अथ, अयं आत्मा सदा मुक्तः भवति, आकाशानन्दे लीनः तिष्ठति। ||२||
पौरी : १.
ईश्वरः ब्रह्माण्डं निर्मितवान्, सः तत् स्वशक्त्या एव स्थापयति।
गणनेन ईश्वरः प्राप्तुं न शक्यते; मर्त्यः संशयेन भ्रमति।
सत्यगुरुं मिलित्वा जीवितः एव मृतः तिष्ठति; तं विज्ञाय सत्ये लीनः भवति।
शब्दवचनद्वारा अहङ्कारः निर्मूलितः भवति, भगवतः संयोगे च एकीकृतः भवति।
सः सर्वं जानाति, स्वयं च सर्वं करोति; सृष्टिं दृष्ट्वा सः हर्षयति। ||४||
सलोक, तृतीय मेहल : १.
यस्य चैतन्यं सत्यगुरुं न केन्द्रितं, यस्य मनसि नाम न आगच्छति
शापितं तादृशं जीवनम्। जगति आगत्य तस्य किं प्राप्तम् ?
माया मिथ्याराजधानी अस्ति; क्षणमात्रेण तस्य मिथ्यावरणं पतति ।
हस्तात् स्खलने तस्य शरीरं कृष्णं भवति, तस्य मुखं शुष्कं भवति ।
ये सच्चिदानन्दं सच्चित्तगुरुं प्रति केन्द्रीकुर्वन्ति - तेषां मनसि शान्तिः स्थातुं आगच्छति।
ध्यायन्ति भगवतः नाम प्रेम्णा; ते भगवतः नाम्ना प्रेम्णा अनुकूलाः भवन्ति।
हे नानक सच्चिगुरुना तेभ्यः धनं दत्तं यत् तेषां हृदयान्तर्गतं तिष्ठति।
ते परमप्रेमेण ओतप्रोताः; तस्य वर्णः दिने दिने वर्धते । ||१||
तृतीय मेहलः १.
माया नागः, जगतः लसत्।
यः तां सेवते, सा अन्ते भक्षयति।
गुरमुखः सर्पमोहकः अस्ति; सः तां पदाति, पातितवान्, पादयोः अधः च मर्दितवान्।
त्राता एव नानक सच्चे भगवते प्रेम्णा लीनाः तिष्ठन्ति। ||२||
पौरी : १.
वादकः क्रन्दति, ईश्वरः तं शृणोति।
मनसा अन्तः सान्त्वितः सिद्धेश्वरं लभते।
यत्किमपि दैवं भगवता पूर्वनिर्धारितं तानि कर्माणि सः करोति।
यदा भगवतः स्वामी च दयालुः भवति तदा भगवतः सान्निध्यस्य भवनं स्वगृहत्वेन लभते।
सः मम ईश्वरः एतावत् अतीव महान् अस्ति; गुरमुखत्वेन अहं तं मिलितवान्। ||५||
सलोक, तृतीय मेहल : १.
एकः एव सर्वेश्वरः ईश्वरः अस्ति; सः नित्यं वर्तमानः एव तिष्ठति।
हे नानक यदि भगवतः आज्ञायाः हुकं न पाल्यते तर्हि स्वगृहान्तर्गतं भगवता दूरमिव दृश्यते।
ते एव भगवतः आज्ञां पालयन्ति, यस्य उपरि सः स्वस्य अनुग्रहकटाक्षं निक्षिपति।
तस्य आज्ञां पालयित्वा शान्तिं लभते, सुखी, प्रेम्णा आत्मा वधूः भवति। ||१||
तृतीय मेहलः १.
या भर्तारं भगवन्तं न प्रेम करोति, सा जीवनरात्रौ दहति, अपव्यययति च।
हे नानक आत्मा वधूः शान्तिं वसन्ति; तेषां पतिः प्रभुः राजा अस्ति। ||२||
पौरी : १.
सर्वं जगत् भ्रमन् मया दृष्टं यत् भगवता एकमात्रः दाता अस्ति।
भगवता सर्वथा केनचित् यन्त्रेण प्राप्तुं न शक्यते; सः कर्मस्य शिल्पकारः अस्ति।
गुरुस्य शबादस्य वचनस्य माध्यमेन भगवान् मनसि निवसितुं आगच्छति, भगवतः अन्तः सहजतया प्रकटितः भवति।
अन्तः कामस्य अग्निः शामितः भवति, भगवतः अम्ब्रोसियल अमृतकुण्डे स्नानं भवति।
महान् भगवतः ईश्वरस्य महत्त्वं - गुरमुखः एतत् वदति। ||६||
सलोक, तृतीय मेहल : १.
शरीरात्मनः का प्रेम्णः यः शरीरस्य पतने समाप्तः भवति ।
अनृतं वदन् किमर्थं पोषयति ? यदा त्वं गच्छसि तदा त्वया सह न गच्छति।