राग भैराव, प्रथम मेहल, प्रथम गृह, चौ-पढ़ाय: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सत्यं नाम । सृजनात्मकः व्यक्तिः । न भयम्। न द्वेषः। Image Of The Undying इति । जन्मतः परम् । स्व-अस्तित्वम् । गुरुप्रसादेन : १.
त्वया विना किमपि न भवति ।
त्वं प्राणिं सृजसि, तान् पश्यन् च जानासि। ||१||
किं वदामि ? अहं किमपि वक्तुं न शक्नोमि।
यद् विद्यते, तव इच्छया। ||विरामः||
यत् कर्तव्यं तत् त्वयि एव तिष्ठति।
अहं कस्मै प्रार्थनां करोमि? ||२||
अहं तव वचनस्य बाणीं वदामि शृणोमि च।
त्वं स्वयमेव सर्वं तव आश्चर्यं क्रीडां जानासि। ||३||
त्वं स्वयमेव कार्यं करोषि, सर्वान् अभिनयं कर्तुं प्रेरयसि; केवलं त्वमेव जानासि।
कथयति नानक त्वं भगवन् पश्य स्थापय विस्थापय च। ||४||१||
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
राग भैरव, प्रथम मेहल, द्वितीय सदन : १.
गुरुस्य शबादस्य वचनेन एतावन्तः मौनऋषयः उद्धारिताः; इन्द्रब्रह्मा च त्राता ।
सनकः, सनन्दनः, अनेके विनयशीलाः तपः पुरुषाः, गुरुप्रसादेन परं पारं नीताः। ||१||
शाबादस्य वचनं विना कथं कोऽपि भयंकरं विश्वसमुद्रं पारं कर्तुं शक्नोति।
नाम भगवतः नाम विना जगत् द्वन्द्वरोगेण संलग्नः मज्जितः मज्जितः म्रियते च। ||१||विराम||
गुरुः दिव्यः अस्ति; गुरुः अविवेचनीयः रहस्यमयः च अस्ति। गुरूं सेवमानं त्रैलोक्यं विज्ञातं विज्ञायते च।
गुरुः, दाता, स्वयमेव मम दानं दत्तवान्; अविवेचनीयं गूढं प्रभुं मया लब्धम् | ||२||
मनः एव राजा; मनः मनसा एव शान्तं तृप्तं च भवति, इच्छा च मनसि शान्तं भवति।
मनः योगी, मनः भगवतः विरहेण अपव्ययति; भगवतः महिमा स्तुतिं गायन् मनः उपदिष्टं सुधारितं च भवति। ||३||
कथं अतीव दुर्लभाः लोके ये गुरुद्वारा मनः वशीकृत्य, शब्दवचनस्य चिन्तनं कुर्वन्ति।
हे नानक, अस्माकं प्रभुः, गुरुः च सर्वव्यापी अस्ति; शबादस्य सत्यवचनेन वयं मुक्ताः भवेम। ||४||१||२||
भैरव, प्रथम मेहल: १.
नेत्राणां दृष्टिः नष्टा भवति, शरीरं च शुष्कं भवति; जरा मर्त्यं व्याप्नोति, तस्य शिरसि मृत्युः लम्बते।
सौन्दर्यं, प्रेम्णः आसक्तिः, जीवनस्य सुखानि च न स्थायित्वम्। मृत्युपाशात् कथं कोऽपि पलायते । ||१||
हे मर्त्य, भगवन्तं ध्याय - तव जीवनं व्यतीतम् अस्ति!