श्री गुरु ग्रन्थ साहिबः

पुटः - 946


ਵਰਨੁ ਭੇਖੁ ਅਸਰੂਪੁ ਸੁ ਏਕੋ ਏਕੋ ਸਬਦੁ ਵਿਡਾਣੀ ॥
वरनु भेखु असरूपु सु एको एको सबदु विडाणी ॥

वर्णः, वेषः, रूपं च एकस्मिन् भगवति निहितम् आसीत्; शब्दः एकस्मिन् आश्चर्यकारिणे निहितः आसीत्।

ਸਾਚ ਬਿਨਾ ਸੂਚਾ ਕੋ ਨਾਹੀ ਨਾਨਕ ਅਕਥ ਕਹਾਣੀ ॥੬੭॥
साच बिना सूचा को नाही नानक अकथ कहाणी ॥६७॥

सत्यनाम विना कोऽपि शुद्धः भवितुम् न शक्नोति; हे नानक, इदम् अवाच्यवाक्यम्। ||६७||

ਕਿਤੁ ਕਿਤੁ ਬਿਧਿ ਜਗੁ ਉਪਜੈ ਪੁਰਖਾ ਕਿਤੁ ਕਿਤੁ ਦੁਖਿ ਬਿਨਸਿ ਜਾਈ ॥
कितु कितु बिधि जगु उपजै पुरखा कितु कितु दुखि बिनसि जाई ॥

"कथं केन प्रकारेण संसारः निर्मितः मनुष्य? का च विपत्तिः तस्य अन्त्यं करिष्यति?"

ਹਉਮੈ ਵਿਚਿ ਜਗੁ ਉਪਜੈ ਪੁਰਖਾ ਨਾਮਿ ਵਿਸਰਿਐ ਦੁਖੁ ਪਾਈ ॥
हउमै विचि जगु उपजै पुरखा नामि विसरिऐ दुखु पाई ॥

अहङ्कारे जगत् निर्मितम्, हे मनुष्य; नाम विस्मृत्य दुःखं प्राप्नोति म्रियते च।

ਗੁਰਮੁਖਿ ਹੋਵੈ ਸੁ ਗਿਆਨੁ ਤਤੁ ਬੀਚਾਰੈ ਹਉਮੈ ਸਬਦਿ ਜਲਾਏ ॥
गुरमुखि होवै सु गिआनु ततु बीचारै हउमै सबदि जलाए ॥

यः गुरमुखः भवति सः आध्यात्मिकप्रज्ञायाः सारं चिन्तयति; शाबादस्य माध्यमेन सः स्वस्य अहङ्कारं दहति।

ਤਨੁ ਮਨੁ ਨਿਰਮਲੁ ਨਿਰਮਲ ਬਾਣੀ ਸਾਚੈ ਰਹੈ ਸਮਾਏ ॥
तनु मनु निरमलु निरमल बाणी साचै रहै समाए ॥

तस्य शरीरं मनश्च निर्मलं भवति, वचनस्य निर्मलबनिद्वारा। सः सत्ये लीनः तिष्ठति।

ਨਾਮੇ ਨਾਮਿ ਰਹੈ ਬੈਰਾਗੀ ਸਾਚੁ ਰਖਿਆ ਉਰਿ ਧਾਰੇ ॥
नामे नामि रहै बैरागी साचु रखिआ उरि धारे ॥

नाम भगवतः नामद्वारा विरक्तः तिष्ठति; सः सच्चिदानन्दं हृदये निक्षिपति।

ਨਾਨਕ ਬਿਨੁ ਨਾਵੈ ਜੋਗੁ ਕਦੇ ਨ ਹੋਵੈ ਦੇਖਹੁ ਰਿਦੈ ਬੀਚਾਰੇ ॥੬੮॥
नानक बिनु नावै जोगु कदे न होवै देखहु रिदै बीचारे ॥६८॥

नानक, नाम विना योगः कदापि न सिध्यति; एतत् हृदये चिन्तयित्वा पश्यतु। ||६८||

ਗੁਰਮੁਖਿ ਸਾਚੁ ਸਬਦੁ ਬੀਚਾਰੈ ਕੋਇ ॥
गुरमुखि साचु सबदु बीचारै कोइ ॥

गुरमुखः शब्दस्य सत्यं वचनं चिन्तयति।

ਗੁਰਮੁਖਿ ਸਚੁ ਬਾਣੀ ਪਰਗਟੁ ਹੋਇ ॥
गुरमुखि सचु बाणी परगटु होइ ॥

सत्या बाणी गुरमुखाय प्रकटिता भवति।

ਗੁਰਮੁਖਿ ਮਨੁ ਭੀਜੈ ਵਿਰਲਾ ਬੂਝੈ ਕੋਇ ॥
गुरमुखि मनु भीजै विरला बूझै कोइ ॥

गुरमुखस्य मनः भगवतः प्रेम्णा सिक्तं भवति, परन्तु एतत् अवगच्छन्ति जनाः कियत् दुर्लभाः सन्ति।

ਗੁਰਮੁਖਿ ਨਿਜ ਘਰਿ ਵਾਸਾ ਹੋਇ ॥
गुरमुखि निज घरि वासा होइ ॥

गुरमुखः आत्मनः गृहे, अन्तः गहने निवसति।

ਗੁਰਮੁਖਿ ਜੋਗੀ ਜੁਗਤਿ ਪਛਾਣੈ ॥
गुरमुखि जोगी जुगति पछाणै ॥

गुरमुखः योगमार्गं साक्षात्करोति।

ਗੁਰਮੁਖਿ ਨਾਨਕ ਏਕੋ ਜਾਣੈ ॥੬੯॥
गुरमुखि नानक एको जाणै ॥६९॥

नानक गुरमुखः एकेश्वरं जानाति। ||६९||

ਬਿਨੁ ਸਤਿਗੁਰ ਸੇਵੇ ਜੋਗੁ ਨ ਹੋਈ ॥
बिनु सतिगुर सेवे जोगु न होई ॥

सच्चि गुरवे सेवां विना योगो न सिध्यति;

ਬਿਨੁ ਸਤਿਗੁਰ ਭੇਟੇ ਮੁਕਤਿ ਨ ਕੋਈ ॥
बिनु सतिगुर भेटे मुकति न कोई ॥

सत्यगुरुं विना न कश्चित् मुक्तः भवति।

ਬਿਨੁ ਸਤਿਗੁਰ ਭੇਟੇ ਨਾਮੁ ਪਾਇਆ ਨ ਜਾਇ ॥
बिनु सतिगुर भेटे नामु पाइआ न जाइ ॥

सच्चे गुरुं विना न लभ्यते नाम।

ਬਿਨੁ ਸਤਿਗੁਰ ਭੇਟੇ ਮਹਾ ਦੁਖੁ ਪਾਇ ॥
बिनु सतिगुर भेटे महा दुखु पाइ ॥

सत्यगुरुं विना मिलित्वा घोरदुःखं प्राप्नोति ।

ਬਿਨੁ ਸਤਿਗੁਰ ਭੇਟੇ ਮਹਾ ਗਰਬਿ ਗੁਬਾਰਿ ॥
बिनु सतिगुर भेटे महा गरबि गुबारि ॥

सच्चिगुरुं न मिलित्वा केवलं अहङ्कारगर्वस्य गहनतमं भवति।

ਨਾਨਕ ਬਿਨੁ ਗੁਰ ਮੁਆ ਜਨਮੁ ਹਾਰਿ ॥੭੦॥
नानक बिनु गुर मुआ जनमु हारि ॥७०॥

सत्यगुरुं विना म्रियते नानक अस्य जीवनस्य अवसरं नष्टम्। ||७०||

ਗੁਰਮੁਖਿ ਮਨੁ ਜੀਤਾ ਹਉਮੈ ਮਾਰਿ ॥
गुरमुखि मनु जीता हउमै मारि ॥

अहङ्कारं वशीकृत्य मनः जियते गुरमुखः |

ਗੁਰਮੁਖਿ ਸਾਚੁ ਰਖਿਆ ਉਰ ਧਾਰਿ ॥
गुरमुखि साचु रखिआ उर धारि ॥

गुरमुखः सत्यं हृदये निषेधयति।

ਗੁਰਮੁਖਿ ਜਗੁ ਜੀਤਾ ਜਮਕਾਲੁ ਮਾਰਿ ਬਿਦਾਰਿ ॥
गुरमुखि जगु जीता जमकालु मारि बिदारि ॥

गुरमुखः जगत् जिते; सः मृत्युदूतं पातयति, हन्ति च।

ਗੁਰਮੁਖਿ ਦਰਗਹ ਨ ਆਵੈ ਹਾਰਿ ॥
गुरमुखि दरगह न आवै हारि ॥

गुरमुखः भगवतः न्यायालये न हास्यति।

ਗੁਰਮੁਖਿ ਮੇਲਿ ਮਿਲਾਏ ਸੁੋ ਜਾਣੈ ॥
गुरमुखि मेलि मिलाए सुो जाणै ॥

गुरमुखः ईश्वरस्य संघे एकीकृतः अस्ति; स एव जानाति।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਸਬਦਿ ਪਛਾਣੈ ॥੭੧॥
नानक गुरमुखि सबदि पछाणै ॥७१॥

हे नानक, गुरमुखः शब्दवचनं साक्षात्करोति। ||७१||

ਸਬਦੈ ਕਾ ਨਿਬੇੜਾ ਸੁਣਿ ਤੂ ਅਉਧੂ ਬਿਨੁ ਨਾਵੈ ਜੋਗੁ ਨ ਹੋਈ ॥
सबदै का निबेड़ा सुणि तू अउधू बिनु नावै जोगु न होई ॥

एष शब्दसारः - शृणुत हे सन्यासी योगिनः | नाम विना योगः नास्ति।

ਨਾਮੇ ਰਾਤੇ ਅਨਦਿਨੁ ਮਾਤੇ ਨਾਮੈ ਤੇ ਸੁਖੁ ਹੋਈ ॥
नामे राते अनदिनु माते नामै ते सुखु होई ॥

ये नामानुरूपाः सन्ति, ते रात्रौ दिवा मत्ताः तिष्ठन्ति; नामद्वारा ते शान्तिं प्राप्नुवन्ति।

ਨਾਮੈ ਹੀ ਤੇ ਸਭੁ ਪਰਗਟੁ ਹੋਵੈ ਨਾਮੇ ਸੋਝੀ ਪਾਈ ॥
नामै ही ते सभु परगटु होवै नामे सोझी पाई ॥

नामद्वारा सर्वं प्रकाशितं भवति; नामद्वारा अवगमनं लभ्यते।

ਬਿਨੁ ਨਾਵੈ ਭੇਖ ਕਰਹਿ ਬਹੁਤੇਰੇ ਸਚੈ ਆਪਿ ਖੁਆਈ ॥
बिनु नावै भेख करहि बहुतेरे सचै आपि खुआई ॥

नाम विना जनाः सर्वविधधर्मवस्त्रं धारयन्ति; सत्येश्वरेन एव तान् भ्रमिताः।

ਸਤਿਗੁਰ ਤੇ ਨਾਮੁ ਪਾਈਐ ਅਉਧੂ ਜੋਗ ਜੁਗਤਿ ਤਾ ਹੋਈ ॥
सतिगुर ते नामु पाईऐ अउधू जोग जुगति ता होई ॥

सच्चे गुरवे संन्यासी नाम लभ्यते, ततः, योगमार्गः लभ्यते।

ਕਰਿ ਬੀਚਾਰੁ ਮਨਿ ਦੇਖਹੁ ਨਾਨਕ ਬਿਨੁ ਨਾਵੈ ਮੁਕਤਿ ਨ ਹੋਈ ॥੭੨॥
करि बीचारु मनि देखहु नानक बिनु नावै मुकति न होई ॥७२॥

एतत् मनसि चिन्तय, पश्य च; नाम विना नानक मुक्तिर्न विद्यते। ||७२||

ਤੇਰੀ ਗਤਿ ਮਿਤਿ ਤੂਹੈ ਜਾਣਹਿ ਕਿਆ ਕੋ ਆਖਿ ਵਖਾਣੈ ॥
तेरी गति मिति तूहै जाणहि किआ को आखि वखाणै ॥

त्वमेव तव स्थितिं विस्तारं च जानासि भगवन्; तस्य विषये कोऽपि किं वक्तुं शक्नोति ?

ਤੂ ਆਪੇ ਗੁਪਤਾ ਆਪੇ ਪਰਗਟੁ ਆਪੇ ਸਭਿ ਰੰਗ ਮਾਣੈ ॥
तू आपे गुपता आपे परगटु आपे सभि रंग माणै ॥

त्वं स्वयं गुप्तोऽसि स्वयं च प्रकाशितः । त्वं स्वयं सर्वान् भोगान् भुङ्क्ते ।

ਸਾਧਿਕ ਸਿਧ ਗੁਰੂ ਬਹੁ ਚੇਲੇ ਖੋਜਤ ਫਿਰਹਿ ਫੁਰਮਾਣੈ ॥
साधिक सिध गुरू बहु चेले खोजत फिरहि फुरमाणै ॥

साधकाः सिद्धाः बहवः गुरुशिष्याः त्वां अन्वेष्य भ्रमन्ति भवतः इच्छानुसारम्।

ਮਾਗਹਿ ਨਾਮੁ ਪਾਇ ਇਹ ਭਿਖਿਆ ਤੇਰੇ ਦਰਸਨ ਕਉ ਕੁਰਬਾਣੈ ॥
मागहि नामु पाइ इह भिखिआ तेरे दरसन कउ कुरबाणै ॥

तव नाम याचन्ते, त्वं च तेभ्यः दानेन आशीर्वादं ददासि । अहं तव दर्शनस्य धन्यदृष्टेः बलिदानः अस्मि।

ਅਬਿਨਾਸੀ ਪ੍ਰਭਿ ਖੇਲੁ ਰਚਾਇਆ ਗੁਰਮੁਖਿ ਸੋਝੀ ਹੋਈ ॥
अबिनासी प्रभि खेलु रचाइआ गुरमुखि सोझी होई ॥

शाश्वतः अविनाशी भगवान् ईश्वरः एतत् नाटकं मञ्चितवान्; गुरमुखः तत् अवगच्छति।

ਨਾਨਕ ਸਭਿ ਜੁਗ ਆਪੇ ਵਰਤੈ ਦੂਜਾ ਅਵਰੁ ਨ ਕੋਈ ॥੭੩॥੧॥
नानक सभि जुग आपे वरतै दूजा अवरु न कोई ॥७३॥१॥

हे नानक, सः युगपर्यन्तं प्रसारयति; तस्मात् अन्यः नास्ति। ||७३||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430