स एव कर्ता, स एव च कारणम्; प्रभुः एव अस्माकं त्राणकृपा अस्ति। ||३||
सलोक, तृतीय मेहल : १.
ये गुरुणा न मिलन्ति, येषां ईश्वरभयं सर्वथा नास्ति,
पुनर्जन्मनि आगच्छन्ति गच्छन्तु, भयंकरं पीडां च प्राप्नुवन्तु; तेषां चिन्ता कदापि न निवृत्ता भवति।
शिलासु प्रक्षालितवस्त्राणि इव ताडिताः, प्रतिघण्टां च ध्वनिः इव प्रहृताः भवन्ति।
हे नानक सत्यनाम विना एतानि उलझनानि शिरसि लम्बमानात् न निवर्तन्ते। ||१||
तृतीय मेहलः १.
त्रिलोकं मया सखि विवेचितम्; अहङ्कारः जगतः कृते दुष्टः अस्ति।
चिन्ता मा कुरु मम आत्मा; सत्यं वद नानक सत्यमेव सत्यमेव च | ||२||
पौरी : १.
भगवान् स्वयं गुरमुखान् क्षमति; ते भगवतः नाम्नि लीनाः निमग्नाः च भवन्ति।
सः स्वयमेव तान् भक्तिपूजया सह सम्बध्दयति; ते गुरुशब्दस्य चिह्नं वहन्ति।
सूर्यमुखत्वेन गुरुं प्रति मुखं ये कुर्वन्ति ते सुन्दराः। सत्येश्वरस्य प्राङ्गणे ते प्रसिद्धाः सन्ति।
इह लोके, परलोके च मुक्ताः भवन्ति; ते भगवन्तं अवगच्छन्ति।
धन्याः धन्याः ते विनयशीलाः भूताः भगवतः सेवकाः। अहं तेषां यज्ञः अस्मि। ||४||
सलोक, प्रथम मेहल : १.
अशिष्टा, दुर्शिष्टा वधूः शरीरसमाधिस्थः; सा कृष्णा भवति, तस्याः मनः अशुद्धम् अस्ति।
भर्तारं भगवन्तं भोक्तुं शक्नोति, केवलं सदाचारिणी । नानक आत्मा वधूमयोग्या निर्गुणा च | ||१||
प्रथमः मेहलः : १.
तस्याः सद्वृत्तिः, सच्चिदानन्दः, सम्यक् परिवारः च अस्ति ।
नानक अहोरात्रौ सा सदा भद्रा; सा स्वस्य प्रियं पतिं भगवन्तं प्रेम करोति। ||२||
पौरी : १.
यः स्वात्मानं साक्षात्करोति, सः नाम निधिना भगवतः नामेन धन्यः भवति।
कृपां दत्त्वा गुरुः तं शब्दवचने विलीयते।
गुरुबनिवचनं निर्मलं शुद्धं च; तया माध्यमेन भगवतः उदात्ततत्त्वे पिबति।
ये भगवतः उदात्ततत्त्वं आस्वादयन्ति, अन्यरसान् परित्यजन्ति।
भगवतः उदात्ततत्त्वे पिबन्तः सदा तृप्ताः तिष्ठन्ति; तेषां क्षुधा तृष्णा च शाम्यति। ||५||
सलोक, तृतीय मेहल : १.
तस्याः पतिः प्रभुः प्रसन्नः भवति, सः च स्ववधूं भुङ्क्ते; आत्मा वधूः नाम भगवतः नामेन स्वस्य हृदयं शोभयति।
तस्य पुरतः स्थिता सा वधूः नानक आर्यतमः आदरणीया च । ||१||
प्रथमः मेहलः : १.
इतः परं श्वशुरगृहे, लोके मातापितृगृहे च सा भर्तुः भगवतः अस्ति। तस्याः पतिः दुर्गमः अगाहः च अस्ति।
नानक सुखी आत्मा वधूः निश्चिन्ता स्वतन्त्रेश्वरप्रियः । ||२||
पौरी : १.
स राजा सिंहासने उपविशति, यः तत्सिंहासनयोग्यः।
ये सत्येश्वरं विज्ञायन्ते, ते एव सच्चे राजानः।
एते केवलं पार्थिवाः शासकाः न राजानः उच्यन्ते; द्वन्द्वप्रेमेण दुःखं प्राप्नुवन्ति।
सृष्टोऽपि कश्चित् कस्मात् प्रशंसेत् । ते सर्वथा अचिरेण समये एव प्रस्थायन्ते।
एकः सत्यः प्रभुः सनातनः अक्षरः च अस्ति। गुरमुख इव बुध्यते स नित्योऽपि भवति। ||६||
सलोक, तृतीय मेहल : १.
एकः प्रभुः सर्वेषां पतिः अस्ति। न कश्चित् पति भगवतः विना भवति।
हे नानक, ते शुद्धा आत्मा वधूः, ये सत्यगुरुविलीयन्ते। ||१||
तृतीय मेहलः १.
एतावता कामतरङ्गैः मनः मथ्यते। भगवतः प्राङ्गणे कथं मुक्तिः भवेत् ।
भगवतः सत्यप्रेमेण लीनः भव, भगवतः अनन्तप्रेमस्य गहनवर्णेन ओतप्रोतः च भवतु।
हे नानक गुरुप्रसादेन मुक्तो भवति, यदि चैतन्यं सत्येश्वरे सक्तं भवति। ||२||
पौरी : १.
भगवतः नाम अमूल्यम् अस्ति। तस्य मूल्यं कथं अनुमानितुं शक्यते ?