वर्णः, वेषः, रूपं च एकस्मिन् भगवति निहितम् आसीत्; शब्दः एकस्मिन् आश्चर्यकारिणे निहितः आसीत्।
सत्यनाम विना कोऽपि शुद्धः भवितुम् न शक्नोति; हे नानक, इदम् अवाच्यवाक्यम्। ||६७||
"कथं केन प्रकारेण संसारः निर्मितः मनुष्य? का च विपत्तिः तस्य अन्त्यं करिष्यति?"
अहङ्कारे जगत् निर्मितम्, हे मनुष्य; नाम विस्मृत्य दुःखं प्राप्नोति म्रियते च।
यः गुरमुखः भवति सः आध्यात्मिकप्रज्ञायाः सारं चिन्तयति; शाबादस्य माध्यमेन सः स्वस्य अहङ्कारं दहति।
तस्य शरीरं मनश्च निर्मलं भवति, वचनस्य निर्मलबनिद्वारा। सः सत्ये लीनः तिष्ठति।
नाम भगवतः नामद्वारा विरक्तः तिष्ठति; सः सच्चिदानन्दं हृदये निक्षिपति।
नानक, नाम विना योगः कदापि न सिध्यति; एतत् हृदये चिन्तयित्वा पश्यतु। ||६८||
गुरमुखः शब्दस्य सत्यं वचनं चिन्तयति।
सत्या बाणी गुरमुखाय प्रकटिता भवति।
गुरमुखस्य मनः भगवतः प्रेम्णा सिक्तं भवति, परन्तु एतत् अवगच्छन्ति जनाः कियत् दुर्लभाः सन्ति।
गुरमुखः आत्मनः गृहे, अन्तः गहने निवसति।
गुरमुखः योगमार्गं साक्षात्करोति।
नानक गुरमुखः एकेश्वरं जानाति। ||६९||
सच्चि गुरवे सेवां विना योगो न सिध्यति;
सत्यगुरुं विना न कश्चित् मुक्तः भवति।
सच्चे गुरुं विना न लभ्यते नाम।
सत्यगुरुं विना मिलित्वा घोरदुःखं प्राप्नोति ।
सच्चिगुरुं न मिलित्वा केवलं अहङ्कारगर्वस्य गहनतमं भवति।
सत्यगुरुं विना म्रियते नानक अस्य जीवनस्य अवसरं नष्टम्। ||७०||
अहङ्कारं वशीकृत्य मनः जियते गुरमुखः |
गुरमुखः सत्यं हृदये निषेधयति।
गुरमुखः जगत् जिते; सः मृत्युदूतं पातयति, हन्ति च।
गुरमुखः भगवतः न्यायालये न हास्यति।
गुरमुखः ईश्वरस्य संघे एकीकृतः अस्ति; स एव जानाति।
हे नानक, गुरमुखः शब्दवचनं साक्षात्करोति। ||७१||
एष शब्दसारः - शृणुत हे सन्यासी योगिनः | नाम विना योगः नास्ति।
ये नामानुरूपाः सन्ति, ते रात्रौ दिवा मत्ताः तिष्ठन्ति; नामद्वारा ते शान्तिं प्राप्नुवन्ति।
नामद्वारा सर्वं प्रकाशितं भवति; नामद्वारा अवगमनं लभ्यते।
नाम विना जनाः सर्वविधधर्मवस्त्रं धारयन्ति; सत्येश्वरेन एव तान् भ्रमिताः।
सच्चे गुरवे संन्यासी नाम लभ्यते, ततः, योगमार्गः लभ्यते।
एतत् मनसि चिन्तय, पश्य च; नाम विना नानक मुक्तिर्न विद्यते। ||७२||
त्वमेव तव स्थितिं विस्तारं च जानासि भगवन्; तस्य विषये कोऽपि किं वक्तुं शक्नोति ?
त्वं स्वयं गुप्तोऽसि स्वयं च प्रकाशितः । त्वं स्वयं सर्वान् भोगान् भुङ्क्ते ।
साधकाः सिद्धाः बहवः गुरुशिष्याः त्वां अन्वेष्य भ्रमन्ति भवतः इच्छानुसारम्।
तव नाम याचन्ते, त्वं च तेभ्यः दानेन आशीर्वादं ददासि । अहं तव दर्शनस्य धन्यदृष्टेः बलिदानः अस्मि।
शाश्वतः अविनाशी भगवान् ईश्वरः एतत् नाटकं मञ्चितवान्; गुरमुखः तत् अवगच्छति।
हे नानक, सः युगपर्यन्तं प्रसारयति; तस्मात् अन्यः नास्ति। ||७३||१||