यथा त्वं मां वदसि तथा वदामि भगवन् । मम अन्यत् का शक्तिः अस्ति ?
साधसंगते पवित्रस्य सङ्घः हे नानक तस्य स्तुतिं गायतु; ते ईश्वरस्य एतावन्तः अतीव प्रियाः सन्ति। ||८||१||८||
गूजरी, पञ्चम मेहल, चतुर्थ सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
हे भगवन्, पुरुषसिंह अवतार, दरिद्राणां सहचर, दिव्यः पापिनां शुद्धिकर्ता;
भयभयनाशक दयालु भगवन् गुरु निधि, फलदा तव सेवा। ||१||
हे भगवन्, जगत पोषक, गुरु-जगत्पते।
अहं तव चरणाभयारण्यम् अन्वेषयामि दयालु भगवन् | भयङ्करं विश्वसमुद्रं पारं मां वह। ||१||विराम||
हे यौनकामक्रोधनिवारक, मद्यसक्तिनाशक, अहङ्कारनाशक, मनसः मधु;
जन्ममृत्युविमुक्तं मां पृथिवीधारि मम मानं रक्ष परमानन्दमूर्ति। ||२||
मायाकामस्य अनेकाः तरङ्गाः दह्यन्ते, यदा गुरुस्य आध्यात्मिकं प्रज्ञा हृदये निहितं भवति, गुरुमन्त्रद्वारा।
अहंकारं नाशय मे दयालु भगवन्; मम चिन्ताम् अपसारय अनन्त आदिमेश्वर | ||३||
ध्याने सर्वशक्तिमान् भगवन्तं प्रतिक्षणं प्रतिक्षणं च स्मर्यताम्; समाधिस्य आकाशशान्तितः ईश्वरं ध्यायन्तु।
नम्रस्य दयालुः सम्यक् आनन्दाय भगवन् पवित्रस्य पादस्य रजः याचयामि। ||४||
भावात्मकः आसक्तिः मिथ्या, कामः मलिनः, आकांक्षा च दूषितः ।
प्रसीदं मे श्रद्धां रक्ष, मनसा संशयान् विहाय, त्राहि मां निराकारेश्वर। ||५||
ते भगवतः धननिधिभारयुक्ताः धनिनः अभवन्; तेषां वस्त्रस्य अपि अभावः आसीत् ।
मूर्खाः, मूर्खाः, निरर्थकाः च जनाः धनेश्वरस्य कृपालुदृष्टिम् आदाय सद्गुणिनः धैर्यवान् च अभवन् । ||६||
जीवन्-मुक्तः जीवन्-मुक्तः भव, विश्वेश्वरं मनः ध्यात्वा हृदये तस्मिन् श्रद्धां स्थापयित्वा।
सर्वेषु भूतेषु दयां दयां च दर्शयन्तु, भगवतः सर्वत्र व्याप्तः इति अवगच्छन्तु; इति प्रबुद्धात्मनः परमहंसस्य जीवनमार्गः। ||७||
तस्य स्तुतिं शृण्वतां जिह्वाभिः तस्य नामजपं कुर्वतां च स्वदर्शनस्य भगवतां दर्शनं प्रयच्छति।
ते भगवता परमेश्वरेण सह भागः, जीवनं च अङ्गं च सन्ति; हे नानक, ते पापिनां त्राता ईश्वरस्य स्पर्शं अनुभवन्ति। ||८||१||२||५||१||१||२||५७||
गूजरी की वर, तृतीय मेहल, सिकन्दर & बिराहिम के वार के धुने गाया:
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
सलोक, तृतीय मेहल : १.
आसक्तेन स्वामित्वेन च विनश्यति अयं संसारः; जीवनस्य मार्गं कोऽपि न जानाति।
गुरु इच्छया सह चरति, जीवनस्य परमं स्थितिं प्राप्नोति।
ये विनयशीलाः प्राणिनः स्वचैतन्यं भगवतः पादयोः केन्द्रीक्रियन्ते, ते सदा नित्यं जीवन्ति।
स्वर्गानन्दविलीयगुर्मुखानां मनसि भगवान् स्वप्रसादतः तिष्ठति नानक। ||१||
तृतीय मेहलः १.
आत्मनः अन्तः संशयदुःखः; लौकिककार्येषु निमग्नाः आत्मानं हन्ति।
द्वैतप्रेमेण सुप्ताः कदापि न जागरन्ति; ते प्रेम्णा, मायासक्ताः च।
न नाम भगवतः नाम चिन्तयन्ति, शाबादस्य वचनं च न चिन्तयन्ति। इति स्वेच्छा मनमुखानाम् आचरणम्।