श्री गुरु ग्रन्थ साहिबः

पुटः - 1125


ਰਾਗੁ ਭੈਰਉ ਮਹਲਾ ੧ ਘਰੁ ੧ ਚਉਪਦੇ ॥
रागु भैरउ महला १ घरु १ चउपदे ॥

राग भैराव, प्रथम मेहल, प्रथम गृह, चौ-पढ़ाय: १.

ੴ ਸਤਿ ਨਾਮੁ ਕਰਤਾ ਪੁਰਖੁ ਨਿਰਭਉ ਨਿਰਵੈਰੁ ਅਕਾਲ ਮੂਰਤਿ ਅਜੂਨੀ ਸੈਭੰ ਗੁਰਪ੍ਰਸਾਦਿ ॥
ੴ सति नामु करता पुरखु निरभउ निरवैरु अकाल मूरति अजूनी सैभं गुरप्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सत्यं नाम । सृजनात्मकः व्यक्तिः । न भयम्। न द्वेषः। Image Of The Undying इति । जन्मतः परम् । स्व-अस्तित्वम् । गुरुप्रसादेन : १.

ਤੁਝ ਤੇ ਬਾਹਰਿ ਕਿਛੂ ਨ ਹੋਇ ॥
तुझ ते बाहरि किछू न होइ ॥

त्वया विना किमपि न भवति ।

ਤੂ ਕਰਿ ਕਰਿ ਦੇਖਹਿ ਜਾਣਹਿ ਸੋਇ ॥੧॥
तू करि करि देखहि जाणहि सोइ ॥१॥

त्वं प्राणिं सृजसि, तान् पश्यन् च जानासि। ||१||

ਕਿਆ ਕਹੀਐ ਕਿਛੁ ਕਹੀ ਨ ਜਾਇ ॥
किआ कहीऐ किछु कही न जाइ ॥

किं वदामि ? अहं किमपि वक्तुं न शक्नोमि।

ਜੋ ਕਿਛੁ ਅਹੈ ਸਭ ਤੇਰੀ ਰਜਾਇ ॥੧॥ ਰਹਾਉ ॥
जो किछु अहै सभ तेरी रजाइ ॥१॥ रहाउ ॥

यद् विद्यते, तव इच्छया। ||विरामः||

ਜੋ ਕਿਛੁ ਕਰਣਾ ਸੁ ਤੇਰੈ ਪਾਸਿ ॥
जो किछु करणा सु तेरै पासि ॥

यत् कर्तव्यं तत् त्वयि एव तिष्ठति।

ਕਿਸੁ ਆਗੈ ਕੀਚੈ ਅਰਦਾਸਿ ॥੨॥
किसु आगै कीचै अरदासि ॥२॥

अहं कस्मै प्रार्थनां करोमि? ||२||

ਆਖਣੁ ਸੁਨਣਾ ਤੇਰੀ ਬਾਣੀ ॥
आखणु सुनणा तेरी बाणी ॥

अहं तव वचनस्य बाणीं वदामि शृणोमि च।

ਤੂ ਆਪੇ ਜਾਣਹਿ ਸਰਬ ਵਿਡਾਣੀ ॥੩॥
तू आपे जाणहि सरब विडाणी ॥३॥

त्वं स्वयमेव सर्वं तव आश्चर्यं क्रीडां जानासि। ||३||

ਕਰੇ ਕਰਾਏ ਜਾਣੈ ਆਪਿ ॥
करे कराए जाणै आपि ॥

त्वं स्वयमेव कार्यं करोषि, सर्वान् अभिनयं कर्तुं प्रेरयसि; केवलं त्वमेव जानासि।

ਨਾਨਕ ਦੇਖੈ ਥਾਪਿ ਉਥਾਪਿ ॥੪॥੧॥
नानक देखै थापि उथापि ॥४॥१॥

कथयति नानक त्वं भगवन् पश्य स्थापय विस्थापय च। ||४||१||

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਰਾਗੁ ਭੈਰਉ ਮਹਲਾ ੧ ਘਰੁ ੨ ॥
रागु भैरउ महला १ घरु २ ॥

राग भैरव, प्रथम मेहल, द्वितीय सदन : १.

ਗੁਰ ਕੈ ਸਬਦਿ ਤਰੇ ਮੁਨਿ ਕੇਤੇ ਇੰਦ੍ਰਾਦਿਕ ਬ੍ਰਹਮਾਦਿ ਤਰੇ ॥
गुर कै सबदि तरे मुनि केते इंद्रादिक ब्रहमादि तरे ॥

गुरुस्य शबादस्य वचनेन एतावन्तः मौनऋषयः उद्धारिताः; इन्द्रब्रह्मा च त्राता ।

ਸਨਕ ਸਨੰਦਨ ਤਪਸੀ ਜਨ ਕੇਤੇ ਗੁਰਪਰਸਾਦੀ ਪਾਰਿ ਪਰੇ ॥੧॥
सनक सनंदन तपसी जन केते गुरपरसादी पारि परे ॥१॥

सनकः, सनन्दनः, अनेके विनयशीलाः तपः पुरुषाः, गुरुप्रसादेन परं पारं नीताः। ||१||

ਭਵਜਲੁ ਬਿਨੁ ਸਬਦੈ ਕਿਉ ਤਰੀਐ ॥
भवजलु बिनु सबदै किउ तरीऐ ॥

शाबादस्य वचनं विना कथं कोऽपि भयंकरं विश्वसमुद्रं पारं कर्तुं शक्नोति।

ਨਾਮ ਬਿਨਾ ਜਗੁ ਰੋਗਿ ਬਿਆਪਿਆ ਦੁਬਿਧਾ ਡੁਬਿ ਡੁਬਿ ਮਰੀਐ ॥੧॥ ਰਹਾਉ ॥
नाम बिना जगु रोगि बिआपिआ दुबिधा डुबि डुबि मरीऐ ॥१॥ रहाउ ॥

नाम भगवतः नाम विना जगत् द्वन्द्वरोगेण संलग्नः मज्जितः मज्जितः म्रियते च। ||१||विराम||

ਗੁਰੁ ਦੇਵਾ ਗੁਰੁ ਅਲਖ ਅਭੇਵਾ ਤ੍ਰਿਭਵਣ ਸੋਝੀ ਗੁਰ ਕੀ ਸੇਵਾ ॥
गुरु देवा गुरु अलख अभेवा त्रिभवण सोझी गुर की सेवा ॥

गुरुः दिव्यः अस्ति; गुरुः अविवेचनीयः रहस्यमयः च अस्ति। गुरूं सेवमानं त्रैलोक्यं विज्ञातं विज्ञायते च।

ਆਪੇ ਦਾਤਿ ਕਰੀ ਗੁਰਿ ਦਾਤੈ ਪਾਇਆ ਅਲਖ ਅਭੇਵਾ ॥੨॥
आपे दाति करी गुरि दातै पाइआ अलख अभेवा ॥२॥

गुरुः, दाता, स्वयमेव मम दानं दत्तवान्; अविवेचनीयं गूढं प्रभुं मया लब्धम् | ||२||

ਮਨੁ ਰਾਜਾ ਮਨੁ ਮਨ ਤੇ ਮਾਨਿਆ ਮਨਸਾ ਮਨਹਿ ਸਮਾਈ ॥
मनु राजा मनु मन ते मानिआ मनसा मनहि समाई ॥

मनः एव राजा; मनः मनसा एव शान्तं तृप्तं च भवति, इच्छा च मनसि शान्तं भवति।

ਮਨੁ ਜੋਗੀ ਮਨੁ ਬਿਨਸਿ ਬਿਓਗੀ ਮਨੁ ਸਮਝੈ ਗੁਣ ਗਾਈ ॥੩॥
मनु जोगी मनु बिनसि बिओगी मनु समझै गुण गाई ॥३॥

मनः योगी, मनः भगवतः विरहेण अपव्ययति; भगवतः महिमा स्तुतिं गायन् मनः उपदिष्टं सुधारितं च भवति। ||३||

ਗੁਰ ਤੇ ਮਨੁ ਮਾਰਿਆ ਸਬਦੁ ਵੀਚਾਰਿਆ ਤੇ ਵਿਰਲੇ ਸੰਸਾਰਾ ॥
गुर ते मनु मारिआ सबदु वीचारिआ ते विरले संसारा ॥

कथं अतीव दुर्लभाः लोके ये गुरुद्वारा मनः वशीकृत्य, शब्दवचनस्य चिन्तनं कुर्वन्ति।

ਨਾਨਕ ਸਾਹਿਬੁ ਭਰਿਪੁਰਿ ਲੀਣਾ ਸਾਚ ਸਬਦਿ ਨਿਸਤਾਰਾ ॥੪॥੧॥੨॥
नानक साहिबु भरिपुरि लीणा साच सबदि निसतारा ॥४॥१॥२॥

हे नानक, अस्माकं प्रभुः, गुरुः च सर्वव्यापी अस्ति; शबादस्य सत्यवचनेन वयं मुक्ताः भवेम। ||४||१||२||

ਭੈਰਉ ਮਹਲਾ ੧ ॥
भैरउ महला १ ॥

भैरव, प्रथम मेहल: १.

ਨੈਨੀ ਦ੍ਰਿਸਟਿ ਨਹੀ ਤਨੁ ਹੀਨਾ ਜਰਿ ਜੀਤਿਆ ਸਿਰਿ ਕਾਲੋ ॥
नैनी द्रिसटि नही तनु हीना जरि जीतिआ सिरि कालो ॥

नेत्राणां दृष्टिः नष्टा भवति, शरीरं च शुष्कं भवति; जरा मर्त्यं व्याप्नोति, तस्य शिरसि मृत्युः लम्बते।

ਰੂਪੁ ਰੰਗੁ ਰਹਸੁ ਨਹੀ ਸਾਚਾ ਕਿਉ ਛੋਡੈ ਜਮ ਜਾਲੋ ॥੧॥
रूपु रंगु रहसु नही साचा किउ छोडै जम जालो ॥१॥

सौन्दर्यं, प्रेम्णः आसक्तिः, जीवनस्य सुखानि च न स्थायित्वम्। मृत्युपाशात् कथं कोऽपि पलायते । ||१||

ਪ੍ਰਾਣੀ ਹਰਿ ਜਪਿ ਜਨਮੁ ਗਇਓ ॥
प्राणी हरि जपि जनमु गइओ ॥

हे मर्त्य, भगवन्तं ध्याय - तव जीवनं व्यतीतम् अस्ति!


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430