३||
न कश्चित् त्वां जानाति, यावत् त्वं तान् त्वां न ज्ञापयसि ।
यत्किमपि क्रियते, तत् तव इच्छया।
त्वया ८४ लक्षं भूतजातयः निर्मिताः; तव इच्छया ते निःश्वासं आकर्षयन्ति। ||४||
यत् तव इच्छां प्रियं तत् भवति न संशयः ।
स्वेच्छा मनमुखं दर्शयति, शोकं च आगच्छति।
नाम विस्मृत्य न विश्रामस्थानं विन्दति; आगमनं गच्छन् च पुनर्जन्मं दुःखं प्राप्नोति। ||५||
शुद्धं शरीरं, निर्मलं च हंसात्मा;
तदन्तर्गतं नामस्य निर्मलतत्त्वम्।
एतादृशः जीवः सर्वेषु वेदनासु अम्ब्रोसियल अमृतवत् पिबति; सः पुनः कदापि दुःखं न प्राप्नोति। ||६||
अतिप्रसन्नतायाः कृते सः केवलं दुःखं प्राप्नोति;
भोगेभ्यः रोगान् संकुचति, अन्ते च अपव्ययम् करोति।
तस्य सुखं कदापि तस्य दुःखं मेटयितुं न शक्नोति; भगवतः इच्छां न स्वीकृत्य सः नष्टः भ्रान्तः च भ्रमति। ||७||
आध्यात्मिकप्रज्ञां विना ते सर्वे केवलं परिभ्रमन्ति।
सर्वत्र व्याप्तः सच्चः प्रभुः प्रेम्णा नियोजितः।
निर्भयः प्रभुः सत्यगुरुवचनस्य शब्दस्य माध्यमेन ज्ञायते; एकस्य प्रकाशः प्रकाशे विलीयते। ||८||
स नित्यः अविचलः अप्रमेयः प्रभुः।
क्षणमात्रेण सः नाशयति, अङ् ततः पुनर्निर्माणं करोति।
तस्य न रूपं न आकारं न सीमा न मूल्यम्। शबादेन विद्धः सन्तुष्टः भवति । ||९||