श्री गुरु ग्रन्थ साहिबः

पुटः - 510


ਇਹੁ ਜੀਉ ਸਦਾ ਮੁਕਤੁ ਹੈ ਸਹਜੇ ਰਹਿਆ ਸਮਾਇ ॥੨॥
इहु जीउ सदा मुकतु है सहजे रहिआ समाइ ॥२॥

अथ, अयं आत्मा सदा मुक्तः भवति, आकाशानन्दे लीनः तिष्ठति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਪ੍ਰਭਿ ਸੰਸਾਰੁ ਉਪਾਇ ਕੈ ਵਸਿ ਆਪਣੈ ਕੀਤਾ ॥
प्रभि संसारु उपाइ कै वसि आपणै कीता ॥

ईश्वरः ब्रह्माण्डं निर्मितवान्, सः तत् स्वशक्त्या एव स्थापयति।

ਗਣਤੈ ਪ੍ਰਭੂ ਨ ਪਾਈਐ ਦੂਜੈ ਭਰਮੀਤਾ ॥
गणतै प्रभू न पाईऐ दूजै भरमीता ॥

गणनेन ईश्वरः प्राप्तुं न शक्यते; मर्त्यः संशयेन भ्रमति।

ਸਤਿਗੁਰ ਮਿਲਿਐ ਜੀਵਤੁ ਮਰੈ ਬੁਝਿ ਸਚਿ ਸਮੀਤਾ ॥
सतिगुर मिलिऐ जीवतु मरै बुझि सचि समीता ॥

सत्यगुरुं मिलित्वा जीवितः एव मृतः तिष्ठति; तं विज्ञाय सत्ये लीनः भवति।

ਸਬਦੇ ਹਉਮੈ ਖੋਈਐ ਹਰਿ ਮੇਲਿ ਮਿਲੀਤਾ ॥
सबदे हउमै खोईऐ हरि मेलि मिलीता ॥

शब्दवचनद्वारा अहङ्कारः निर्मूलितः भवति, भगवतः संयोगे च एकीकृतः भवति।

ਸਭ ਕਿਛੁ ਜਾਣੈ ਕਰੇ ਆਪਿ ਆਪੇ ਵਿਗਸੀਤਾ ॥੪॥
सभ किछु जाणै करे आपि आपे विगसीता ॥४॥

सः सर्वं जानाति, स्वयं च सर्वं करोति; सृष्टिं दृष्ट्वा सः हर्षयति। ||४||

ਸਲੋਕੁ ਮਃ ੩ ॥
सलोकु मः ३ ॥

सलोक, तृतीय मेहल : १.

ਸਤਿਗੁਰ ਸਿਉ ਚਿਤੁ ਨ ਲਾਇਓ ਨਾਮੁ ਨ ਵਸਿਓ ਮਨਿ ਆਇ ॥
सतिगुर सिउ चितु न लाइओ नामु न वसिओ मनि आइ ॥

यस्य चैतन्यं सत्यगुरुं न केन्द्रितं, यस्य मनसि नाम न आगच्छति

ਧ੍ਰਿਗੁ ਇਵੇਹਾ ਜੀਵਿਆ ਕਿਆ ਜੁਗ ਮਹਿ ਪਾਇਆ ਆਇ ॥
ध्रिगु इवेहा जीविआ किआ जुग महि पाइआ आइ ॥

शापितं तादृशं जीवनम्। जगति आगत्य तस्य किं प्राप्तम् ?

ਮਾਇਆ ਖੋਟੀ ਰਾਸਿ ਹੈ ਏਕ ਚਸੇ ਮਹਿ ਪਾਜੁ ਲਹਿ ਜਾਇ ॥
माइआ खोटी रासि है एक चसे महि पाजु लहि जाइ ॥

माया मिथ्याराजधानी अस्ति; क्षणमात्रेण तस्य मिथ्यावरणं पतति ।

ਹਥਹੁ ਛੁੜਕੀ ਤਨੁ ਸਿਆਹੁ ਹੋਇ ਬਦਨੁ ਜਾਇ ਕੁਮਲਾਇ ॥
हथहु छुड़की तनु सिआहु होइ बदनु जाइ कुमलाइ ॥

हस्तात् स्खलने तस्य शरीरं कृष्णं भवति, तस्य मुखं शुष्कं भवति ।

ਜਿਨ ਸਤਿਗੁਰ ਸਿਉ ਚਿਤੁ ਲਾਇਆ ਤਿਨੑ ਸੁਖੁ ਵਸਿਆ ਮਨਿ ਆਇ ॥
जिन सतिगुर सिउ चितु लाइआ तिन सुखु वसिआ मनि आइ ॥

ये सच्चिदानन्दं सच्चित्तगुरुं प्रति केन्द्रीकुर्वन्ति - तेषां मनसि शान्तिः स्थातुं आगच्छति।

ਹਰਿ ਨਾਮੁ ਧਿਆਵਹਿ ਰੰਗ ਸਿਉ ਹਰਿ ਨਾਮਿ ਰਹੇ ਲਿਵ ਲਾਇ ॥
हरि नामु धिआवहि रंग सिउ हरि नामि रहे लिव लाइ ॥

ध्यायन्ति भगवतः नाम प्रेम्णा; ते भगवतः नाम्ना प्रेम्णा अनुकूलाः भवन्ति।

ਨਾਨਕ ਸਤਿਗੁਰ ਸੋ ਧਨੁ ਸਉਪਿਆ ਜਿ ਜੀਅ ਮਹਿ ਰਹਿਆ ਸਮਾਇ ॥
नानक सतिगुर सो धनु सउपिआ जि जीअ महि रहिआ समाइ ॥

हे नानक सच्चिगुरुना तेभ्यः धनं दत्तं यत् तेषां हृदयान्तर्गतं तिष्ठति।

ਰੰਗੁ ਤਿਸੈ ਕਉ ਅਗਲਾ ਵੰਨੀ ਚੜੈ ਚੜਾਇ ॥੧॥
रंगु तिसै कउ अगला वंनी चड़ै चड़ाइ ॥१॥

ते परमप्रेमेण ओतप्रोताः; तस्य वर्णः दिने दिने वर्धते । ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਮਾਇਆ ਹੋਈ ਨਾਗਨੀ ਜਗਤਿ ਰਹੀ ਲਪਟਾਇ ॥
माइआ होई नागनी जगति रही लपटाइ ॥

माया नागः, जगतः लसत्।

ਇਸ ਕੀ ਸੇਵਾ ਜੋ ਕਰੇ ਤਿਸ ਹੀ ਕਉ ਫਿਰਿ ਖਾਇ ॥
इस की सेवा जो करे तिस ही कउ फिरि खाइ ॥

यः तां सेवते, सा अन्ते भक्षयति।

ਗੁਰਮੁਖਿ ਕੋਈ ਗਾਰੜੂ ਤਿਨਿ ਮਲਿ ਦਲਿ ਲਾਈ ਪਾਇ ॥
गुरमुखि कोई गारड़ू तिनि मलि दलि लाई पाइ ॥

गुरमुखः सर्पमोहकः अस्ति; सः तां पदाति, पातितवान्, पादयोः अधः च मर्दितवान्।

ਨਾਨਕ ਸੇਈ ਉਬਰੇ ਜਿ ਸਚਿ ਰਹੇ ਲਿਵ ਲਾਇ ॥੨॥
नानक सेई उबरे जि सचि रहे लिव लाइ ॥२॥

त्राता एव नानक सच्चे भगवते प्रेम्णा लीनाः तिष्ठन्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਢਾਢੀ ਕਰੇ ਪੁਕਾਰ ਪ੍ਰਭੂ ਸੁਣਾਇਸੀ ॥
ढाढी करे पुकार प्रभू सुणाइसी ॥

वादकः क्रन्दति, ईश्वरः तं शृणोति।

ਅੰਦਰਿ ਧੀਰਕ ਹੋਇ ਪੂਰਾ ਪਾਇਸੀ ॥
अंदरि धीरक होइ पूरा पाइसी ॥

मनसा अन्तः सान्त्वितः सिद्धेश्वरं लभते।

ਜੋ ਧੁਰਿ ਲਿਖਿਆ ਲੇਖੁ ਸੇ ਕਰਮ ਕਮਾਇਸੀ ॥
जो धुरि लिखिआ लेखु से करम कमाइसी ॥

यत्किमपि दैवं भगवता पूर्वनिर्धारितं तानि कर्माणि सः करोति।

ਜਾ ਹੋਵੈ ਖਸਮੁ ਦਇਆਲੁ ਤਾ ਮਹਲੁ ਘਰੁ ਪਾਇਸੀ ॥
जा होवै खसमु दइआलु ता महलु घरु पाइसी ॥

यदा भगवतः स्वामी च दयालुः भवति तदा भगवतः सान्निध्यस्य भवनं स्वगृहत्वेन लभते।

ਸੋ ਪ੍ਰਭੁ ਮੇਰਾ ਅਤਿ ਵਡਾ ਗੁਰਮੁਖਿ ਮੇਲਾਇਸੀ ॥੫॥
सो प्रभु मेरा अति वडा गुरमुखि मेलाइसी ॥५॥

सः मम ईश्वरः एतावत् अतीव महान् अस्ति; गुरमुखत्वेन अहं तं मिलितवान्। ||५||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਸਭਨਾ ਕਾ ਸਹੁ ਏਕੁ ਹੈ ਸਦ ਹੀ ਰਹੈ ਹਜੂਰਿ ॥
सभना का सहु एकु है सद ही रहै हजूरि ॥

एकः एव सर्वेश्वरः ईश्वरः अस्ति; सः नित्यं वर्तमानः एव तिष्ठति।

ਨਾਨਕ ਹੁਕਮੁ ਨ ਮੰਨਈ ਤਾ ਘਰ ਹੀ ਅੰਦਰਿ ਦੂਰਿ ॥
नानक हुकमु न मंनई ता घर ही अंदरि दूरि ॥

हे नानक यदि भगवतः आज्ञायाः हुकं न पाल्यते तर्हि स्वगृहान्तर्गतं भगवता दूरमिव दृश्यते।

ਹੁਕਮੁ ਭੀ ਤਿਨੑਾ ਮਨਾਇਸੀ ਜਿਨੑ ਕਉ ਨਦਰਿ ਕਰੇਇ ॥
हुकमु भी तिना मनाइसी जिन कउ नदरि करेइ ॥

ते एव भगवतः आज्ञां पालयन्ति, यस्य उपरि सः स्वस्य अनुग्रहकटाक्षं निक्षिपति।

ਹੁਕਮੁ ਮੰਨਿ ਸੁਖੁ ਪਾਇਆ ਪ੍ਰੇਮ ਸੁਹਾਗਣਿ ਹੋਇ ॥੧॥
हुकमु मंनि सुखु पाइआ प्रेम सुहागणि होइ ॥१॥

तस्य आज्ञां पालयित्वा शान्तिं लभते, सुखी, प्रेम्णा आत्मा वधूः भवति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਰੈਣਿ ਸਬਾਈ ਜਲਿ ਮੁਈ ਕੰਤ ਨ ਲਾਇਓ ਭਾਉ ॥
रैणि सबाई जलि मुई कंत न लाइओ भाउ ॥

या भर्तारं भगवन्तं न प्रेम करोति, सा जीवनरात्रौ दहति, अपव्यययति च।

ਨਾਨਕ ਸੁਖਿ ਵਸਨਿ ਸੁੋਹਾਗਣੀ ਜਿਨੑ ਪਿਆਰਾ ਪੁਰਖੁ ਹਰਿ ਰਾਉ ॥੨॥
नानक सुखि वसनि सुोहागणी जिन पिआरा पुरखु हरि राउ ॥२॥

हे नानक आत्मा वधूः शान्तिं वसन्ति; तेषां पतिः प्रभुः राजा अस्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸਭੁ ਜਗੁ ਫਿਰਿ ਮੈ ਦੇਖਿਆ ਹਰਿ ਇਕੋ ਦਾਤਾ ॥
सभु जगु फिरि मै देखिआ हरि इको दाता ॥

सर्वं जगत् भ्रमन् मया दृष्टं यत् भगवता एकमात्रः दाता अस्ति।

ਉਪਾਇ ਕਿਤੈ ਨ ਪਾਈਐ ਹਰਿ ਕਰਮ ਬਿਧਾਤਾ ॥
उपाइ कितै न पाईऐ हरि करम बिधाता ॥

भगवता सर्वथा केनचित् यन्त्रेण प्राप्तुं न शक्यते; सः कर्मस्य शिल्पकारः अस्ति।

ਗੁਰਸਬਦੀ ਹਰਿ ਮਨਿ ਵਸੈ ਹਰਿ ਸਹਜੇ ਜਾਤਾ ॥
गुरसबदी हरि मनि वसै हरि सहजे जाता ॥

गुरुस्य शबादस्य वचनस्य माध्यमेन भगवान् मनसि निवसितुं आगच्छति, भगवतः अन्तः सहजतया प्रकटितः भवति।

ਅੰਦਰਹੁ ਤ੍ਰਿਸਨਾ ਅਗਨਿ ਬੁਝੀ ਹਰਿ ਅੰਮ੍ਰਿਤ ਸਰਿ ਨਾਤਾ ॥
अंदरहु त्रिसना अगनि बुझी हरि अंम्रित सरि नाता ॥

अन्तः कामस्य अग्निः शामितः भवति, भगवतः अम्ब्रोसियल अमृतकुण्डे स्नानं भवति।

ਵਡੀ ਵਡਿਆਈ ਵਡੇ ਕੀ ਗੁਰਮੁਖਿ ਬੋਲਾਤਾ ॥੬॥
वडी वडिआई वडे की गुरमुखि बोलाता ॥६॥

महान् भगवतः ईश्वरस्य महत्त्वं - गुरमुखः एतत् वदति। ||६||

ਸਲੋਕੁ ਮਃ ੩ ॥
सलोकु मः ३ ॥

सलोक, तृतीय मेहल : १.

ਕਾਇਆ ਹੰਸ ਕਿਆ ਪ੍ਰੀਤਿ ਹੈ ਜਿ ਪਇਆ ਹੀ ਛਡਿ ਜਾਇ ॥
काइआ हंस किआ प्रीति है जि पइआ ही छडि जाइ ॥

शरीरात्मनः का प्रेम्णः यः शरीरस्य पतने समाप्तः भवति ।

ਏਸ ਨੋ ਕੂੜੁ ਬੋਲਿ ਕਿ ਖਵਾਲੀਐ ਜਿ ਚਲਦਿਆ ਨਾਲਿ ਨ ਜਾਇ ॥
एस नो कूड़ु बोलि कि खवालीऐ जि चलदिआ नालि न जाइ ॥

अनृतं वदन् किमर्थं पोषयति ? यदा त्वं गच्छसि तदा त्वया सह न गच्छति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430