श्री गुरु ग्रन्थ साहिबः

पुटः - 1088


ਆਪਿ ਕਰਾਏ ਕਰੇ ਆਪਿ ਆਪੇ ਹਰਿ ਰਖਾ ॥੩॥
आपि कराए करे आपि आपे हरि रखा ॥३॥

स एव कर्ता, स एव च कारणम्; प्रभुः एव अस्माकं त्राणकृपा अस्ति। ||३||

ਸਲੋਕੁ ਮਃ ੩ ॥
सलोकु मः ३ ॥

सलोक, तृतीय मेहल : १.

ਜਿਨਾ ਗੁਰੁ ਨਹੀ ਭੇਟਿਆ ਭੈ ਕੀ ਨਾਹੀ ਬਿੰਦ ॥
जिना गुरु नही भेटिआ भै की नाही बिंद ॥

ये गुरुणा न मिलन्ति, येषां ईश्वरभयं सर्वथा नास्ति,

ਆਵਣੁ ਜਾਵਣੁ ਦੁਖੁ ਘਣਾ ਕਦੇ ਨ ਚੂਕੈ ਚਿੰਦ ॥
आवणु जावणु दुखु घणा कदे न चूकै चिंद ॥

पुनर्जन्मनि आगच्छन्ति गच्छन्तु, भयंकरं पीडां च प्राप्नुवन्तु; तेषां चिन्ता कदापि न निवृत्ता भवति।

ਕਾਪੜ ਜਿਵੈ ਪਛੋੜੀਐ ਘੜੀ ਮੁਹਤ ਘੜੀਆਲੁ ॥
कापड़ जिवै पछोड़ीऐ घड़ी मुहत घड़ीआलु ॥

शिलासु प्रक्षालितवस्त्राणि इव ताडिताः, प्रतिघण्टां च ध्वनिः इव प्रहृताः भवन्ति।

ਨਾਨਕ ਸਚੇ ਨਾਮ ਬਿਨੁ ਸਿਰਹੁ ਨ ਚੁਕੈ ਜੰਜਾਲੁ ॥੧॥
नानक सचे नाम बिनु सिरहु न चुकै जंजालु ॥१॥

हे नानक सत्यनाम विना एतानि उलझनानि शिरसि लम्बमानात् न निवर्तन्ते। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਤ੍ਰਿਭਵਣ ਢੂਢੀ ਸਜਣਾ ਹਉਮੈ ਬੁਰੀ ਜਗਤਿ ॥
त्रिभवण ढूढी सजणा हउमै बुरी जगति ॥

त्रिलोकं मया सखि विवेचितम्; अहङ्कारः जगतः कृते दुष्टः अस्ति।

ਨਾ ਝੁਰੁ ਹੀਅੜੇ ਸਚੁ ਚਉ ਨਾਨਕ ਸਚੋ ਸਚੁ ॥੨॥
ना झुरु हीअड़े सचु चउ नानक सचो सचु ॥२॥

चिन्ता मा कुरु मम आत्मा; सत्यं वद नानक सत्यमेव सत्यमेव च | ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਗੁਰਮੁਖਿ ਆਪੇ ਬਖਸਿਓਨੁ ਹਰਿ ਨਾਮਿ ਸਮਾਣੇ ॥
गुरमुखि आपे बखसिओनु हरि नामि समाणे ॥

भगवान् स्वयं गुरमुखान् क्षमति; ते भगवतः नाम्नि लीनाः निमग्नाः च भवन्ति।

ਆਪੇ ਭਗਤੀ ਲਾਇਓਨੁ ਗੁਰ ਸਬਦਿ ਨੀਸਾਣੇ ॥
आपे भगती लाइओनु गुर सबदि नीसाणे ॥

सः स्वयमेव तान् भक्तिपूजया सह सम्बध्दयति; ते गुरुशब्दस्य चिह्नं वहन्ति।

ਸਨਮੁਖ ਸਦਾ ਸੋਹਣੇ ਸਚੈ ਦਰਿ ਜਾਣੇ ॥
सनमुख सदा सोहणे सचै दरि जाणे ॥

सूर्यमुखत्वेन गुरुं प्रति मुखं ये कुर्वन्ति ते सुन्दराः। सत्येश्वरस्य प्राङ्गणे ते प्रसिद्धाः सन्ति।

ਐਥੈ ਓਥੈ ਮੁਕਤਿ ਹੈ ਜਿਨ ਰਾਮ ਪਛਾਣੇ ॥
ऐथै ओथै मुकति है जिन राम पछाणे ॥

इह लोके, परलोके च मुक्ताः भवन्ति; ते भगवन्तं अवगच्छन्ति।

ਧੰਨੁ ਧੰਨੁ ਸੇ ਜਨ ਜਿਨ ਹਰਿ ਸੇਵਿਆ ਤਿਨ ਹਉ ਕੁਰਬਾਣੇ ॥੪॥
धंनु धंनु से जन जिन हरि सेविआ तिन हउ कुरबाणे ॥४॥

धन्याः धन्याः ते विनयशीलाः भूताः भगवतः सेवकाः। अहं तेषां यज्ञः अस्मि। ||४||

ਸਲੋਕੁ ਮਃ ੧ ॥
सलोकु मः १ ॥

सलोक, प्रथम मेहल : १.

ਮਹਲ ਕੁਚਜੀ ਮੜਵੜੀ ਕਾਲੀ ਮਨਹੁ ਕਸੁਧ ॥
महल कुचजी मड़वड़ी काली मनहु कसुध ॥

अशिष्टा, दुर्शिष्टा वधूः शरीरसमाधिस्थः; सा कृष्णा भवति, तस्याः मनः अशुद्धम् अस्ति।

ਜੇ ਗੁਣ ਹੋਵਨਿ ਤਾ ਪਿਰੁ ਰਵੈ ਨਾਨਕ ਅਵਗੁਣ ਮੁੰਧ ॥੧॥
जे गुण होवनि ता पिरु रवै नानक अवगुण मुंध ॥१॥

भर्तारं भगवन्तं भोक्तुं शक्नोति, केवलं सदाचारिणी । नानक आत्मा वधूमयोग्या निर्गुणा च | ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਸਾਚੁ ਸੀਲ ਸਚੁ ਸੰਜਮੀ ਸਾ ਪੂਰੀ ਪਰਵਾਰਿ ॥
साचु सील सचु संजमी सा पूरी परवारि ॥

तस्याः सद्वृत्तिः, सच्चिदानन्दः, सम्यक् परिवारः च अस्ति ।

ਨਾਨਕ ਅਹਿਨਿਸਿ ਸਦਾ ਭਲੀ ਪਿਰ ਕੈ ਹੇਤਿ ਪਿਆਰਿ ॥੨॥
नानक अहिनिसि सदा भली पिर कै हेति पिआरि ॥२॥

नानक अहोरात्रौ सा सदा भद्रा; सा स्वस्य प्रियं पतिं भगवन्तं प्रेम करोति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਆਪਣਾ ਆਪੁ ਪਛਾਣਿਆ ਨਾਮੁ ਨਿਧਾਨੁ ਪਾਇਆ ॥
आपणा आपु पछाणिआ नामु निधानु पाइआ ॥

यः स्वात्मानं साक्षात्करोति, सः नाम निधिना भगवतः नामेन धन्यः भवति।

ਕਿਰਪਾ ਕਰਿ ਕੈ ਆਪਣੀ ਗੁਰ ਸਬਦਿ ਮਿਲਾਇਆ ॥
किरपा करि कै आपणी गुर सबदि मिलाइआ ॥

कृपां दत्त्वा गुरुः तं शब्दवचने विलीयते।

ਗੁਰ ਕੀ ਬਾਣੀ ਨਿਰਮਲੀ ਹਰਿ ਰਸੁ ਪੀਆਇਆ ॥
गुर की बाणी निरमली हरि रसु पीआइआ ॥

गुरुबनिवचनं निर्मलं शुद्धं च; तया माध्यमेन भगवतः उदात्ततत्त्वे पिबति।

ਹਰਿ ਰਸੁ ਜਿਨੀ ਚਾਖਿਆ ਅਨ ਰਸ ਠਾਕਿ ਰਹਾਇਆ ॥
हरि रसु जिनी चाखिआ अन रस ठाकि रहाइआ ॥

ये भगवतः उदात्ततत्त्वं आस्वादयन्ति, अन्यरसान् परित्यजन्ति।

ਹਰਿ ਰਸੁ ਪੀ ਸਦਾ ਤ੍ਰਿਪਤਿ ਭਏ ਫਿਰਿ ਤ੍ਰਿਸਨਾ ਭੁਖ ਗਵਾਇਆ ॥੫॥
हरि रसु पी सदा त्रिपति भए फिरि त्रिसना भुख गवाइआ ॥५॥

भगवतः उदात्ततत्त्वे पिबन्तः सदा तृप्ताः तिष्ठन्ति; तेषां क्षुधा तृष्णा च शाम्यति। ||५||

ਸਲੋਕੁ ਮਃ ੩ ॥
सलोकु मः ३ ॥

सलोक, तृतीय मेहल : १.

ਪਿਰ ਖੁਸੀਏ ਧਨ ਰਾਵੀਏ ਧਨ ਉਰਿ ਨਾਮੁ ਸੀਗਾਰੁ ॥
पिर खुसीए धन रावीए धन उरि नामु सीगारु ॥

तस्याः पतिः प्रभुः प्रसन्नः भवति, सः च स्ववधूं भुङ्क्ते; आत्मा वधूः नाम भगवतः नामेन स्वस्य हृदयं शोभयति।

ਨਾਨਕ ਧਨ ਆਗੈ ਖੜੀ ਸੋਭਾਵੰਤੀ ਨਾਰਿ ॥੧॥
नानक धन आगै खड़ी सोभावंती नारि ॥१॥

तस्य पुरतः स्थिता सा वधूः नानक आर्यतमः आदरणीया च । ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਸਸੁਰੈ ਪੇਈਐ ਕੰਤ ਕੀ ਕੰਤੁ ਅਗੰਮੁ ਅਥਾਹੁ ॥
ससुरै पेईऐ कंत की कंतु अगंमु अथाहु ॥

इतः परं श्वशुरगृहे, लोके मातापितृगृहे च सा भर्तुः भगवतः अस्ति। तस्याः पतिः दुर्गमः अगाहः च अस्ति।

ਨਾਨਕ ਧੰਨੁ ਸੁੋਹਾਗਣੀ ਜੋ ਭਾਵਹਿ ਵੇਪਰਵਾਹ ॥੨॥
नानक धंनु सुोहागणी जो भावहि वेपरवाह ॥२॥

नानक सुखी आत्मा वधूः निश्चिन्ता स्वतन्त्रेश्वरप्रियः । ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਤਖਤਿ ਰਾਜਾ ਸੋ ਬਹੈ ਜਿ ਤਖਤੈ ਲਾਇਕ ਹੋਈ ॥
तखति राजा सो बहै जि तखतै लाइक होई ॥

स राजा सिंहासने उपविशति, यः तत्सिंहासनयोग्यः।

ਜਿਨੀ ਸਚੁ ਪਛਾਣਿਆ ਸਚੁ ਰਾਜੇ ਸੇਈ ॥
जिनी सचु पछाणिआ सचु राजे सेई ॥

ये सत्येश्वरं विज्ञायन्ते, ते एव सच्चे राजानः।

ਏਹਿ ਭੂਪਤਿ ਰਾਜੇ ਨ ਆਖੀਅਹਿ ਦੂਜੈ ਭਾਇ ਦੁਖੁ ਹੋਈ ॥
एहि भूपति राजे न आखीअहि दूजै भाइ दुखु होई ॥

एते केवलं पार्थिवाः शासकाः न राजानः उच्यन्ते; द्वन्द्वप्रेमेण दुःखं प्राप्नुवन्ति।

ਕੀਤਾ ਕਿਆ ਸਾਲਾਹੀਐ ਜਿਸੁ ਜਾਦੇ ਬਿਲਮ ਨ ਹੋਈ ॥
कीता किआ सालाहीऐ जिसु जादे बिलम न होई ॥

सृष्टोऽपि कश्चित् कस्मात् प्रशंसेत् । ते सर्वथा अचिरेण समये एव प्रस्थायन्ते।

ਨਿਹਚਲੁ ਸਚਾ ਏਕੁ ਹੈ ਗੁਰਮੁਖਿ ਬੂਝੈ ਸੁ ਨਿਹਚਲੁ ਹੋਈ ॥੬॥
निहचलु सचा एकु है गुरमुखि बूझै सु निहचलु होई ॥६॥

एकः सत्यः प्रभुः सनातनः अक्षरः च अस्ति। गुरमुख इव बुध्यते स नित्योऽपि भवति। ||६||

ਸਲੋਕੁ ਮਃ ੩ ॥
सलोकु मः ३ ॥

सलोक, तृतीय मेहल : १.

ਸਭਨਾ ਕਾ ਪਿਰੁ ਏਕੁ ਹੈ ਪਿਰ ਬਿਨੁ ਖਾਲੀ ਨਾਹਿ ॥
सभना का पिरु एकु है पिर बिनु खाली नाहि ॥

एकः प्रभुः सर्वेषां पतिः अस्ति। न कश्चित् पति भगवतः विना भवति।

ਨਾਨਕ ਸੇ ਸੋਹਾਗਣੀ ਜਿ ਸਤਿਗੁਰ ਮਾਹਿ ਸਮਾਹਿ ॥੧॥
नानक से सोहागणी जि सतिगुर माहि समाहि ॥१॥

हे नानक, ते शुद्धा आत्मा वधूः, ये सत्यगुरुविलीयन्ते। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਮਨ ਕੇ ਅਧਿਕ ਤਰੰਗ ਕਿਉ ਦਰਿ ਸਾਹਿਬ ਛੁਟੀਐ ॥
मन के अधिक तरंग किउ दरि साहिब छुटीऐ ॥

एतावता कामतरङ्गैः मनः मथ्यते। भगवतः प्राङ्गणे कथं मुक्तिः भवेत् ।

ਜੇ ਰਾਚੈ ਸਚ ਰੰਗਿ ਗੂੜੈ ਰੰਗਿ ਅਪਾਰ ਕੈ ॥
जे राचै सच रंगि गूड़ै रंगि अपार कै ॥

भगवतः सत्यप्रेमेण लीनः भव, भगवतः अनन्तप्रेमस्य गहनवर्णेन ओतप्रोतः च भवतु।

ਨਾਨਕ ਗੁਰਪਰਸਾਦੀ ਛੁਟੀਐ ਜੇ ਚਿਤੁ ਲਗੈ ਸਚਿ ॥੨॥
नानक गुरपरसादी छुटीऐ जे चितु लगै सचि ॥२॥

हे नानक गुरुप्रसादेन मुक्तो भवति, यदि चैतन्यं सत्येश्वरे सक्तं भवति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਹਰਿ ਕਾ ਨਾਮੁ ਅਮੋਲੁ ਹੈ ਕਿਉ ਕੀਮਤਿ ਕੀਜੈ ॥
हरि का नामु अमोलु है किउ कीमति कीजै ॥

भगवतः नाम अमूल्यम् अस्ति। तस्य मूल्यं कथं अनुमानितुं शक्यते ?


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430